Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): samāvartana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14508
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto 'ṣṭācatvāriṃśatsaṃmitam // (1) Par.?
tatra vidhiviśeṣaḥ // (2) Par.?
niyameṣv ācāryapradhānaḥ syāt // (3) Par.?
nilayārthī yūnabaddhaṃ na praviśet // (4) Par.?
anilayaḥ syāt // (5) Par.?
anyatra vṛkṣād vālmīkād vā // (6) Par.?
nistāntavam ity eke // (7) Par.?
yathoktam ekaṃ tu vāsaḥ śāṇī kutapaṃ vā // (8) Par.?
parimitam uraḥ pramāṇam uparijānu // (9) Par.?
caturthakālapānabhakṣaḥ // (10) Par.?
asaṃcayavān // (11) Par.?
ahar ahar vā bhaikṣam aśnīyāt // (12) Par.?
ahaṃs tiṣṭhed rātrāv āsīta // (13) Par.?
ubhayaṃ munivrataḥ syāt // (14) Par.?
strīśūdrapatitarabhasarajasvalair vā na sambhāṣeteti cyavano bhṛguḥ // (15) Par.?
dvādaśarātraṃ vobhayatra // (16) Par.?
amāvasyāṃ paurṇamāsīṃ ca // (17) Par.?
pālāśyaḥ samidho nityāḥ paridhivṛkṣāṇāṃ vā // (18) Par.?
medhāṃ mahyam iti pāṇimārgaṃ dattvā triṣavaṇam ahorātram udakopasparśanam // (19) Par.?
namo hamāya mohamāyeti cānusavanam / (20.1) Par.?
namo hamāya mohamāyāgnaye vaiśvānarāya tapāya tāpasāya tapantāya vindave vindāya vasuvindāya sarvavindāya namaḥ pārāya supārāya pārayantāya nama ūrmyāya sūrmyāya namaś cyavanāya bhārgavāyety etā eva devatās tarpayann udakena // (20.2) Par.?
eṣa saṃvatsaraṃ caritvā vimalo vipāpo bhavati // (21) Par.?
sarveṣāṃ vedānāṃ caritabrahmacaryo yadi nānyat kurute // (22) Par.?
sa tu khalu caritabrahmacaryo daśa daśa puruṣān punāti pūrvāparān ātmānaṃ caikaviṃśaṃ paṅktiṃ ca yāvad anupaśyati yasyām upaviśati // (23) Par.?
samāpta etāsām eva devatānām annasya juhoti // (24) Par.?
dhenur dakṣiṇā // (25) Par.?
Duration=0.046767950057983 secs.