Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Kāmasūtra
Suśrutasaṃhitā
Ayurvedarasāyana
Rājanighaṇṭu
Āyurvedadīpikā

Aitareya-Āraṇyaka
AĀ, 1, 4, 2, 2.0 so 'yaṃ lokaḥ so 'yam agniḥ sā vāk tad rathantaraṃ sa vasiṣṭhas tacchataṃ tāni ṣaḍ vīryāṇi bhavanti //
AĀ, 1, 4, 2, 7.0 so 'sau lokaḥ so 'sāv ādityas tan manas tad bṛhat sa bharadvājas tacchataṃ tāni ṣaḍ vīryāṇi bhavanti //
AĀ, 5, 1, 5, 6.0 ukthavīryāṇi ca //
Aitareyabrāhmaṇa
AB, 1, 12, 3.0 tasya krītasya manuṣyān abhy upāvartamānasya diśo vīryāṇīndriyāṇi vyudasīdaṃs tāny ekayarcāvārurutsanta tāni nāśaknuvaṃs tāni dvābhyāṃ tāni tisṛbhis tāni catasṛbhis tāni pañcabhis tāni ṣaḍbhis tāni saptabhir naivāvārundhata tāny aṣṭābhir avārundhatāṣṭābhir āśnuvata yad aṣṭābhir avārundhatāṣṭābhir āśnuvata tad aṣṭānām aṣṭatvam //
Atharvaveda (Paippalāda)
AVP, 1, 54, 2.2 trayastriṃśad yāni vīryāṇi tāny agniḥ pra dadātu me //
AVP, 4, 23, 5.1 asmin maṇāv ekaśataṃ vīryāṇi sahasraṃ prāṇā asminn astṛte /
AVP, 10, 7, 10.1 trayastriṃśad devatās trīṇi ca vīryāṇi priyāyamāṇā jugupur apsv antaḥ /
AVP, 12, 22, 11.1 śataṃ te darbha varmāṇi sahasraṃ vīryāṇi te /
Atharvaveda (Śaunaka)
AVŚ, 11, 9, 1.1 ye bāhavo yā iṣavo dhanvanāṃ vīryāṇi ca /
AVŚ, 12, 3, 2.1 tāvad vāṃ cakṣus tati vīryāṇi tāvat tejas tatidhā vājināni /
AVŚ, 17, 1, 6.2 dviṣaṃś ca mahyaṃ radhyatu mā cāhaṃ dviṣate radhaṃ taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 7.2 yāṃś ca paśyāmi yāṃś ca na teṣu mā sumatiṃ kṛdhi taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 8.2 hitvāśastiṃ divam ārukṣa etāṃ sa no mṛḍa sumatau te syāma taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 9.1 tvaṃ na indra mahate saubhagāyādabdhebhiḥ paripāhy aktubhis taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 10.2 ārohaṃs tridivaṃ divo gṛṇānaḥ somapītaye priyadhāmā svastaye taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 11.2 tvam indremaṃ suhavaṃ stomam erayasva sa no mṛḍa sumatau te syāma taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 12.2 adabdhena brahmaṇā vāvṛdhānaḥ sa tvaṃ na indra divi saṃ śarma yaccha taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 13.2 yayendra tanvāntarikṣaṃ vyāpitha tayā na indra tanvā śarma yaccha taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 14.1 tvām indra brahmaṇā vardhayantaḥ sattraṃ niṣedur ṛṣayo nādhamānās taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 15.1 tvaṃ tṛtaṃ tvaṃ paryeṣy utsaṃ sahasradhāraṃ vidathaṃ svarvidaṃ taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 16.2 tvam imā viśvā bhuvanānutiṣṭhasa ṛtasya panthām anveṣi vidvāṃs taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 17.1 pañcabhiḥ parāṅ tapasy ekayārvāṅ aśastim eṣi sudine bādhamānas taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 18.2 tubhyaṃ yajño vitāyate tubhyaṃ juhvati juhvatas taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 19.2 bhūtam ha bhavya āhitaṃ bhavyaṃ bhūte pratiṣṭhitaṃ taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 24.2 sapatnān mahyaṃ randhayan mā cāhaṃ dviṣate radhaṃ taved viṣṇo bahudhā vīryāṇi /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 28, 6.0 atriṃ śraddhādevaṃ yajamānaṃ catvāri vīryāṇi nopānaman teja indriyaṃ brahmavarcasam annādyam iti //
Kāṭhakasaṃhitā
KS, 8, 2, 44.0 pañca vai puruṣe vīryāṇi //
KS, 12, 5, 3.0 teṣāṃ vīryāṇy apākrāmann agne rathantaram indrād bṛhad viśvebhyo devebhyo vairūpaṃ savitur vairājaṃ marutāṃ śakvarī tvaṣṭū revatī //
KS, 12, 5, 19.0 sarvāṇi vā etānīndriyāṇi vīryāṇi yat pṛṣṭhāni //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 7, 3.0 teṣāṃ vā indriyāṇi vīryāṇy apākrāman //
