Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Kāṭhakagṛhyasūtra
Āpastambagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Kathāsaritsāgara
Rasaratnākara
Śukasaptati

Atharvaveda (Paippalāda)
AVP, 4, 15, 6.2 vṛkṣād vā yad avasad daśaśīrṣa ṛbhū rathasyeva saṃ dadhāmi te paruḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 14, 1.1 bhagam asyā varca ādiṣy adhi vṛkṣād iva srajam /
AVŚ, 6, 124, 2.1 yadi vṛkṣād abhyapaptat phalaṃ tad yady antarikṣāt sa u vāyur eva /
AVŚ, 8, 6, 26.2 vṛkṣād iva srajam kṛtvāpriye pratimuñca tat //
Bhāradvājagṛhyasūtra
BhārGS, 2, 30, 9.2 yadi vṛkṣād abhyapatat phalaṃ yady antarikṣāt tad u vāyur eva /
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 29.2 tasmāt tad ātṛṇṇāt praiti raso vṛkṣād ivāhatāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 6.0 anyatra vṛkṣād vālmīkād vā //
Āpastambagṛhyasūtra
ĀpGS, 23, 8.1 yady enaṃ vṛkṣāt phalam abhinipated vayo vābhivikṣiped avarṣatarkye vā bindur abhinipatet tad uttarair yathāliṅgaṃ prakṣālayīta //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 1, 15.0 gobhyo vā samāvarteta phalavato vā vṛkṣāt //
Ṛgveda
ṚV, 10, 68, 8.2 niṣ ṭaj jabhāra camasaṃ na vṛkṣād bṛhaspatir viraveṇā vikṛtya //
Mahābhārata
MBh, 4, 5, 28.5 tasmād vṛkṣād apākramya vyāharantastatastataḥ //
MBh, 5, 70, 20.2 apuṣpād aphalād vṛkṣād yathā tāta patatriṇaḥ //
MBh, 9, 27, 49.2 vṛkṣāt phalam ivoddhṛtya laguḍena pramāthinā //
MBh, 12, 120, 9.3 loke cāyavyayau dṛṣṭvā vṛkṣād vṛkṣam ivāplavan //
MBh, 12, 221, 92.1 na jātvakāle kusumaṃ kutaḥ phalaṃ papāta vṛkṣāt pavaneritād api /
MBh, 14, 57, 23.2 papāta vṛkṣāt sodvego duḥkhāt paramakopanaḥ //
Rāmāyaṇa
Rām, Ār, 58, 11.1 vṛkṣād vṛkṣaṃ pradhāvan sa girīṃś cāpi nadīn nadīm /
Rām, Su, 56, 51.1 adūrācchiṃśapāvṛkṣāt paśyāmi varavarṇinīm /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 5, 15.2 bījaṃ karañjāt kusumaṃ śirīṣāt phalaṃ ca valkaṃ ca kapitthavṛkṣāt //
Liṅgapurāṇa
LiPur, 1, 91, 69.1 yathā vṛkṣāt phalaṃ pakvaṃ pavanena samīritam /
Suśrutasaṃhitā
Su, Śār., 4, 11.2 vṛkṣādyathābhiprahatāt kṣīriṇaḥ kṣīramāvahet /
Tantrākhyāyikā
TAkhy, 1, 502.1 tena vṛkṣād avatīryābhihitaḥ //
Viṣṇupurāṇa
ViPur, 1, 15, 47.1 vṛkṣād vṛkṣaṃ yayau bālā tadagrāruṇapallavaiḥ /
ViPur, 2, 13, 89.1 vṛkṣāddāru tataśceyaṃ śibikā tvadadhiṣṭhitā /
Kathāsaritsāgara
KSS, 2, 5, 109.2 vṛkṣāttasmāllalalleti kimapyaprasphuṭaṃ bruvan //
Rasaratnākara
RRĀ, Ras.kh., 8, 59.1 ekapādena ciñcādhas tadvṛkṣāt pattramāharet /
RRĀ, V.kh., 4, 74.2 mūlapatraphalaṃ bilvācchākavṛkṣācca tattrayam /
Śukasaptati
Śusa, 12, 3.6 tataḥ samāgatya tasyāḥ patinā vṛkṣānmandaṃ mandamuttārya sa svagṛhaṃ preṣitaḥ /