Occurrences

Atharvaveda (Śaunaka)
Mānavagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Kathāsaritsāgara
Narmamālā
Parāśarasmṛtiṭīkā
Ratnadīpikā
Tantrāloka
Ānandakanda
Śukasaptati
Caurapañcaśikā
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 5, 17, 13.1 na vikarṇaḥ pṛthuśirās tasmin veśmani jāyate /
AVŚ, 9, 6, 30.1 yo 'tithīnāṃ sa āhavanīyo yo veśmani sa gārhapatyo yasmin pacanti sa dakṣiṇāgniḥ //
Mānavagṛhyasūtra
MānGS, 2, 12, 11.0 viśvebhyo devebhya iti veśmani //
Arthaśāstra
ArthaŚ, 2, 9, 25.1 yo mahatyarthasamudaye sthitaḥ kadaryaḥ saṃnidhatte 'vanidhatte 'vasrāvayati vā saṃnidhatte svaveśmani avanidhatte paurajānapadeṣu avasrāvayati paraviṣaye tasya sattrī mantrimitrabhṛtyabandhupakṣam āgatiṃ gatiṃ ca dravyāṇām upalabheta //
Carakasaṃhitā
Ca, Indr., 12, 31.1 etāni pathi vaidyena paśyatāturaveśmani /
Lalitavistara
LalVis, 11, 3.2 vayamiha marūṇāṃ pure cāpyasaktā gatā yakṣagandharvaveśmani cordhvaṃ nabhe niśritā ima puna vanakhaṇḍamāsādya sīdāma bhoḥ kasya lakṣmī nivarteti ṛddherbalam //
Mahābhārata
MBh, 1, 2, 78.2 śaṃtanor veśmani punasteṣāṃ cārohaṇaṃ divi //
MBh, 1, 2, 83.5 niṣādyāḥ pañcaputrāyāḥ suptāyā jatuveśmani /
MBh, 1, 2, 85.1 ajñātacaryā pāṇḍūnāṃ vāso brāhmaṇaveśmani /
MBh, 1, 2, 87.8 jagmatustaiḥ samāgantuṃ śālāṃ bhārgavaveśmani /
MBh, 1, 81, 3.5 svargataśca punar brahman nivasan devaveśmani /
MBh, 1, 105, 7.49 sthāpayāmāsa tāṃ bhāryāṃ śubhe veśmani bhāvinīm /
MBh, 1, 113, 32.1 pitṛveśmanyahaṃ bālā niyuktātithipūjane /
MBh, 1, 113, 36.1 ityuktāhaṃ tadā tena pitṛveśmani bhārata /
MBh, 1, 119, 13.2 avardhanta ca bhogāṃste bhuñjānāḥ pitṛveśmani //
MBh, 1, 119, 14.1 dhārtarāṣṭraiśca sahitāḥ krīḍantaḥ pitṛveśmani /
MBh, 1, 122, 38.20 viśaśrāma mahātejāḥ pūjitaḥ kuruveśmani /
MBh, 1, 132, 11.2 tasmin veśmani sarvāṇi nikṣipethāḥ samantataḥ //
MBh, 1, 132, 13.1 veśmanyevaṃ kṛte tatra kṛtvā tān paramārcitān /
MBh, 1, 169, 17.2 khanatādhigataṃ vittaṃ kenacid bhṛguveśmani /
MBh, 1, 170, 17.1 nikhātaṃ taddhi vai vittaṃ kenacid bhṛguveśmani /
MBh, 1, 191, 1.4 evaṃ vivāhaṃ kṛtvā te vīrā drupadaveśmani /
MBh, 1, 195, 14.2 adāhayo yadā pārthān sa tvagnau jatuveśmani /
MBh, 2, 17, 1.3 tava veśmani rājendra pūjitā nyavasaṃ sukham /
MBh, 2, 19, 6.1 gautamaḥ kṣayaṇād asmād athāsau tatra veśmani /
MBh, 2, 69, 6.1 iha vatsyati kalyāṇī satkṛtā mama veśmani /
MBh, 3, 65, 6.2 vicinvāno 'tha vaidarbhīm apaśyad rājaveśmani /
MBh, 3, 66, 26.1 sā vyuṣṭā rajanīṃ tatra pitur veśmani bhāminī /
MBh, 3, 164, 45.2 nityatuṣṭāśca hṛṣṭāśca prāṇinaḥ suraveśmani //
