Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11268
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa pūrvyo mahānāṃ venaḥ kratubhir ānaje / (1.1) Par.?
yasya dvārā manuṣ pitā deveṣu dhiya ānaje // (1.2) Par.?
divo mānaṃ not sadan somapṛṣṭhāso adrayaḥ / (2.1) Par.?
ukthā brahma ca śaṃsyā // (2.2) Par.?
sa vidvāṁ aṅgirobhya indro gā avṛṇod apa / (3.1) Par.?
stuṣe tad asya pauṃsyam // (3.2) Par.?
sa pratnathā kavivṛdha indro vākasya vakṣaṇiḥ / (4.1) Par.?
śivo arkasya homany asmatrā gantv avase // (4.2) Par.?
ād ū nu te anu kratuṃ svāhā varasya yajyavaḥ / (5.1) Par.?
śvātram arkā anūṣatendra gotrasya dāvane // (5.2) Par.?
indre viśvāni vīryā kṛtāni kartvāni ca / (6.1) Par.?
yam arkā adhvaraṃ viduḥ // (6.2) Par.?
yat pāñcajanyayā viśendre ghoṣā asṛkṣata / (7.1) Par.?
astṛṇād barhaṇā vipo 'ryo mānasya sa kṣayaḥ // (7.2) Par.?
iyam u te anuṣṭutiś cakṛṣe tāni pauṃsyā / (8.1) Par.?
prāvaś cakrasya vartanim // (8.2) Par.?
asya vṛṣṇo vyodana uru kramiṣṭa jīvase / (9.1) Par.?
yavaṃ na paśva ā dade // (9.2) Par.?
tad dadhānā avasyavo yuṣmābhir dakṣapitaraḥ / (10.1) Par.?
syāma marutvato vṛdhe // (10.2) Par.?
baᄆ ṛtviyāya dhāmna ṛkvabhiḥ śūra nonumaḥ / (11.1) Par.?
jeṣāmendra tvayā yujā // (11.2) Par.?
asme rudrā mehanā parvatāso vṛtrahatye bharahūtau sajoṣāḥ / (12.1) Par.?
yaḥ śaṃsate stuvate dhāyi pajra indrajyeṣṭhā asmāṁ avantu devāḥ // (12.2) Par.?
Duration=0.038796186447144 secs.