Occurrences

Atharvaveda (Paippalāda)
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Aṣṭāvakragīta
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Sarvāṅgasundarā
Tantrāloka
Āryāsaptaśatī
Caurapañcaśikā
Kokilasaṃdeśa

Atharvaveda (Paippalāda)
AVP, 1, 86, 6.1 vīcī nāmāsy aghahārā nāma /
Mahābhārata
MBh, 1, 19, 9.2 vīcīhastaiḥ pracalitair nṛtyantam iva sarvaśaḥ //
Rāmāyaṇa
Rām, Ār, 22, 14.2 vīcīkūcīti vāśyanto babhūvus tatra sārikāḥ //
Rām, Yu, 4, 85.1 samutpatitameghasya vīcimālākulasya ca /
Rām, Yu, 61, 48.1 sa sāgaraṃ ghūrṇitavīcimālaṃ tadā bhṛśaṃ bhrāmitasarvasattvam /
Amarakośa
AKośa, 1, 264.1 bhaṅgas taraṃga ūrmirvā striyāṃ vīcirathormiṣu /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 84.2 vīcītaraṃgavikṣobhamārutoddhūtapallavāḥ //
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 3, 60.2 priyam iva kathayiṣyann āliliṅga sphurantīṃ bhuvam anibhṛtavelāvīcibāhuḥ payodhiḥ //
Kir, 6, 3.1 avadhūtapaṅkajaparāgakaṇās tanujāhnavīsalilavīcibhidaḥ /
Kir, 6, 9.1 sitavājine nijagadū rucayaś calavīcirāgaracanāpaṭavaḥ /
Kir, 8, 32.2 taṭābhinītena vibhinnavīcinā ruṣeva bheje kaluṣatvam ambhasā //
Kir, 9, 56.2 ādade mṛduvilokapalāśair utpalaiś caṣakavīciṣu kampaḥ //
Kir, 11, 66.1 na sukhaṃ prārthaye nārtham udanvadvīcicañcalam /
Kir, 13, 70.2 sāhivīcir iva sindhur uddhato bhūpatiḥ samayasetuvāritaḥ //
Kir, 14, 27.2 yugāntavātābhihateva kurvatī ninādam ambhonidhivīcisaṃhatiḥ //
Kumārasaṃbhava
KumSaṃ, 6, 5.1 āplutās tīramandārakusumotkiravīciṣu /
Kāvyālaṃkāra
KāvyAl, 5, 68.2 śaṅkhavrātākulāntas timimakarakulākīrṇavīcīpratāno dadhre yasyāmbur āśiḥśaśikumudasudhākṣīraśuddhāṃ sukīrtim //
Liṅgapurāṇa
LiPur, 2, 16, 23.1 śivasyaiva vikāro 'yaṃ samudrasyeva vīcayaḥ /
Matsyapurāṇa
MPur, 116, 6.2 sutāṃ himavataḥ śreṣṭhāṃ cañcadvīcivirājitām //
MPur, 158, 18.1 jaladhayo lalitoddhatavīcayo hutavahadyutayaśca carācaram /
Meghadūta
Megh, Pūrvameghaḥ, 30.1 vīcikṣobhastanitavihagaśreṇikāñcīguṇāyāḥ saṃsarpantyāḥ skhalitasubhagaṃ darśitāvartanābhaḥ /
Megh, Uttarameghaḥ, 44.2 utpaśyāmi pratanuṣu nadīvīciṣu bhrūvilāsān hantaikasmin kvacid api na te caṇḍi sādṛśyam asti //
Suśrutasaṃhitā
Su, Cik., 13, 21.1 vīcītaraṅgavikṣepamārutoddhūtapallavāḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 36.1, 1.0 bherīdaṇḍasaṃyogād vastradalavibhāgācchabdācca śabdasya vīcisantānavanniṣpatter manyāmahe kāryaḥ śabda iti //
Viṣṇupurāṇa
ViPur, 2, 8, 110.2 tiṣṭhanti vīcimālābhiruhyamānajaṭājale //
ViPur, 2, 13, 16.1 tamūhyamānaṃ vegena vīcimālāpariplutam /
ViPur, 2, 14, 11.2 tadvadākhilavijñānajalavīcyudadhirbhavān //
Viṣṇusmṛti
ViSmṛ, 1, 34.2 pavanakṣobhasaṃjātavīcīśatasamākulam //
ViSmṛ, 1, 35.2 vīcīhastaiḥ pracalitair āhvayānam iva kṣitim //
Śatakatraya
