Occurrences

Baudhāyanadharmasūtra
Ṛgveda
Arthaśāstra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Nibandhasaṃgraha
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 3, 6, 5.10 bālavṛddham adharmaṃ ca sarvaṃ punīta me yavāḥ /
Ṛgveda
ṚV, 7, 18, 12.1 adha śrutaṃ kavaṣaṃ vṛddham apsv anu druhyuṃ ni vṛṇag vajrabāhuḥ /
Arthaśāstra
ArthaŚ, 4, 8, 14.1 mandāparādhaṃ bālaṃ vṛddhaṃ vyādhitaṃ mattam unmattaṃ kṣutpipāsādhvaklāntam atyāśitam āmakāśitaṃ durbalaṃ vā na karma kārayet //
Buddhacarita
BCar, 6, 31.2 snigdhaṃ vṛddhaṃ ca rājānaṃ saddharmamiva nāstikaḥ //
Mahābhārata
MBh, 1, 1, 128.1 yadāśrauṣaṃ śaratalpe śayānaṃ vṛddhaṃ vīraṃ sāditaṃ citrapuṅkhaiḥ /
MBh, 1, 46, 7.1 akṣudram anasūyaṃ ca vṛddhaṃ maunavrate sthitam /
MBh, 1, 96, 6.3 ekākinaṃ tadā bhīṣmaṃ vṛddhaṃ śāṃtanunandanam /
MBh, 1, 98, 25.1 andhaṃ vṛddhaṃ ca taṃ matvā na sā devī jagāma ha /
MBh, 1, 98, 29.1 andhaṃ vṛddhaṃ ca māṃ matvā sudeṣṇā mahiṣī tava /
MBh, 2, 2, 23.14 āhukaṃ pitaraṃ vṛddhaṃ mātaraṃ ca yaśasvinīm /
MBh, 2, 37, 2.1 bhīṣmaṃ matimatāṃ śreṣṭhaṃ vṛddhaṃ kurupitāmaham /
MBh, 2, 38, 15.1 jñānavṛddhaṃ ca vṛddhaṃ ca bhūyāṃsaṃ keśavaṃ mama /
MBh, 2, 38, 15.1 jñānavṛddhaṃ ca vṛddhaṃ ca bhūyāṃsaṃ keśavaṃ mama /
MBh, 2, 52, 28.2 dadarśa pitaraṃ vṛddhaṃ prajñācakṣuṣam īśvaram //
MBh, 2, 65, 11.2 upasthitaṃ vṛddham andhaṃ pitaraṃ paśya bhārata //
MBh, 2, 69, 1.2 āmantrayāmi bharatāṃstathā vṛddhaṃ pitāmaham /
MBh, 3, 19, 14.1 tathā striyaṃ vai yo hanti vṛddhaṃ bālaṃ tathaiva ca /
MBh, 3, 22, 29.2 na tatra saubhaṃ na ripuṃ na śālvaṃ paśyāmi vṛddhaṃ pitaraṃ na cāpi //
MBh, 3, 180, 40.1 tam āgatam ṛṣiṃ vṛddhaṃ bahuvarṣasahasriṇam /
MBh, 4, 20, 8.2 patim anvacarad vṛddhaṃ purā varṣasahasriṇam //
MBh, 4, 61, 26.1 pitāmahaṃ śāṃtanavaṃ sa vṛddhaṃ droṇaṃ guruṃ ca pratipūjya mūrdhnā /
MBh, 5, 25, 3.1 pāñcālānām adhipaṃ caiva vṛddhaṃ dhṛṣṭadyumnaṃ pārṣataṃ yājñasenim /
MBh, 5, 25, 13.2 so 'haṃ prasādya praṇato vāsudevaṃ pāñcālānām adhipaṃ caiva vṛddham //
MBh, 5, 31, 1.2 uta santam asantaṃ ca bālaṃ vṛddhaṃ ca saṃjaya /
MBh, 5, 48, 4.1 namaskṛtvopajagmuste lokavṛddhaṃ pitāmaham /
MBh, 5, 63, 11.2 vṛddhaṃ śāṃtanavaṃ bhīṣmaṃ titikṣasva pitāmaham //
MBh, 5, 160, 6.1 yastvaṃ vṛddhaṃ sarvarājñāṃ hitabuddhiṃ jitendriyam /
MBh, 6, 15, 42.2 yatra vṛddhaṃ guruṃ hatvā rājyam icchanti pāṇḍavāḥ //
MBh, 6, 102, 37.2 pātayiṣyāmi durdharṣaṃ vṛddhaṃ kurupitāmaham //
MBh, 6, 103, 49.1 taṃ cet pitāmahaṃ vṛddhaṃ hantum icchāmi mādhava /
MBh, 6, 116, 4.2 upānṛtyañ jaguścaiva vṛddhaṃ kurupitāmaham //
