UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11076
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa vā eṣa paśur evālabhyate yat puroᄆāśaḥ // (1)
Par.?
tasya yāni kiṃśārūṇi tāni romāṇi ye tuṣāḥ sā tvag ye phalīkaraṇās tad asṛg yat piṣṭaṃ kiknasās tan māṃsaṃ yat kiṃcitkaṃ sāraṃ tad asthi // (2)
Par.?
sarveṣāṃ vā eṣa paśūnām medhena yajate yaḥ puroᄆāśena yajate // (3)
Par.?
tasmād āhuḥ puroᄆāśasatraṃ lokyam iti // (4)
Par.?
yuvam etāni divi rocanāny agniś ca soma sakratū adhattam yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān iti vapāyai yajati // (5)
Par.?
sarvābhir vā eṣa devatābhir ālabdho bhavati yo dīkṣito bhavati tasmād āhur na dīkṣitasyāśnīyād iti sa yad agnīṣomāv amuñcataṃ gṛbhītān iti vapāyai yajati sarvābhya eva tad devatābhyo yajamānam pramuñcati tasmād āhur aśitavyaṃ vapāyāṃ hutāyāṃ yajamāno hi sa tarhi bhavatīti // (6)
Par.?
ānyaṃ divo mātariśvā jabhāreti puroᄆāśasya yajati // (7)
Par.?
amathnād anyam pari śyeno 'drer itīta iva ca hy eṣa ita iva ca medhaḥ samāhṛto bhavati // (8)
Par.?
svadasva havyā sam iṣo didīhīti puroᄆāśasviṣṭakṛto yajati // (9)
Par.?
havir evāsmā etat svadayatīṣam ūrjam ātman dhatte // (10)
Par.?
iᄆām upahvayate paśavo vā iᄆā paśūn eva tad upahvayate paśūn yajamāne dadhāti // (11) Par.?
Duration=0.026699066162109 secs.