Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2704
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
arjuna uvāca / (1.1) Par.?
tato 'śmavarṣaṃ sumahat prādurāsīt samantataḥ / (1.2) Par.?
nagamātrair mahāghorais tanmāṃ dṛḍham apīḍayat // (1.3) Par.?
tad ahaṃ vajrasaṃkāśaiḥ śarair indrāstracoditaiḥ / (2.1) Par.?
acūrṇayaṃ vegavadbhiḥ śatadhaikaikam āhave // (2.2) Par.?
cūrṇyamāne 'śmavarṣe tu pāvakaḥ samajāyata / (3.1) Par.?
tatrāśmacūrṇam apatat pāvakaprakarā iva // (3.2) Par.?
tato 'śmavarṣe nihate jalavarṣaṃ mahattaram / (4.1) Par.?
dhārābhir akṣamātrābhiḥ prādurāsīn mamāntike // (4.2) Par.?
nabhasaḥ pracyutā dhārās tigmavīryāḥ sahasraśaḥ / (5.1) Par.?
āvṛṇvan sarvato vyoma diśaścopadiśastathā // (5.2) Par.?
dhārāṇāṃ ca nipātena vāyor visphūrjitena ca / (6.1) Par.?
garjitena ca daityānāṃ na prājñāyata kiṃcana // (6.2) Par.?
dhārā divi ca sambaddhā vasudhāyāṃ ca sarvaśaḥ / (7.1) Par.?
vyāmohayanta māṃ tatra nipatantyo 'niśaṃ bhuvi // (7.2) Par.?
tatropadiṣṭam indreṇa divyam astraṃ viśoṣaṇam / (8.1) Par.?
dīptaṃ prāhiṇavaṃ ghoram aśuṣyat tena tajjalam // (8.2) Par.?
hate 'śmavarṣe tu mayā jalavarṣe ca śoṣite / (9.1) Par.?
mumucur dānavā māyām agniṃ vāyuṃ ca mānada // (9.2) Par.?
tato 'ham agniṃ vyadhamaṃ salilāstreṇa sarvaśaḥ / (10.1) Par.?
śailena ca mahāstreṇa vāyor vegam adhārayam // (10.2) Par.?
tasyāṃ pratihatāyāṃ tu dānavā yuddhadurmadāḥ / (11.1) Par.?
prākurvan vividhā māyā yaugapadyena bhārata // (11.2) Par.?
tato varṣaṃ prādurabhūt sumahal lomaharṣaṇam / (12.1) Par.?
astrāṇāṃ ghorarūpāṇām agner vāyos tathāśmanām // (12.2) Par.?
sā tu māyāmayī vṛṣṭiḥ pīḍayāmāsa māṃ yudhi / (13.1) Par.?
atha ghoraṃ tamas tīvraṃ prādurāsīt samantataḥ // (13.2) Par.?
tamasā saṃvṛte loke ghoreṇa paruṣeṇa ca / (14.1) Par.?
turagā vimukhāścāsan prāskhalaccāpi mātaliḥ // (14.2) Par.?
hastāddhiraṇmayaścāsya pratodaḥ prāpatad bhuvi / (15.1) Par.?
asakṛccāha māṃ bhītaḥ kvāsīti bharatarṣabha // (15.2) Par.?
māṃ ca bhīr āviśat tīvrā tasmin vigatacetasi / (16.1) Par.?
sa ca māṃ vigatajñānaḥ saṃtrasta idam abravīt // (16.2) Par.?
surāṇām asurāṇāṃ ca saṃgrāmaḥ sumahān abhūt / (17.1) Par.?
amṛtārthe purā pārtha sa ca dṛṣṭo mayānagha // (17.2) Par.?
śambarasya vadhe cāpi saṃgrāmaḥ sumahān abhūt / (18.1) Par.?
sārathyaṃ devarājasya tatrāpi kṛtavān aham // (18.2) Par.?
tathaiva vṛtrasya vadhe saṃgṛhītā hayā mayā / (19.1) Par.?
vairocaner mayā yuddhaṃ dṛṣṭaṃ cāpi sudāruṇam // (19.2) Par.?
ete mayā mahāghorāḥ saṃgrāmāḥ paryupāsitāḥ / (20.1) Par.?
na cāpi vigatajñāno bhūtapūrvo 'smi pāṇḍava // (20.2) Par.?
pitāmahena saṃhāraḥ prajānāṃ vihito dhruvam / (21.1) Par.?
na hi yuddham idaṃ yuktam anyatra jagataḥ kṣayāt // (21.2) Par.?
tasya tad vacanaṃ śrutvā saṃstabhyātmānam ātmanā / (22.1) Par.?
mohayiṣyan dānavānām ahaṃ māyāmayaṃ balam // (22.2) Par.?
abruvaṃ mātaliṃ bhītaṃ paśya me bhujayor balam / (23.1) Par.?
astrāṇāṃ ca prabhāvaṃ me dhanuṣo gāṇḍivasya ca // (23.2) Par.?
adyāstramāyayaiteṣāṃ māyām etāṃ sudāruṇām / (24.1) Par.?
vinihanmi tamaścograṃ mā bhaiḥ sūta sthiro bhava // (24.2) Par.?
evam uktvāham asṛjam astramāyāṃ narādhipa / (25.1) Par.?
mohanīṃ sarvaśatrūṇāṃ hitāya tridivaukasām // (25.2) Par.?
pīḍyamānāsu māyāsu tāsu tāsvasureśvarāḥ / (26.1) Par.?
punar bahuvidhā māyāḥ prākurvann amitaujasaḥ // (26.2) Par.?
punaḥ prakāśam abhavat tamasā grasyate punaḥ / (27.1) Par.?
vrajatyadarśanaṃ lokaḥ punar apsu nimajjati // (27.2) Par.?
susaṃgṛhītair haribhiḥ prakāśe sati mātaliḥ / (28.1) Par.?
vyacarat syandanāgryeṇa saṃgrāme lomaharṣaṇe // (28.2) Par.?
tataḥ paryapatann ugrā nivātakavacā mayi / (29.1) Par.?
tān ahaṃ vivaraṃ dṛṣṭvā prāhiṇvaṃ yamasādanam // (29.2) Par.?
vartamāne tathā yuddhe nivātakavacāntake / (30.1) Par.?
nāpaśyaṃ sahasā sarvān dānavān māyayāvṛtān // (30.2) Par.?
Duration=0.16082096099854 secs.