Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7810
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
hataṃ bhīṣmam ādhirathir viditvā bhinnāṃ nāvam ivātyagādhe kurūṇām / (1.2) Par.?
sodaryavad vyasanāt sūtaputraḥ saṃtārayiṣyaṃstava putrasya senām // (1.3) Par.?
śrutvā tu karṇaḥ puruṣendram acyutaṃ nipātitaṃ śāṃtanavaṃ mahāratham / (2.1) Par.?
athopāyāt tūrṇam amitrakarśano dhanurdharāṇāṃ pravarastadā vṛṣaḥ // (2.2) Par.?
hate tu bhīṣme rathasattame parair nimajjatīṃ nāvam ivārṇave kurūn / (3.1) Par.?
piteva putrāṃstvarito 'bhyayāt tataḥ saṃtārayiṣyaṃstava putrasya senām // (3.2) Par.?
karṇa uvāca / (4.1) Par.?
yasmin dhṛtir buddhiparākramaujo damaḥ satyaṃ vīraguṇāśca sarve / (4.2) Par.?
astrāṇi divyānyatha saṃnatir hrīḥ priyā ca vāg anapāyīni bhīṣme // (4.3) Par.?
brahmadviṣaghne satataṃ kṛtajñe sanātanaṃ candramasīva lakṣma / (5.1) Par.?
sa cet praśāntaḥ paravīrahantā manye hatān eva hi sarvayodhān // (5.2) Par.?
neha dhruvaṃ kiṃcana jātu vidyate asmiṃl loke karmaṇo 'nityayogāt / (6.1) Par.?
sūryodaye ko hi vimuktasaṃśayo bhāvaṃ kurvītādya mahāvrate hate // (6.2) Par.?
vasuprabhāve vasuvīryasaṃbhave gate vasūn eva vasuṃdharādhipe / (7.1) Par.?
vasūni putrāṃśca vasuṃdharāṃ tathā kurūṃśca śocadhvam imāṃ ca vāhinīm // (7.2) Par.?
saṃjaya uvāca / (8.1) Par.?
mahāprabhāve varade nipātite lokaśreṣṭhe śāṃtanave mahaujasi / (8.2) Par.?
parājiteṣu bharateṣu durmanāḥ karṇo bhṛśaṃ nyaśvasad aśru vartayan // (8.3) Par.?
idaṃ tu rādheyavaco niśamya te sutāśca rājaṃstava sainikāśca ha / (9.1) Par.?
parasparaṃ cukruśur ārtijaṃ bhṛśaṃ tadāśru netrair mumucur hi śabdavat // (9.2) Par.?
pravartamāne tu punar mahāhave vigāhyamānāsu camūṣu pārthivaiḥ / (10.1) Par.?
athābravīddharṣakaraṃ vacastadā ratharṣabhān sarvamahāratharṣabhaḥ // (10.2) Par.?
karṇa uvāca / (11.1) Par.?
jagatyanitye satataṃ pradhāvati pracintayann asthiram adya lakṣaye / (11.2) Par.?
bhavatsu tiṣṭhatsviha pātito raṇe giriprakāśaḥ kurupuṃgavaḥ katham // (11.3) Par.?
nipātite śāṃtanave mahārathe divākare bhūtalam āsthite yathā / (12.1) Par.?
na pārthivāḥ soḍhum alaṃ dhanaṃjayaṃ giripravoḍhāram ivānilaṃ drumāḥ // (12.2) Par.?
hatapradhānaṃ tvidam ārtarūpaṃ parair hatotsāham anātham adya vai / (13.1) Par.?
mayā kurūṇāṃ paripālyam āhave balaṃ yathā tena mahātmanā tathā // (13.2) Par.?
samāhitaṃ cātmani bhāram īdṛśaṃ jagat tathānityam idaṃ ca lakṣaye / (14.1) Par.?
nipātitaṃ cāhavaśauṇḍam āhave kathaṃ nu kuryām aham āhave bhayam // (14.2) Par.?
ahaṃ tu tān kuruvṛṣabhān ajihmagaiḥ praverayan yamasadanaṃ raṇe caran / (15.1) Par.?
yaśaḥ paraṃ jagati vibhāvya vartitā parair hato yudhi śayitātha vā punaḥ // (15.2) Par.?
yudhiṣṭhiro dhṛtimatidharmatattvavān vṛkodaro gajaśatatulyavikramaḥ / (16.1) Par.?
tathārjunastridaśavarātmajo yato na tad balaṃ sujayam athāmarair api // (16.2) Par.?
yamau raṇe yatra yamopamau bale sasātyakir yatra ca devakīsutaḥ / (17.1) Par.?
na tad balaṃ kāpuruṣo 'bhyupeyivān nivartate mṛtyumukhād ivāsakṛt // (17.2) Par.?
tapo 'bhyudīrṇaṃ tapasaiva gamyate balaṃ balenāpi tathā manasvibhiḥ / (18.1) Par.?
manaśca me śatrunivāraṇe dhruvaṃ svarakṣaṇe cācalavad vyavasthitam // (18.2) Par.?
evaṃ caiṣāṃ budhyamānaḥ prabhāvaṃ gatvaivāhaṃ tāñ jayāmyadya sūta / (19.1) Par.?
mitradroho marṣaṇīyo na me 'yaṃ bhagne sainye yaḥ sahāyaḥ sa mitram // (19.2) Par.?
