Occurrences

Aitareyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 5, 15, 1.0 tāny etāni sahacarāṇy ity ācakṣate nābhānediṣṭhaṃ vālakhilyā vṛṣākapim evayāmarutaṃ tāni sahaiva śaṃset //
AB, 5, 15, 3.0 yadi nābhānediṣṭhaṃ reto 'syāntariyād yadi vālakhilyāḥ prāṇān asyāntariyād yadi vṛṣākapim ātmānam asyāntariyād yady evayāmarutam pratiṣṭhāyā enaṃ cyāvayed daivyai ca mānuṣyai ca //
AB, 6, 29, 2.0 vṛṣākapiṃ śaṃsaty ātmā vai vṛṣākapir ātmānam evāsya tat kalpayati //
AB, 6, 29, 2.0 vṛṣākapiṃ śaṃsaty ātmā vai vṛṣākapir ātmānam evāsya tat kalpayati //
AB, 6, 30, 5.0 tāny etāni sahacarāṇīty ācakṣate nābhānediṣṭhaṃ vālakhilyā vṛṣākapim evayāmarutaṃ tāni saha vā śaṃset saha vā na śaṃset //
AB, 6, 31, 1.0 tad āhur yad asmin viśvajity atirātra evaṃ ṣaṣṭhe 'hani kalpate yajñaḥ kalpate yajamānasya prajātiḥ katham atrāśasta eva nābhānediṣṭho bhavaty atha maitrāvaruṇo vālakhilyāḥ śaṃsati te prāṇā reto vā agre 'tha prāṇā evam brāhmaṇācchaṃsy aśasta eva nābhānediṣṭho bhavaty atha vṛṣākapiṃ śaṃsati sa ātmā reto vā agre 'thātmā katham atra yajamānasya prajātiḥ katham prāṇā avikᄆptā bhavantīti //
AB, 6, 32, 5.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti //
AB, 6, 32, 5.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti //
AB, 6, 32, 9.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 9.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 15.0 saṃvatsarasyaiva sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 15.0 saṃvatsarasyaiva sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 18.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayet nīvīva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 18.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayet nīvīva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 36, 16.0 etāni vā atrokthāni nābhānediṣṭho vālakhilyā vṛṣākapir evayāmarut sa yat saṃśaṃsed apaiva sa eteṣu kāmaṃ rādhnuyāt //
AB, 6, 36, 17.0 aindro vṛṣākapiḥ sarvāṇi chandāṃsy aitaśapralāpas tatra sa kāma upāpto ya aindre jāgate 'thedam aindrābārhaspatyaṃ sūktam aindrābārhaspatyā paridhānīyā tasmān na saṃśaṃsen na saṃśaṃset //