Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 1, 1.1 agnim īḍe purohitaṃ yajñasya devam ṛtvijam /
ṚV, 1, 44, 10.2 asi grāmeṣv avitā purohito 'si yajñeṣu mānuṣaḥ //
ṚV, 1, 44, 12.1 yad devānām mitramahaḥ purohito 'ntaro yāsi dūtyam /
ṚV, 1, 94, 6.1 tvam adhvaryur uta hotāsi pūrvyaḥ praśāstā potā januṣā purohitaḥ /
ṚV, 1, 128, 4.1 sa sukratuḥ purohito dame dame 'gnir yajñasyādhvarasya cetati kratvā yajñasya cetati /
ṚV, 2, 24, 9.1 sa saṃnayaḥ sa vinayaḥ purohitaḥ sa suṣṭutaḥ sa yudhi brahmaṇaspatiḥ /
ṚV, 3, 2, 8.2 rathīr ṛtasya bṛhato vicarṣaṇir agnir devānām abhavat purohitaḥ //
ṚV, 3, 3, 2.1 antar dūto rodasī dasma īyate hotā niṣatto manuṣaḥ purohitaḥ /
ṚV, 3, 11, 1.1 agnir hotā purohito 'dhvarasya vicarṣaṇiḥ /
ṚV, 5, 11, 2.1 yajñasya ketum prathamam purohitam agniṃ naras triṣadhasthe sam īdhire /
ṚV, 8, 27, 1.1 agnir ukthe purohito grāvāṇo barhir adhvare /
ṚV, 9, 66, 20.1 agnir ṛṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ /
ṚV, 10, 66, 13.1 daivyā hotārā prathamā purohita ṛtasya panthām anv emi sādhuyā /
ṚV, 10, 70, 7.2 purohitāv ṛtvijā yajñe asmin viduṣṭarā draviṇam ā yajethām //
ṚV, 10, 92, 2.2 aktuṃ na yahvam uṣasaḥ purohitaṃ tanūnapātam aruṣasya niṃsate //
ṚV, 10, 98, 7.1 yad devāpiḥ śantanave purohito hotrāya vṛtaḥ kṛpayann adīdhet /
ṚV, 10, 122, 4.1 yajñasya ketum prathamam purohitaṃ haviṣmanta īḍate sapta vājinam /
ṚV, 10, 150, 4.1 agnir devo devānām abhavat purohito 'gnim manuṣyā ṛṣayaḥ sam īdhire /
ṚV, 10, 150, 5.2 agniṃ vasiṣṭho havate purohito mṛḍīkāya purohitaḥ //
ṚV, 10, 150, 5.2 agniṃ vasiṣṭho havate purohito mṛḍīkāya purohitaḥ //