ŚTr, 3, 67.2 ko vā vīciṣu budbudeṣu ca taḍillekhāsu ca śrīṣu ca jvālāgreṣu ca pannageṣu saridvegeṣu ca capratyayaḥ //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 8.1 kāraṇḍavānanavighaṭṭitavīcimālāḥ kādambasārasakulākulatīradeśāḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 11.2 mandaprabhātapavanodgatavīcimālāny utkaṇṭhayanti sahasā hṛdayaṃ sarāṃsi //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 10.2 mṛdi kumbho jale vīciḥ kanake kaṭakaṃ yathā //
Aṣṭāvakragīta, 2, 25.1 mayy anantamahāmbhodhāvāścaryaṃ jīvavīcayaḥ /
Aṣṭāvakragīta, 6, 2.1 mahodadhir ivāhaṃ sa prapañco vīcisaṃnibhaḥ /
Aṣṭāvakragīta, 7, 2.1 mayy anantamahāmbhodhau jagadvīciḥ svabhāvataḥ /
Aṣṭāvakragīta, 15, 11.1 tvayy anantamahāmbhodhau viśvavīciḥ svabhāvataḥ /
Bhāratamañjarī
BhāMañj, 1, 979.1 saṃtyakto vīcihastena so 'bdhinā nābhavadvyasuḥ /
BhāMañj, 1, 1126.2 vrajantīṃ vīcinicayaiḥ kṣaṇamāvartanartitām //
BhāMañj, 1, 1352.1 pratyagragalitasyeva meroḥ kāñcanavīcibhiḥ /
BhāMañj, 5, 91.1 vāhinyastā gajagrāhāḥ śastravīcīviśṛṅkhalāḥ /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 3.0 sūryāntaḥ śaśivīcidantavadanaprāntaplavaughoragī samprāpte pavanātisaṅgaharaṇe kṣipraṃ tato dhāvitā //
Garuḍapurāṇa
GarPur, 1, 72, 2.1 tatpratyayād ubhayaśobhanavīcibhāsā vistāriṇī jalanidher upakacchabhūmiḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 23.2 āsannānāṃ vanaviṭapināṃ vīcihastaiḥ prasūnāny arcāhetor upaharati yā nūnam ardhendumauleḥ //
Hitopadeśa
Hitop, 3, 144.2 bhave'smin pavanodbhrāntavīcivibhramabhaṅgure /
Kathāsaritsāgara
KSS, 3, 5, 90.1 prāpa ca prabalaḥ prācyaṃ caladvīcivighūrṇitam /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 91.2, 2.0 vīcītyādinā viśeṣaṇena toyanidhinikaṭataratvaṃ pratipādayati //
Tantrāloka
TĀ, 11, 94.2 bhinnā saṃsāriṇāṃ rajjau sarpasragvīcibuddhivat //
Āryāsaptaśatī
Āsapt, 2, 3.1 ayi kūlaniculamūlocchedanaduḥśīlavīcivācāle /
Āsapt, 2, 434.1 magno 'si narmadāyā rase hṛto vīcilocanakṣepaiḥ /
Āsapt, 2, 467.2 druma tan mādyasi vīcīparicayapariṇāmam avicintya //
Caurapañcaśikā
CauP, 1, 44.1 adyāpi sā mama manastaṭinī sadāste romāñcavīcivilasadvipulasvabhāvā /
Kokilasaṃdeśa
KokSam, 1, 58.1 velāvātāścaramajaladher vīcim āndolayantaḥ stokonnidraiḥ kumudamukulaiḥ pītamuktāḥ sarassu /
KokSam, 1, 63.1 muktājālairdhavalapulinaṃ vīcimālāvikīrṇaiḥ kūlādhvānaṃ kusumitatarusnigdhamālambamānaḥ /
KokSam, 1, 67.2 tat tad dvīpāntaraśatasamānītaratnaughapūrṇaṃ naukājālaṃ muhurupaharan vīcibhiḥ śliṣyatīva //
KokSam, 1, 91.2 vīcīvegapracaladasitāmbhojinīgucchabuddhyā kūjaṃ kūjaṃ madhuramalayaḥ kokila vyālaperan //
KokSam, 2, 5.1 vīcīkṣiptā iva suradhunībālaśaivālamālā yatrodīrṇā maratakarucaścandraśālātalebhyaḥ /
KokSam, 2, 22.1 nīcīkurvantyalasavalitā netrapātāḥ kuraṅgān vīcīgarvaṃ harati nikhilaṃ vibhramāndolitā bhrūḥ /