MBh, 3, 266, 4.2 sītāṃ saṃsmṛtya dharmātmā ruddhāṃ rākṣasaveśmani //
MBh, 3, 275, 11.1 mām āsādya patiṃ bhadre na tvaṃ rākṣasaveśmani /
MBh, 4, 2, 17.1 uṣitvā pañca varṣāṇi sahasrākṣasya veśmani /
MBh, 4, 2, 20.30 uṣitvā pañca varṣāṇi sahasrākṣasya veśmani /
MBh, 4, 3, 17.5 nāhaṃ tatra bhaviṣyāmi durbharā rājaveśmani /
MBh, 4, 4, 8.1 durvasaṃ tveva kauravyā jānatā rājaveśmani /
MBh, 4, 8, 21.1 striyo rājakule paśya yāścemā mama veśmani /
MBh, 4, 8, 22.1 vṛkṣāṃścāvasthitān paśya ya ime mama veśmani /
MBh, 4, 14, 12.1 na cāham anavadyāṅgi tava veśmani bhāmini /
MBh, 4, 14, 13.2 praviśantyā mayā pūrvaṃ tava veśmani bhāmini //
MBh, 4, 17, 8.1 sa māṃ sairandhriveṣeṇa vasantīṃ rājaveśmani /
MBh, 4, 19, 1.2 ahaṃ sairandhriveṣeṇa carantī rājaveśmani /
MBh, 4, 63, 6.1 ācakhyustasya saṃhṛṣṭāḥ striyaḥ kanyāśca veśmani /
MBh, 4, 67, 25.2 pārthaiḥ saṃyujyamānasya nedur matsyasya veśmani //
MBh, 5, 12, 11.1 jānīmaḥ śaraṇaṃ prāptām indrāṇīṃ tava veśmani /
MBh, 5, 38, 37.1 na sa rātrau sukhaṃ śete sasarpa iva veśmani /
MBh, 5, 70, 60.2 anirvṛtena manasā sasarpa iva veśmani //
MBh, 5, 142, 19.2 āhvānaṃ devasaṃyuktaṃ vasantyāḥ pitṛveśmani //
MBh, 5, 174, 12.1 uṣitā hyanyathā bālye pitur veśmani tāpasāḥ /
MBh, 6, 3, 8.1 pṛthagjanasya kuḍakāḥ stanapāḥ stenaveśmani /
MBh, 6, 94, 16.1 pūrvaṃ hi strī samutpannā śikhaṇḍī rājaveśmani /
MBh, 7, 74, 58.2 śaraveśmani pārthena kṛte tasminmahāraṇe //
MBh, 7, 75, 1.3 nivārite dviṣatsainye kṛte ca śaraveśmani //
MBh, 8, 12, 34.1 vadhaprāptau manyate nau praveśya śaraveśmani /
MBh, 8, 61, 12.2 daśanaṃ cāhibhiḥ kaṣṭaṃ dāhaṃ ca jatuveśmani //
MBh, 8, 61, 13.2 iṣvastrāṇi ca saṃgrāmeṣv asukhāni ca veśmani //
MBh, 9, 55, 20.2 pramāṇakoṭyāṃ pātasya dāhasya jatuveśmani //
MBh, 10, 8, 22.1 tasya vīrasya śabdena māryamāṇasya veśmani /
MBh, 12, 31, 5.2 sarvakāmaiḥ suvihitau nivasāvo 'sya veśmani //
MBh, 12, 66, 19.1 āśramasthāni sarvāṇi yastu veśmani bhārata /
MBh, 12, 112, 45.2 apanīya svayaṃ taddhi tair nyastaṃ tasya veśmani //
MBh, 12, 159, 8.2 na hi veśmani śūdrasya kaścid asti parigrahaḥ //
MBh, 12, 234, 18.1 jaghanyaśāyī pūrvaṃ syād utthāyī guruveśmani /
MBh, 12, 242, 6.1 gocarebhyo nivṛttāni yadā sthāsyanti veśmani /
MBh, 13, 53, 24.1 nityaṃ saṃskṛtam annaṃ tu vividhaṃ rājaveśmani /
MBh, 13, 87, 14.2 brahmavarcasvinaḥ putrā jāyante tasya veśmani //
MBh, 13, 131, 42.1 svaveśmani yathānyāyam upāste bhaikṣam eva ca /
MBh, 13, 145, 36.1 viprakārān prayuṅkte sma subahūnmama veśmani /
MBh, 14, 82, 28.1 uṣitveha viśalyastvaṃ sukhaṃ sve veśmani prabho /
