Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kirātārjunīya
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa
Rasaratnasamuccaya
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 13, 1.4 te dharmaśramaparipīḍitāḥ kṣīṇapathyādanāś ca madhyāhnasamaye tīkṣṇakararaśmisaṃtāpitā jaloddhṛtā iva matsyāḥ pṛthivyām āvartante duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayamānāḥ /
Aṣṭasāhasrikā
ASāh, 1, 8.27 evaṃ na vedanāṃ na saṃjñāṃ na saṃskārān /
ASāh, 1, 8.45 evaṃ yadvedanāṃ saṃjñāṃ saṃskārān /
ASāh, 1, 33.29 evaṃ na vedanāṃ na saṃjñāṃ na saṃskārān /
ASāh, 1, 33.42 evaṃ na vedanāṃ na saṃjñāṃ na saṃskārān /
ASāh, 7, 7.3 evaṃ na vedanāṃ na saṃjñāṃ na saṃskārān /
ASāh, 9, 1.9 evaṃ nā vedanāṃ na saṃjñāṃ na saṃskārān /
ASāh, 10, 11.25 paurvakeṇāyoniśo manasikāreṇāsevitena niṣevitena bhāvitena bahulīkṛtena imāmevaṃrūpāṃ kāyena vedanāṃ pratyanubhavāmīti tadā veditavyamidaṃ bhagavan yathāsyāḥ pūrvanimittāni saṃdṛśyante tathā nacireṇa bateyaṃ strī prasoṣyate iti /
Carakasaṃhitā
Ca, Śār., 1, 11.2 atītāṃ vedanāṃ vaidyo vartamānāṃ bhaviṣyatīm //
Ca, Śār., 1, 91.2 yā kriyā kriyate sā ca vedanāṃ hantyanāgatām //
Ca, Śār., 1, 94.1 yuktimetāṃ puraskṛtya trikālāṃ vedanāṃ bhiṣak /
Mahābhārata
MBh, 1, 217, 1.15 vijñāpayāmāsa tadā svaśarīrasya vedanām /
MBh, 3, 196, 10.1 saṃśayaṃ paramaṃ prāpya vedanām atulām api /
MBh, 6, 116, 9.1 bhīṣmastu vedanāṃ dhairyānnigṛhya bharatarṣabha /
MBh, 6, 116, 51.2 tūṣṇīm āsīcchalyasaṃtaptamarmā yatvātmānaṃ vedanāṃ saṃnigṛhya //
MBh, 9, 60, 26.1 prāṇāntakaraṇīṃ ghorāṃ vedanām avicintayan /
MBh, 12, 3, 9.1 karṇastu vedanāṃ dhairyād asahyāṃ vinigṛhya tām /
MBh, 12, 318, 30.2 vedanāṃ nāpakarṣanti yatamānāścikitsakāḥ //
MBh, 14, 17, 19.2 tādṛśīm eva labhate vedanāṃ mānavaḥ punaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 13.1 kukṣāv ādhmānam āṭopaṃ gauravaṃ vedanāṃ śakṛt /
AHS, Śār., 5, 67.1 naśyaty ajānan ṣaḍahāt keśaluñcanavedanām /
AHS, Nidānasthāna, 15, 15.1 prasāraṇākuñcanayoḥ pravṛttiṃ ca savedanām /
AHS, Nidānasthāna, 15, 24.1 pārśvayor vedanāṃ vākyahanupṛṣṭhaśirograham /
AHS, Cikitsitasthāna, 3, 9.1 pañcakāsāñchiraḥkampaṃ yonivaṅkṣaṇavedanām /
AHS, Cikitsitasthāna, 8, 76.2 sādhayet taj jayatyāśu gudavaṅkṣaṇavedanām //
AHS, Kalpasiddhisthāna, 5, 8.1 vidāhaṃ gudakoṣṭhasya muṣkavaṅkṣaṇavedanām /
AHS, Utt., 14, 3.1 karoti vedanāṃ tīvrāṃ dṛṣṭiṃ ca sthagayet punaḥ /
AHS, Utt., 16, 35.2 netre yuktaṃ hanti saṃdhāvasaṃjñaṃ kṣipraṃ gharṣaṃ vedanāṃ cātitīvrām //
AHS, Utt., 18, 4.1 mahāsneho drutaṃ hanti sutīvrām api vedanām /
AHS, Utt., 35, 12.2 viṣaṃ cāmāśayaṃ prāptaṃ kurute hṛdi vedanām //
Bodhicaryāvatāra
BoCA, 6, 13.1 durgāputrakakarṇāṭā dāhacchedādivedanām /
