Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2261
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kāśāṃśukā vikacapadmamanojñavaktrā sonmādahaṃsaravanūpuranādaramyā / (1.1) Par.?
āpakvaśālirucirānatagātrayaṣṭiḥ prāptā śarannavavadhūriva rūparamyā // (1.2) Par.?
kāśair mahī śiśiradīdhitinā rajanyo haṃsairjalāni saritāṃ kumudaiḥ sarāṃsi / (2.1) Par.?
saptacchadaiḥ kusumabhāranatairvanāntāḥ śuklīkṛtānyupavanāni ca mālatībhiḥ // (2.2) Par.?
cañcanmanojñaśapharīrasanākalāpāḥ paryantasaṃsthitasitāṇḍajapaṅktihārāḥ / (3.1) Par.?
nadyo viśālapulināntanitambabimbā mandaṃ prayānti samadāḥ pramadā ivādya // (3.2) Par.?
vyoma kvacidrajataśaṅkhamṛṇālagauraistyaktāmbubhirlaghutayā śataśaḥ prayātaiḥ / (4.1) Par.?
saṃlakṣyate pavanavegacalaiḥ payodai rājeva cāmaraśatair upavījyamānaḥ // (4.2) Par.?
bhinnāñjanapracayakānti nabho manojñaṃ bandhūkapuṣparajasāruṇitā ca bhūmiḥ / (5.1) Par.?
vaprāśca pakvakalamāvṛtabhūmibhāgāḥ protkaṇṭhayanti na mano bhuvi kasya yūnaḥ // (5.2) Par.?
mandānilākulitacārutarāgraśākhaḥ puṣpodgamapracayakomalapallavāgraḥ / (6.1) Par.?
mattadvirephaparipītamadhuprasekaścittaṃ vidārayati kasya na kovidāraḥ // (6.2) Par.?
tārāgaṇapravarabhūṣaṇamudvahantī meghāvarodhaparimuktaśaśāṅkavaktrā / (7.1) Par.?
jyotsnādukūlamamalaṃ rajanī dadhānā vṛddhiṃ prayātyanudinaṃ pramadeva bālā // (7.2) Par.?
kāraṇḍavānanavighaṭṭitavīcimālāḥ kādambasārasakulākulatīradeśāḥ / (8.1) Par.?
kurvanti haṃsavirutaiḥ parito janasya prītiṃ saroruharajo'ruṇitās taṭinyaḥ // (8.2) Par.?
netrotsavo hṛdayahārimarīcimālaḥ prahlādakaḥ śiśirasīkaravārivarṣī / (9.1) Par.?
patyurviyogaviṣadagdhaśarakṣatānāṃ candro dahatyatitarāṃ tanumaṅganānām // (9.2) Par.?
ākampayan phalabharānataśālijālānyānartayaṃs taruvarān kusumāvanamrān / (10.1) Par.?
utphullapaṅkajavanāṃ nalinīṃ vidhunvanyūnāṃ manaścalayati prasabhaṃ nabhasvān // (10.2) Par.?
sonmādahaṃsamithunair upaśobhitāni svacchapraphullakamalotpalabhūṣitāni / (11.1) Par.?
mandaprabhātapavanodgatavīcimālāny utkaṇṭhayanti sahasā hṛdayaṃ sarāṃsi // (11.2) Par.?
naṣṭaṃ dhanurbalabhido jaladodareṣu saudāminī sphurati nādya viyatpatākā / (12.1) Par.?
dhunvanti pakṣapavanairna nabho balākāḥ paśyanti nonnatamukhā gaganaṃ mayūrāḥ // (12.2) Par.?
nṛtyaprayogarahitāñśikhino vihāya haṃsānupaiti madano madhurapragītān / (13.1) Par.?
muktvā kadambakuṭajārjunasarjanīpānsaptacchadānupagatā kusumodgamaśrīḥ // (13.2) Par.?
