Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9455
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tato bhāgīrathītīre medhye puṇyajanocite / (1.2) Par.?
nivāsam akarod rājā vidurasya mate sthitaḥ // (1.3) Par.?
tatrainaṃ paryupātiṣṭhan brāhmaṇā rāṣṭravāsinaḥ / (2.1) Par.?
kṣatraviṭśūdrasaṃghāśca bahavo bharatarṣabha // (2.2) Par.?
sa taiḥ parivṛto rājā kathābhir abhinandya tān / (3.1) Par.?
anujajñe saśiṣyān vai vidhivat pratipūjya ca // (3.2) Par.?
sāyāhne sa mahīpālastato gaṅgām upetya ha / (4.1) Par.?
cakāra vidhivacchaucaṃ gāndhārī ca yaśasvinī // (4.2) Par.?
tathaivānye pṛthak sarve tīrtheṣvāplutya bhārata / (5.1) Par.?
cakruḥ sarvāḥ kriyāstatra puruṣā vidurādayaḥ // (5.2) Par.?
kṛtaśaucaṃ tato vṛddhaṃ śvaśuraṃ kuntibhojajā / (6.1) Par.?
gāndhārīṃ ca pṛthā rājan gaṅgātīram upānayat // (6.2) Par.?
rājñastu yājakaistatra kṛto vedīparistaraḥ / (7.1) Par.?
juhāva tatra vahniṃ sa nṛpatiḥ satyasaṃgaraḥ // (7.2) Par.?
tato bhāgīrathītīrāt kurukṣetraṃ jagāma saḥ / (8.1) Par.?
sānugo nṛpatir vidvānniyataḥ saṃyatendriyaḥ // (8.2) Par.?
tatrāśramapadaṃ dhīmān abhigamya sa pārthivaḥ / (9.1) Par.?
āsasādātha rājarṣiḥ śatayūpaṃ manīṣiṇam // (9.2) Par.?
sa hi rājā mahān āsīt kekayeṣu paraṃtapaḥ / (10.1) Par.?
sa putraṃ manujaiśvarye niveśya vanam āviśat // (10.2) Par.?
tenāsau sahito rājā yayau vyāsāśramaṃ tadā / (11.1) Par.?
tatrainaṃ vidhivad rājan pratyagṛhṇāt kurūdvaham // (11.2) Par.?
sa dīkṣāṃ tatra samprāpya rājā kauravanandanaḥ / (12.1) Par.?
śatayūpāśrame tasminnivāsam akarot tadā // (12.2) Par.?
tasmai sarvaṃ vidhiṃ rājan rājācakhyau mahāmatiḥ / (13.1) Par.?
āraṇyakaṃ mahārāja vyāsasyānumate tadā // (13.2) Par.?
evaṃ sa tapasā rājā dhṛtarāṣṭro mahāmanāḥ / (14.1) Par.?
yojayāmāsa cātmānaṃ tāṃścāpyanucarāṃstadā // (14.2) Par.?
tathaiva devī gāndhārī valkalājinavāsinī / (15.1) Par.?
kuntyā saha mahārāja samānavratacāriṇī // (15.2) Par.?
karmaṇā manasā vācā cakṣuṣā cāpi te nṛpa / (16.1) Par.?
saṃniyamyendriyagrāmam āsthitāḥ paramaṃ tapaḥ // (16.2) Par.?
tvagasthibhūtaḥ pariśuṣkamāṃso jaṭājinī valkalasaṃvṛtāṅgaḥ / (17.1) Par.?
sa pārthivastatra tapaścacāra maharṣivat tīvram apetadoṣaḥ // (17.2) Par.?
kṣattā ca dharmārthavid agryabuddhiḥ sasaṃjayastaṃ nṛpatiṃ sadāram / (18.1) Par.?
upācarad ghoratapo jitātmā tadā kṛśo valkalacīravāsāḥ // (18.2) Par.?
Duration=0.11414694786072 secs.