MBh, 15, 13, 9.3 sarvaprakṛtisāṃnidhyaṃ kārayitvā svaveśmani //
MBh, 15, 18, 10.1 yanmamāsti dhanaṃ kiṃcid arjunasya ca veśmani /
MBh, 16, 8, 16.1 tataḥ śabdo mahān āsīd vasudevasya veśmani /
Manusmṛti
ManuS, 3, 141.2 ihaivāste tu sā loke gaur andhevaikaveśmani //
ManuS, 9, 170.1 pitṛveśmani kanyā tu yaṃ putraṃ janayed rahaḥ /
ManuS, 11, 177.1 vipraduṣṭāṃ striyaṃ bhartā nirundhyād ekaveśmani /
Rāmāyaṇa
Rām, Ay, 22, 17.2 paśyāmi tvāṃ sukhaṃ vatsa susthitaṃ rājaveśmani //
Rām, Ay, 31, 16.1 strīsahasraninādaś ca saṃjajñe rājaveśmani /
Rām, Ay, 38, 3.2 trāsayiṣyati māṃ bhūyo duṣṭāhir iva veśmani //
Rām, Su, 26, 16.2 viṣasya dātā na tu me 'sti kaścic chastrasya vā veśmani rākṣasasya //
Rām, Yu, 114, 25.1 tāṃ suvarṇaparikrānte śubhe mahati veśmani /
Rām, Utt, 25, 49.2 prāptapūjo daśagrīvo madhuveśmani vīryavān /
Saundarānanda
SaundĀ, 5, 41.1 yaḥ sarvato veśmani dahyamāne śayīta mohānna tato vyapeyāt /
SaundĀ, 14, 30.2 kaḥ śayīta nirudvegaḥ pradīpta iva veśmani //
Bodhicaryāvatāra
BoCA, 4, 35.2 mativeśmani lobhapañjare yadi tiṣṭhati kutaḥ sukhaṃ mama //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 13.2 anubhūtasukhā cāsi bhrātur bhartuś ca veśmani //
BKŚS, 20, 312.1 yuvarājo 'pi campāyāṃ vīṇādattakaveśmani /
BKŚS, 20, 327.1 prāpya cāticirāc campām ahaṃ dattakaveśmani /
Kātyāyanasmṛti
KātySmṛ, 1, 309.2 channam anyena cārūḍhaṃ saṃyataṃ cānyaveśmani //
Nāṭyaśāstra
NāṭŚ, 2, 2.2 bhaviṣyadbhirnaraiḥ kāryaṃ kathaṃ tannāṭyaveśmani //
Suśrutasaṃhitā
Su, Sū., 19, 25.2 tasmāt satatamatandrito janaparivṛto nityaṃ dīpodakaśastrasragdāmapuṣpalājādyalaṃkṛte veśmani saṃpanmaṅgalamano'nukūlāḥ kathāḥ śṛṇvannāsīta //
Su, Cik., 1, 15.1 yathā prajvalite veśmanyambhasā pariṣecanam /
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Utt., 18, 6.1 vātātaparajohīne veśmanyuttānaśāyinaḥ /
Su, Utt., 60, 34.2 hṛdye veśmani yakṣasya kulmāṣāsṛksurādibhiḥ //
Tantrākhyāyikā
TAkhy, 2, 80.1 tathā cānuṣṭhite yasmin veśmany ahaṃ bhikṣārtham upāgataḥ tasminn eva kāmandakir api tilavikrayārtham anupraviṣṭo 'kathayat //
Viṣṇupurāṇa
ViPur, 3, 10, 12.1 tato 'nantarasaṃskārasaṃskṛto guruveśmani /
ViPur, 3, 18, 43.1 devarṣipitṛbhūtāni yasya niḥśvasya veśmani /
Viṣṇusmṛti
ViSmṛ, 22, 46.1 asapiṇḍe svaveśmani mṛte ca //
ViSmṛ, 24, 41.1 pitṛveśmani yā kanyā rajaḥ paśyatyasaṃskṛtā /
Bhāratamañjarī
BhāMañj, 13, 252.1 uṣitvā rajanīṃ śauriḥ pārthāśca nijaveśmani /
BhāMañj, 13, 400.2 gūḍhastu veśmanīvāgnirnāntaḥ kopo gaṇodbhavaḥ //
Garuḍapurāṇa
GarPur, 1, 108, 13.2 paraveśmani vāsaṃ ca na kurvīta kadācana //
GarPur, 1, 108, 29.1 bhujaṅgame veśmani dṛṣṭidṛṣṭe vyādhau cikitsāvinivartite ca /
