Occurrences

Atharvaveda (Paippalāda)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Harivaṃśa
Bhāgavatapurāṇa
Mātṛkābhedatantra
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 4, 40, 5.2 prāśnantu brahmāṇo havir yathā vedena kaśyapaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 6.2 vṛttyā śūdrasamo hy eṣa yāvad vedena jāyate iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 9, 3.0 āharati praiṣakāraḥ praṇītābhyaḥ sruveṇopahatya vedenopayamya pāṇiṃ vāntardhāya //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 1.1 prajāpatir vā idaṃ trayeṇa vedenājayad yad asyedaṃ jitaṃ tat //
JUB, 1, 1, 2.1 sa aikṣatetthaṃ ced vā anye devā anena vedena yakṣyanta imāṃ vāva te jitiṃ jeṣyanti yeyam mama /
JUB, 1, 8, 1.1 prajāpatir vā idaṃ trayeṇa vedenājayad yad asyedaṃ jitaṃ tat //
JUB, 1, 8, 2.1 sa aikṣatetthaṃ ced vā anye devā anena vedena yakṣyanta imāṃ vāva te jitiṃ jeṣyanti yeyam mama //
JUB, 1, 8, 12.3 te 'nena ca tapasāpīnena ca vedena tām u eva jitim ajayan yām prajāpatir ajayat /
JUB, 1, 8, 13.2 sa ya etad evaṃ vedaivam evāpīnena vedena yajate /
JUB, 1, 8, 13.3 yado yājayaty evam evāpīnena vedena yājayati //
Jaiminīyabrāhmaṇa
JB, 1, 358, 2.0 sa devān abravīd etena yūyaṃ trayeṇa vedena yajñaṃ tanudhvam iti //
JB, 1, 358, 3.0 te devā anena trayeṇa vedena yajamānā apa pāpmānam aghnata pra svargaṃ lokam ajānan //
JB, 1, 358, 4.0 te 'bruvan yan nu vayam anena trayeṇa vedena yajamānā apa pāpmānam avadhiṣmahi pra svargaṃ lokam ajñāsiṣma //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 6, 9.1 vedena rūpe vyapibat sutāsutau prajāpatiḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 3.2 yaḥ samidhā ya āhutī yo vedeneti //
ĀśvGS, 1, 1, 4.1 samidham evāpi śraddadhāna ādadhanmanyeta yaja idam iti namastasmai ya āhutyā yo vedeneti vidyayā evāpyasti prītistadetatpaśyannṛṣiruvāca /
Śatapathabrāhmaṇa
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 15.2 yaṃ nvevaikayarcā bhiṣajyed ekena yajuṣaikena sāmnā taṃ nvevāgadaṃ kuryāt kim u yaṃ trayeṇa vedena tasmād u hainayāpi bhiṣajyet //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 5, 3.0 akṣatasaktūnāṃ dhānānāṃ ca dadhighṛtamiśrāṇāṃ pratyṛcaṃ vedena juhuyād iti haika āhuḥ //
Ṛgveda
ṚV, 8, 19, 5.1 yaḥ samidhā ya āhutī yo vedena dadāśa marto agnaye /
Ṛgvedakhilāni
ṚVKh, 1, 5, 8.1 yo vāṃ somair haviṣā yo ghṛtena vedena yo manasā vāśa śakrā /
Harivaṃśa
HV, 4, 25.1 svargyaṃ yaśasyam āyuṣyaṃ dhanyaṃ vedena saṃmitam /
Bhāgavatapurāṇa
BhāgPur, 11, 21, 6.1 vedena nāmarūpāṇi viṣamāṇi sameṣv api /
Mātṛkābhedatantra
MBhT, 10, 23.1 caturvedena sāṅgena śravaṇenaiva yataḥ phalam /
Sātvatatantra
SātT, 9, 33.1 vedena vihitā hiṃsā paśūnāṃ yajñakarmaṇi /