Ṛgveda
ṚV, 2, 16, 2.1 yasmād indrād bṛhataḥ kiṃcanem ṛte viśvāny asmin saṃbhṛtādhi vīryā /
ṚV, 3, 30, 3.2 yad ugro dhā bādhito martyeṣu kva tyā te vṛṣabha vīryāṇi //
ṚV, 3, 46, 1.2 ajūryato vajriṇo vīryāṇīndra śrutasya mahato mahāni //
ṚV, 3, 60, 4.2 na vaḥ pratimai sukṛtāni vāghataḥ saudhanvanā ṛbhavo vīryāṇi ca //
ṚV, 7, 18, 14.2 ṣaṣṭir vīrāso adhi ṣaḍ duvoyu viśved indrasya vīryā kṛtāni //
ṚV, 8, 24, 21.1 yasyāmitāni vīryā na rādhaḥ paryetave /
ṚV, 8, 63, 6.1 indre viśvāni vīryā kṛtāni kartvāni ca /
ṚV, 8, 64, 9.1 kaṃ te dānā asakṣata vṛtrahan kaṃ suvīryā /
ṚV, 10, 113, 7.1 yā vīryāṇi prathamāni kartvā mahitvebhir yatamānau samīyatuḥ /
ṚV, 10, 117, 9.2 yamayoś cin na samā vīryāṇi jñātī cit santau na samam pṛṇītaḥ //
Carakasaṃhitā
Ca, Sū., 26, 71.1 samyagvipākavīryāṇi prabhāvaścāpyudāhṛtaḥ /
Mahābhārata
MBh, 1, 1, 124.2 trīṇyugravīryāṇi samāgatāni tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 215, 8.2 bahūni ghorarūpāṇi ugravīryāṇi caiva hi /
Rāmāyaṇa
Rām, Yu, 9, 12.1 balānyaparimeyāni vīryāṇi ca niśācarāḥ /
Kāmasūtra
KāSū, 7, 2, 5.0 tāni suvarṇarajatatāmrakālāyasagajadantagavaladravyamayāṇi trāpuṣāṇi saisakāni ca mṛdūni śītavīryāṇi vṛṣyāṇi karmasahiṣṇūni bhavantīti bābhravīyā yogāḥ //
Suśrutasaṃhitā
Su, Sū., 19, 23.2 tat kasya hetoḥ hiṃsāvihārāṇi hi mahāvīryāṇi rakṣāṃsi paśupatikuberakumārānucarāṇi māṃsaśoṇitapriyatvāt kṣatajanimittaṃ vraṇinam upasarpanti satkārārthaṃ jighāṃsūni vā kadācit //
Su, Sū., 40, 5.6 etāni vīryāṇi svabalaguṇotkarṣād rasam abhibhūyātmakarma kurvanti /
Su, Sū., 45, 115.1 nimbātasīkusumbhamūlakajīmūtakavṛkṣakakṛtavedhanārkakampillakahastikarṇapṛthvīkāpīlukarañjeṅgudīśigrusarṣapasuvarcalāviḍaṅgajyotiṣmatīphalatailāni tīkṣṇāni laghūnyuṣṇavīryāṇi kaṭūni kaṭuvipākāni sarāṇy anilakaphakṛmikuṣṭhapramehaśirorogāpaharāṇi ceti //
Su, Sū., 45, 120.1 kirātatiktakātimuktakabibhītakanālikerakolākṣoḍajīvantīpriyālakarbudārasūryavallītrapusairvārukakarkārukūṣmāṇḍaprabhṛtīnāṃ tailāni madhurāṇi madhuravipākāni vātapittapraśamanāni śītavīryāṇyabhiṣyandīni sṛṣṭamūtrāṇyagnisādanāni ceti //
Su, Śār., 9, 9.1 tiryaggāṇāṃ tu catasṛṇāṃ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṃ vibhajyante tāstvasaṃkhyeyās tābhir idaṃ śarīraṃ gavākṣitaṃ vibaddhamātataṃ ca tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṃ cābhitarpayantyantarbahiśca tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca sparśaṃ sukhamasukhaṃ vā gṛhṇāti tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ //
Su, Ka., 2, 18.2 kandajānyugravīryāṇi pratyuktāni trayodaśa //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 4.0 yā kriyā yena kriyate tasyāṃ tadvīryam yāvatyaḥ kriyās tāvantyeva vīryāṇītyarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 3.0 tāni vipākavīryāṇi //
Ayurvedarasāyana zu AHS, Sū., 15, 6.2, 9.0 saṃgrahe tu dūrvānantāmocarasamañjiṣṭhāparipelavakālākālīyakakadalīkandalīpayasyātmaguptānarikelakharjū radrākṣāvidārībadarībalānāgabalānāgapuṣpāśatāvarīśītapākyodanapākītṛṇaśūlyāṃśumatīdvayāriṣṭakāṭarūṣaketkaṭapriyaṅgu dhātakīdhavadhanvanasyandanakhadirakadarapriyālatālaśālasarjatiniśāśvakarṇagundrāvānīrapadmāpadmakapadmabījamṛṇālakumudanalinasaugandhikapuṇḍarīkaśatapattraśevālakahlārotpalakākolyutpalikāśālūkaśṛṅgāṭakakaserukakrauñcādanaprabhṛtīni śītavīryāṇi //
Rājanighaṇṭu
RājNigh, 13, 144.1 ratnaṃ vasumaṇirupalo dṛṣad draviṇadīptavīryāṇi /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 65.2, 4.0 yaduktaṃ suśrute etāni khalu vīryāṇi svabalaguṇotkarṣād rasam abhibhūyātmakarma darśayanti ityādi //