GarPur, 1, 115, 5.2 paraveśmani vāsaśca śakrādapi harecchriyam //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 30.0 gamanāgamane bahuśandeśādikam ādāya kanyāprārthanārthaṃ kanyā pitṛveśmani yātāyāte //
Kathāsaritsāgara
KSS, 1, 3, 11.1 atha teṣāṃ nivasatāṃ tatra śvaśuraveśmani /
KSS, 1, 3, 72.2 so 'bhijñānācca taiḥ prāptaḥ putrako jīrṇaveśmani //
KSS, 1, 5, 78.1 ityuktaḥ śakaṭālena channo 'haṃ tasya veśmani /
KSS, 1, 6, 30.2 tasthau kumāradattasya pitṛmitrasya veśmani //
KSS, 2, 2, 35.1 sāpyasambhāṣamāṇaiva tamantarvāsaveśmani /
KSS, 2, 2, 110.1 tato 'tra dīpoddeśena dattvāgniṃ vāsaveśmani /
KSS, 2, 5, 196.1 ityākarṇya vasantakasya vadanādetāmudārāṃ kathāṃ mārge vāsavadattayā navaparityakte piturveśmani /
KSS, 2, 6, 32.2 vadhūvarau viviśatuḥ paścātsve vāsaveśmani //
KSS, 3, 1, 73.1 bhartṛveśmani harmyasthā sātha jātu tamāgatam /
KSS, 3, 2, 36.1 babhūva kuntibhojākhyo rājā tasyāpi veśmani /
KSS, 3, 4, 261.1 kālena yauvanārūḍhāmānītāya svaveśmani /
KSS, 3, 4, 279.1 vāsaveśmani tatrāsīj jāgrad eva vidūṣakaḥ /
KSS, 3, 5, 22.1 īdṛśaḥ praviśāmīha kathaṃ śvaśuraveśmani /
KSS, 5, 1, 133.2 bhāṇḍaṃ ca sthāpayāmāsa tadīye koṣaveśmani //
KSS, 5, 1, 167.2 nītvā sa sthāpayāmāsa tannije koṣaveśmani //
KSS, 5, 3, 170.2 vīṇāsu tantrīsteneha jātāhaṃ dāśaveśmani //
Narmamālā
KṣNarm, 3, 44.1 liṅgārcanāpadeśena dattvā veśmani tālakam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 365.2 jaghanyaśāyī pūrvaṃ syādutthāyī guruveśmani /
Ratnadīpikā
Ratnadīpikā, 3, 24.1 aṅkadinaṃ ca yadratnaṃ yasya veśmani tiṣṭhati /
Tantrāloka
TĀ, 19, 35.1 yathā ca vācayañśāstraṃ samayī śūnyaveśmani /
Ānandakanda
ĀK, 1, 16, 126.1 kṣiptvā paṭalikāyāṃ ca svaveśmani śucisthale /
Śukasaptati
Śusa, 18, 1.2 gaccha devi na te deṣo gacchantyāḥ paraveśmani /
Caurapañcaśikā
CauP, 1, 18.1 adyāpi tāṃ dhavalaveśmani ratnadīpamālāmayūkhapaṭalair dalitāndhakāre /
Haribhaktivilāsa
HBhVil, 4, 51.2 patākāṃ ca śubhāṃ dattvā tathā keśavaveśmani /
HBhVil, 4, 53.2 bhūpa vandanamālāṃ tu kurute kṛṣṇaveśmani /
HBhVil, 4, 283.2 śaṅkhāṅkitatanur vipro bhuṅkte yasya ca veśmani /
HBhVil, 5, 313.2 nivasāmi sadā brahman śālagrāmākhyaveśmani /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 34.1 avijñātas tu caṇḍālo yatra veśmani tiṣṭhati /
ParDhSmṛti, 6, 40.2 dvāre kṛtvā tu dhānyāni dadyād veśmani pāvakam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 57.2 kācicca bahuduḥkhārtā vyalapatstrī svaveśmani //
SkPur (Rkh), Revākhaṇḍa, 131, 16.3 sahasraṃ vatsarāndāsī bhaveyaṃ tava veśmani //