Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 6, 5.1 vīḍu cid ārujatnubhir guhā cid indra vahnibhiḥ /
ṚV, 1, 38, 11.1 maruto vīḍupāṇibhiś citrā rodhasvatīr anu /
ṚV, 1, 39, 2.1 sthirā vaḥ santv āyudhā parāṇude vīḍū uta pratiṣkabhe /
ṚV, 1, 71, 2.1 vīḍu cid dṛḍhā pitaro na ukthair adriṃ rujann aṅgiraso raveṇa /
ṚV, 1, 101, 4.2 vīᄆoś cid indro yo asunvato vadho marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 116, 2.1 vīᄆupatmabhir āśuhemabhir vā devānāṃ vā jūtibhiḥ śāśadānā /
ṚV, 1, 118, 9.2 johūtram aryo abhibhūtim ugraṃ sahasrasāṃ vṛṣaṇaṃ vīḍvaṅgam //
ṚV, 1, 127, 3.2 vīᄆu cid yasya samṛtau śruvad vaneva yat sthiram /
ṚV, 1, 127, 5.2 ād asyāyur grabhaṇavad vīᄆu śarma na sūnave /
ṚV, 2, 23, 11.2 asi satya ṛṇayā brahmaṇaspata ugrasya cid damitā vīḍuharṣiṇaḥ //
ṚV, 2, 24, 13.2 vīḍudveṣā anu vaśa ṛṇam ādadiḥ sa ha vājī samithe brahmaṇaspatiḥ //
ṚV, 3, 29, 13.1 ajījanann amṛtam martyāso 'sremāṇaṃ taraṇiṃ vīḍujambham /
ṚV, 3, 31, 5.1 vīᄆau satīr abhi dhīrā atṛndan prācāhinvan manasā sapta viprāḥ /
ṚV, 3, 53, 17.1 sthirau gāvau bhavatāṃ vīᄆur akṣo meṣā vi varhi mā yugaṃ vi śāri /
ṚV, 3, 53, 19.2 akṣa vīᄆo vīᄆita vīᄆayasva mā yāmād asmād ava jīhipo naḥ //
ṚV, 4, 3, 14.2 prati ṣphura vi ruja vīḍv aṃho jahi rakṣo mahi cid vāvṛdhānam //
ṚV, 5, 58, 6.1 yat prāyāsiṣṭa pṛṣatībhir aśvair vīᄆupavibhir maruto rathebhiḥ /
ṚV, 6, 24, 8.1 na vīᄆave namate na sthirāya na śardhate dasyujūtāya stavān /
ṚV, 6, 47, 26.1 vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ /
ṚV, 7, 1, 14.1 sed agnir agnīṃr aty astv anyān yatra vājī tanayo vīᄆupāṇiḥ /
ṚV, 7, 73, 4.1 upa tyā vahnī gamato viśaṃ no rakṣohaṇā sambhṛtā vīᄆupāṇī /
ṚV, 8, 20, 2.1 vīᄆupavibhir maruta ṛbhukṣaṇa ā rudrāsaḥ sudītibhiḥ /
ṚV, 8, 40, 1.2 yena dṛᄆhā samatsv ā vīᄆu cit sāhiṣīmahy agnir vaneva vāta in nabhantām anyake same //
ṚV, 8, 44, 27.1 yajñānāṃ rathye vayaṃ tigmajambhāya vīᄆave /
ṚV, 8, 45, 6.2 yad vīᄆayāsi vīᄆu tat //
ṚV, 8, 45, 41.1 yad vīᄆāv indra yat sthire yat parśāne parābhṛtam /
ṚV, 8, 77, 9.2 hṛdā vīḍv adhārayaḥ //
ṚV, 8, 85, 7.1 yuñjāthāṃ rāsabhaṃ rathe vīḍvaṅge vṛṣaṇvasū /
ṚV, 8, 88, 3.1 na tvā bṛhanto adrayo varanta indra vīᄆavaḥ /
ṚV, 10, 45, 6.2 vīḍuṃ cid adrim abhinat parāyañ janā yad agnim ayajanta pañca //
ṚV, 10, 89, 6.2 yad asya manyur adhinīyamānaḥ śṛṇāti vīḍu rujati sthirāṇi //
ṚV, 10, 109, 1.2 vīḍuharās tapa ugro mayobhūr āpo devīḥ prathamajā ṛtena //