MBh, 7, 132, 6.2 vṛddham ṛddhaṃ guṇaiḥ sarvair yayātim iva nāhuṣam //
MBh, 7, 166, 1.3 brāhmaṇaṃ pitaraṃ vṛddham aśvatthāmā kim abravīt //
MBh, 7, 167, 50.1 brāhmaṇaṃ vṛddham ācāryaṃ nyastaśastraṃ yathā munim /
MBh, 8, 1, 22.1 tathā śāṃtanavaṃ vṛddhaṃ brahman bāhlikam eva ca /
MBh, 9, 2, 10.2 andhaṃ vṛddhaṃ ca māṃ vīra vihāya kva nu gacchasi //
MBh, 10, 10, 24.2 bhrātṝṃśca putrāṃśca hatānniśamya pāñcālarājaṃ pitaraṃ ca vṛddham /
MBh, 11, 11, 1.3 śuśruve pitaraṃ vṛddhaṃ niryātaṃ gajasāhvayāt //
MBh, 11, 25, 17.1 etāstu drupadaṃ vṛddhaṃ snuṣā bhāryāśca duḥkhitāḥ /
MBh, 12, 38, 6.2 praihi bhīṣmaṃ mahābāho vṛddhaṃ kurupitāmaham //
MBh, 12, 68, 17.1 mātaraṃ pitaraṃ vṛddham ācāryam atithiṃ gurum /
MBh, 12, 221, 55.1 mātaraṃ pitaraṃ vṛddham ācāryam atithiṃ gurum /
MBh, 12, 267, 2.1 āsīnaṃ devalaṃ vṛddhaṃ buddhvā buddhimatāṃ varaḥ /
MBh, 13, 62, 11.1 śrāntam adhvani vartantaṃ vṛddham arham upasthitam /
MBh, 13, 107, 70.2 anyatra tu guruṃ vṛddhaṃ dhārmikaṃ vā vicakṣaṇam //
MBh, 14, 35, 17.1 ṛṣim āṅgirasaṃ vṛddhaṃ puraskṛtya tu te dvijāḥ /
MBh, 14, 51, 30.2 taiḥ sārdhaṃ nṛpatiṃ vṛddhaṃ tatastaṃ paryupāsatām //
MBh, 15, 1, 10.3 upāsate sma taṃ vṛddhaṃ hataputraṃ janādhipam //
MBh, 15, 6, 17.2 vṛddhaṃ mām abhyanujñātuṃ tvam arhasi janādhipa //
MBh, 15, 8, 19.2 provāca pitaraṃ vṛddhaṃ mandaṃ mandam ivānataḥ //
MBh, 15, 15, 3.1 vṛddhaṃ māṃ hataputraṃ ca dharmapatnyā sahānayā /
MBh, 15, 25, 6.1 kṛtaśaucaṃ tato vṛddhaṃ śvaśuraṃ kuntibhojajā /
MBh, 15, 28, 9.1 tathaiva pitaraṃ vṛddhaṃ hataputraṃ janeśvaram /
MBh, 15, 29, 7.2 patim andhaṃ kathaṃ vṛddham anveti vijane vane //
MBh, 15, 36, 31.2 bhīṣmaṃ śāṃtanavaṃ vṛddhaṃ droṇaṃ ca dvijasattamam //
MBh, 15, 45, 43.1 taṃ ca vṛddhaṃ tathā dagdhaṃ hataputraṃ narādhipam /
Rāmāyaṇa
Rām, Bā, 12, 21.1 tathā kekayarājānaṃ vṛddhaṃ paramadhārmikam /
Rām, Bā, 67, 2.2 dadṛśur devasaṃkāśaṃ vṛddhaṃ daśarathaṃ nṛpam //
Rām, Bā, 68, 8.1 tato rājānam āsādya vṛddhaṃ daśarathaṃ nṛpam /
Rām, Ay, 1, 7.2 bhrātarau smaratāṃ vīrau vṛddhaṃ daśarathaṃ nṛpam //
Rām, Ay, 2, 14.2 ūcuś ca manasā jñātvā vṛddhaṃ daśarathaṃ nṛpam //
Rām, Ay, 6, 21.2 jñātvā yo vṛddham ātmānaṃ rāmaṃ rājye 'bhiṣekṣyati //
Rām, Ay, 17, 2.1 so 'paśyat puruṣaṃ tatra vṛddhaṃ paramapūjitam /
Rām, Ay, 46, 20.1 adṛṣṭaduḥkhaṃ rājānaṃ vṛddham āryaṃ jitendriyam /
Rām, Ay, 52, 2.1 vṛddhaṃ paramasaṃtaptaṃ navagraham iva dvipam /
Rām, Ay, 110, 50.1 tataḥ śvaśuram āmantrya vṛddhaṃ daśarathaṃ nṛpam /
Rām, Su, 36, 49.1 yaṃ dṛṣṭvā rāghavo naiva vṛddham āryam anusmarat /
Rām, Yu, 61, 14.1 svabhāvajarayā yuktaṃ vṛddhaṃ śaraśataiścitam /