BoCA, 6, 15.1 uddaṃśadaṃśamaśakakṣutpipāsādivedanām /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 72.2 nanv anekaguṇāṃ bhartur utpādayasi vedanām //
Divyāvadāna
Divyāv, 12, 183.1 sa ārtasvaraṃ krandate duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayate //
Divyāv, 17, 473.1 maheśākhye sattve cittaṃ pradūṣitam tasmādṛddheḥ paribhraṣṭo jambudvīpe pratyaṣṭhāt kharamābādhaṃ spṛṣṭavān pragāḍhāṃ vedanāṃ maraṇāntikīm //
Harṣacarita
Harṣacarita, 1, 178.1 tathā hi tataḥ prabhṛti kusumadhūlidhavalābhirvanalatābhistāḍitāpi vedanāmadhatta //
Kirātārjunīya
Kir, 13, 60.2 sīdatām anubhavann ivārthināṃ veda yat praṇayabhaṅgavedanām //
Suśrutasaṃhitā
Su, Sū., 18, 15.1 ūṣmāṇaṃ vedanāṃ dāhaṃ ghanatvājjanayet sa hi /
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Nid., 1, 23.1 mohaṃ mūrcchāṃ pipāsāṃ ca hṛdgrahaṃ pārśvavedanām /
Su, Nid., 1, 24.1 kṛcchramūtrapurīṣatvamānāhaṃ trikavedanām /
Su, Nid., 3, 12.1 maithunavighātād atimaithunādvā śukraṃ calitamanirgacchadvimārgagamanādanilo 'bhitaḥ saṃgṛhya meḍhravṛṣaṇayor antare saṃharati saṃhṛtya copaśoṣayati sā mūtramārgamāvṛṇoti mūtrakṛcchraṃ bastivedanāṃ vṛṣaṇayoś ca śvayathumāpādayati pīḍitamātre ca tasminneva pradeśe pravilayamāpadyate tāṃ śukrāśmarīmiti vidyāt //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 13, 17.1 bāhupārśvāṃsakakṣāsu kṛṣṇasphoṭāṃ savedanām /
Su, Nid., 13, 22.1 nakhamāṃsamadhiṣṭhāya pittaṃ vātaśca vedanām /
Su, Cik., 5, 4.1 tatra balavadvigrahādibhiḥ prakupitasya vāyor gurūṣṇādhyaśanaśīlasya praduṣṭaṃ śoṇitaṃ mārgamāvṛtya vātena sahaikībhūtaṃ yugapad vātaraktanimittāṃ vedanāṃ janayatīti vātaraktam /
Su, Ka., 2, 35.2 viṣamāmāśayaprāptaṃ kurute hṛdi vedanām //
Su, Utt., 21, 10.2 tat prāptaṃ śravaṇasrotaḥ sadyo gṛhṇāti vedanām //
Su, Utt., 21, 21.2 jñeyaṃ taddīpikātailaṃ sadyo gṛhṇāti vedanām //
Su, Utt., 38, 10.1 vandhyāṃ naṣṭārtavāṃ vidyādviplutāṃ nityavedanām /
Viṣṇupurāṇa
ViPur, 1, 17, 34.3 nāvāpa vedanām alpām abhūccaiva punar navaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 130.2 vetti sarvagatāṃ kasmāt sarvago 'pi na vedanām //
YāSmṛ, 3, 143.1 sarvāśrayāṃ nije dehe dehī vindati vedanām /
YāSmṛ, 3, 143.2 yogī muktaś ca sarvāsāṃ yo na cāpnoti vedanām //
Garuḍapurāṇa
GarPur, 1, 166, 23.1 pārśvayorvedanāṃ bāhyāṃ hanupṛṣṭhaśirograham /
Rasaratnasamuccaya
RRS, 15, 86.2 ghātayatyarśasāṃ śīghraṃ sakalāṃ vedanāṃ tathā //
Bhāvaprakāśa
BhPr, 6, 2, 109.1 vātavyādhīnapasmāramunmādaṃ tanuvedanām /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 36.2 śākhāntare niviṣṭas tu vedanām asahan mṛtaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 65.1 śayyāyāṃ patito devaḥ prapede vedanāṃ tataḥ /