kartāsmyetat satpuruṣāryakarma tyaktvā prāṇān anuyāsyāmi bhīṣmam / (20.1) Par.?
sarvān saṃkhye śatrusaṃghān haniṣye hatastair vā vīralokaṃ gamiṣye // (20.2) Par.?
saṃprākruṣṭe ruditastrīkumāre parābhūte pauruṣe dhārtarāṣṭre / (21.1) Par.?
mayā kṛtyam iti jānāmi sūta tasmācchatrūn dhārtarāṣṭrasya jeṣye // (21.2) Par.?
kurūn rakṣan pāṇḍuputrāñ jighāṃsaṃs tyaktvā prāṇān ghorarūpe raṇe 'smin / (22.1) Par.?
sarvān saṃkhye śatrusaṃghānnihatya dāsyāmyahaṃ dhārtarāṣṭrāya rājyam // (22.2) Par.?
nibadhyatāṃ me kavacaṃ vicitraṃ haimaṃ śubhraṃ maṇiratnāvabhāsi / (23.1) Par.?
śirastrāṇaṃ cārkasamānabhāsaṃ dhanuḥ śarāṃścāpi viṣāhikalpān // (23.2) Par.?
upāsaṅgān ṣoḍaśa yojayantu dhanūṃṣi divyāni tathāharantu / (24.1) Par.?
asīṃśca śaktīśca gadāśca gurvīḥ śaṅkhaṃ ca jāmbūnadacitrabhāsam // (24.2) Par.?
etāṃ raukmīṃ nāgakakṣyāṃ ca jaitrīṃ jaitraṃ ca me dhvajam indīvarābham / (25.1) Par.?
ślakṣṇair vastrair vipramṛjyānayasva citrāṃ mālāṃ cātra baddhvā sajālām // (25.2) Par.?
aśvān agryān pāṇḍurābhraprakāśān puṣṭān snātānmantrapūtābhir adbhiḥ / (26.1) Par.?
taptair bhāṇḍaiḥ kāñcanair abhyupetāñ śīghrāñ śīghraṃ sūtaputrānayasva // (26.2) Par.?
rathaṃ cāgryaṃ hemajālāvanaddhaṃ ratnaiścitraṃ candrasūryaprakāśaiḥ / (27.1) Par.?
dravyair yuktaṃ saṃprahāropapannair vāhair yuktaṃ tūrṇam āvartayasva // (27.2) Par.?
citrāṇi cāpāni ca vegavanti jyāścottamāḥ saṃhananopapannāḥ / (28.1) Par.?
tūṇāṃśca pūrṇānmahataḥ śarāṇām āsajya gātrāvaraṇāni caiva // (28.2) Par.?
prāyātrikaṃ cānayatāśu sarvaṃ kanyāḥ pūrṇaṃ vīrakāṃsyaṃ ca haimam / (29.1) Par.?
ānīya mālām avabadhya cāṅge pravādayantvāśu jayāya bherīḥ // (29.2) Par.?
prayāhi sūtāśu yataḥ kirīṭī vṛkodaro dharmasuto yamau ca / (30.1) Par.?
tān vā haniṣyāmi sametya saṃkhye bhīṣmāya vaiṣyāmi hato dviṣadbhiḥ // (30.2) Par.?
yasmin rājā satyadhṛtir yudhiṣṭhiraḥ samāsthito bhīmasenārjunau ca / (31.1) Par.?
vāsudevaḥ sātyakiḥ sṛñjayāśca manye balaṃ tad ajayyaṃ mahīpaiḥ // (31.2) Par.?
taṃ cenmṛtyuḥ sarvaharo 'bhirakṣet sadāpramattaḥ samare kirīṭinam / (32.1) Par.?
tathāpi hantāsmi sametya saṃkhye yāsyāmi vā bhīṣmapathā yamāya // (32.2) Par.?
na tvevāhaṃ na gamiṣyāmi teṣāṃ madhye śūrāṇāṃ tat tathāhaṃ bravīmi / (33.1) Par.?
mitradruho durbalabhaktayo ye pāpātmāno na mamaite sahāyāḥ // (33.2) Par.?
saṃjaya uvāca / (34.1) Par.?
sa siddhimantaṃ ratham uttamaṃ dṛḍhaṃ sakūbaraṃ hemapariṣkṛtaṃ śubham / (34.2) Par.?
patākinaṃ vātajavair hayottamair yuktaṃ samāsthāya yayau jayāya // (34.3) Par.?
sampūjyamānaḥ kurubhir mahātmā ratharṣabhaḥ pāṇḍuravājiyātā / (35.1) Par.?
yayau tadāyodhanam ugradhanvā yatrāvasānaṃ bharatarṣabhasya // (35.2) Par.?
varūthinā mahatā sadhvajena suvarṇamuktāmaṇivajraśālinā / (36.1) Par.?
sadaśvayuktena rathena karṇo meghasvanenārka ivāmitaujāḥ // (36.2) Par.?
hutāśanābhaḥ sa hutāśanaprabhe śubhaḥ śubhe vai svarathe dhanurdharaḥ / (37.1) Par.?
sthito rarājādhirathir mahārathaḥ svayaṃ vimāne surarāḍ iva sthitaḥ // (37.2) Par.?
Duration=0.20051288604736 secs.