Rām, Yu, 61, 24.1 tato vṛddham upāgamya niyamenābhyavādayat /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 12.2 atistrīkāmatāṃ vṛddhaṃ śuktaṃ śukrāśmarīm api //
AHS, Śār., 5, 76.1 vṛddhaṃ pāṇḍujvaracchardikāsaśophātisāriṇam /
Daśakumāracarita
DKCar, 2, 5, 97.1 yadi vṛddhaṃ brāhmaṇamadhītinamagatimatithiṃ ca māmanugrāhyapakṣe gaṇayaty ādirājacaritadhuryo devaḥ saiṣā bhavadbhujataruchāyām akhaṇḍitacāritrā tāvadadhyāstāṃ yāvadasyāḥ pāṇigrāhakamānayeyam iti //
DKCar, 2, 8, 5.0 iti athāhamabhyetya vratatyā kayāpi vṛddhamuttārya taṃ ca bālaṃ vaṃśanālīmukhoddhṛtābhir adbhiḥ phalaiśca pañcaṣaiḥ śarakṣepocchritasya lakucavṛkṣasya śikharātpāṣāṇapātitaiḥ pratyānītaprāṇavṛttim āpādya tarutalaniṣaṇṇastaṃ jarantamabravam tāta ka eṣa bālaḥ ko vā bhavān kathaṃ ceyamāpadāpannā iti //
Kūrmapurāṇa
KūPur, 1, 16, 29.2 prahlādamasuraṃ vṛddhaṃ praṇamyāha pitāmaham //
Matsyapurāṇa
MPur, 21, 6.2 vṛddhaṃ pitaramutsṛjya daridraṃ vanavāsinaḥ //
MPur, 21, 27.1 nirgacchanmantrisahitaḥ sabhāryo vṛddhamagrataḥ /
MPur, 21, 27.2 gadantaṃ vipram āyāntaṃ taṃ vṛddhaṃ saṃdadarśa ha //
MPur, 21, 34.1 visṛjya brāhmaṇaṃ taṃ ca vṛddhaṃ dhanamudānvitam /
MPur, 48, 61.3 andhaṃ vṛddhaṃ ca taṃ jñātvā na sā devī jagāma ha //
MPur, 48, 66.2 andhaṃ vṛddhaṃ ca māṃ jñātvā sudeṣṇā mahiṣī tava /
Suśrutasaṃhitā
Su, Sū., 12, 14.1 athemānagninā pariharet pittaprakṛtim antaḥśoṇitaṃ bhinnakoṣṭham anuddhṛtaśalyaṃ durbalaṃ bālaṃ vṛddhaṃ bhīrum anekavraṇapīḍitam asvedyāṃś ceti //
Su, Sū., 33, 19.2 viśeṣeṇa naraṃ vṛddhamatīsāro vināśayet //
Su, Cik., 31, 37.1 sukumāraṃ kṛśaṃ vṛddhaṃ śiśuṃ snehadviṣaṃ tathā /
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 41.1 kaccit tvaṃ brāhmaṇaṃ bālaṃ gāṃ vṛddhaṃ rogiṇaṃ striyam /
Bhāratamañjarī
BhāMañj, 7, 278.1 sa praṇamya guruṃ vṛddhamanumānya prasādya ca /
BhāMañj, 7, 309.2 tārkṣyavego yuvā pārtho vṛddhamullaṅghya cāgataḥ //
BhāMañj, 13, 242.1 taruṇārkopamāpātraṃ vṛddhaṃ vṛddhena tejasā /
Kathāsaritsāgara
KSS, 1, 7, 59.1 tatra vṛddhamupādhyāyaṃ vṛddhayā bhāryayānvitam /
KSS, 2, 4, 57.1 sa ca tatra gato vṛddhaṃ vatsarājaṃ dadarśa tam /
Narmamālā
KṣNarm, 2, 10.2 khalvāṭaṃ tundilaṃ vṛddhaṃ svapatiṃ sahate katham //
KṣNarm, 3, 69.1 śuṣkacarmopamaṃ vṛddhaṃ madhuparke kṣaṇaṃ patim /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 10.0 dhārayatīti madhyaṃ sampūrṇadhātutvāt kecit dhārayatītyatra jīvayati iti paṭhanti atrāpi sa evārthaḥ yāpayatīti vṛddhaṃ kṣīyamāṇadehatvāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 83.1 antaḥpuracaraṃ vṛddhaṃ daṇḍapāṇiṃ guṇānvitam /