śephālikākusumagandhamanoharāṇi svasthasthitāṇḍajakulapratināditāni / (14.1) Par.?
paryantasaṃsthitamṛgīnayanotpalāni protkaṇṭhayantyupavanāni manāṃsi puṃsām // (14.2) Par.?
kahlārapadmakumudāni muhurvidhunvaṃstatsaṃgamādadhikaśītalatāmupetaḥ / (15.1) Par.?
utkaṇṭhayatyatitarāṃ pavanaḥ prabhāte pattrāntalagnatuhināmbuvidhūyamānaḥ // (15.2) Par.?
sampannaśālinicayāvṛtabhūtalāni svasthasthitapracuragokulaśobhitāni / (16.1) Par.?
haṃsaiḥ sasārasakulaiḥ pratināditāni sīmāntarāṇi janayanti nṛṇāṃ pramodam // (16.2) Par.?
haṃsairjitā sulalitā gatiraṅganānāmambhoruhair vikasitairmukhacandrakāntiḥ / (17.1) Par.?
nīlotpalair madakalāni vilocanāni bhrūvibhramāśca rucirās tanubhis taraṃgaiḥ // (17.2) Par.?
śyāmā latāḥ kusumabhāranatapravālāḥ strīṇāṃ haranti dhṛtabhūṣaṇabāhukāntim / (18.1) Par.?
dantāvabhāsaviśadasmitacandrakāntiṃ kaṅkelipuṣparucirā navamālatī ca // (18.2) Par.?
keśānnitāntaghananīlavikuñcitāgrān āpūrayanti vanitā navamālatībhiḥ / (19.1) Par.?
karṇeṣu ca pravarakāñcanakuṇḍaleṣu nīlotpalāni vividhāni niveśayanti // (19.2) Par.?
hāraiḥ sacandanarasaiḥ stanamaṇḍalāni śroṇītaṭaṃ suvipulaṃ rasanākalāpaiḥ / (20.1) Par.?
pādāmbujāni kalanūpuraśekharaiśca nāryaḥ prahṛṣṭamanaso 'dya vibhūṣayanti // (20.2) Par.?
sphuṭakumudacitānāṃ rājahaṃsāśritānāṃ marakatamaṇibhāsā vāriṇā bhūṣitānām / (21.1) Par.?
śriyamatiśayarūpāṃ vyoma toyāśayānāṃ vahati vigatameghaṃ candratārāvakīrṇam // (21.2) Par.?
śaradi kumudasaṅgādvāyavo vānti śītā vigatajaladavṛndā digvibhāgā manojñāḥ / (22.1) Par.?
vigatakaluṣamambhaḥ śyānapaṅkā dharitrī vimalakiraṇacandraṃ vyoma tārāvicitram // (22.2) Par.?
karakamalamanojñāḥ kāntasaṃsaktahastā vadanavijitacandrāḥ kāścidanyāstaruṇyaḥ / (23.1) Par.?
racitakusumagandhi prāyaśo yānti veśma prabalamadanahetostyaktasaṃgītarāgāḥ // (23.2) Par.?
suratarasavilāsāḥ satsakhībhiḥ sametā asamaśaravinodaṃ sūcayanti prakāmam / (24.1) Par.?
anupamamukharāgā rātrimadhye vinodaṃ śaradi taruṇakāntāḥ sūcayanti pramodān // (24.2) Par.?
divasakaramayūkhair bādhyamānaṃ prabhāte varayuvatimukhābhaṃ paṅkajaṃ jṛmbhate'dya / (25.1) Par.?
kumudamapi gate'staṃ līyate candrabimbe hasitamiva vadhūnāṃ proṣiteṣu priyeṣu // (25.2) Par.?
asitanayanalakṣmīṃ lakṣayitvotpaleṣu kvaṇitakanakakāñcīṃ mattahaṃsasvaneṣu / (26.1) Par.?
adhararuciraśobhāṃ bandhujīve priyāṇāṃ pathikajana idānīṃ roditi bhrāntacittaḥ // (26.2) Par.?
strīṇāṃ vihāya vadaneṣu śaśāṅkalakṣmīṃ kāmyaṃ ca haṃsavacanaṃ maṇinūpureṣu / (27.1) Par.?
bandhūkakāntimadhareṣu manohareṣu kvāpi prayāti subhagā śaradāgamaśrīḥ // (27.2) Par.?
vikacakamalavaktrā phullanīlotpalākṣī vikasitanavakāśaśvetavāso vasānā / (28.1) Par.?
kumudarucirakāntiḥ kāminīvonmadeyaṃ pratidiśatu śaradvaścetasaḥ prītimagryām // (28.2) Par.?
Duration=0.10823702812195 secs.