Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Śira'upaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Ṭikanikayātrā
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Garuḍapurāṇa
Nibandhasaṃgraha
Rasaratnasamuccaya
Tantrāloka
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 7.0 puṣṭir vai viśaḥ puṣṭimān bhavatīti //
Aitareyabrāhmaṇa
AB, 8, 7, 10.0 athaitāni ha vai kṣatriyād ījānād vyutkrāntāni bhavanti brahmakṣatre ūrg annādyam apām oṣadhīnāṃ raso brahmavarcasam irā puṣṭiḥ prajātiḥ kṣatrarūpaṃ tad atho annasya rasa oṣadhīnāṃ kṣatram pratiṣṭhā tad yad evāmū purastād āhutī juhoti tad asmin brahmakṣatre dadhāti //
Atharvaveda (Paippalāda)
AVP, 1, 73, 3.2 puṣṭir yā te manuṣyeṣu paprathe agne tayā rayim asmāsu dhehi //
AVP, 10, 5, 13.1 puṣṭir asi puṣṭyā mā sam aṅdhi gṛhamedhī gṛhapatiṃ mā kṛṇu /
Atharvaveda (Śaunaka)
AVŚ, 3, 28, 4.1 iha puṣṭir iha rasa iha sahasrasātamā bhava /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 22.1 puṣṭirasi puṣṭiṃ mayi dhehi iti bādaram //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 17, 2.2 ye grāmyāḥ paśavo viśvarūpāsteṣāṃ saptānāmiha rantirastu puṣṭiḥ /
Jaiminīyabrāhmaṇa
JB, 1, 243, 3.0 brahmaṇo 'sya sataḥ kṣatrasyeva prakāśo bhavati vaiśyasyeva rayiḥ puṣṭir ya evaṃ veda //
JB, 1, 263, 6.0 atha yaj jagatīṃ gāyati viḍ vai jagaty etāni vai viśi śilpāni goaśvaṃ hastihiraṇyam ajāvikaṃ vrīhiyavās tilamāṣāḥ sarpiḥ kṣīraṃ rayiḥ puṣṭis tāny eva tad āhṛtya brahmaṇy anakti //
Kauśikasūtra
KauśS, 13, 14, 6.2 vittir asi puṣṭir asi śrīr asi prājāpatyānāṃ tāṃ tvāhaṃ mayi puṣṭikāmo juhomi svāhā //
Kāṭhakasaṃhitā
KS, 8, 12, 32.0 yaiva sā puṣṭir yad annaṃ tad avarunddhe //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 3, 17.0 puṣṭir evaiṣā saṃbhriyate //
MS, 2, 11, 4, 14.0 puṣṭaṃ ca me puṣṭiś ca me //
Mānavagṛhyasūtra
MānGS, 2, 13, 6.13 nānāpatrakā sā devī puṣṭiś cātisarasvatī /
Pañcaviṃśabrāhmaṇa
PB, 10, 1, 15.0 tam u puṣṭir ity āhus trivṛddhy evaiṣa puṣṭaḥ //
PB, 10, 1, 21.0 tān u puṣṭir ity āhuḥ paśavo hi chandomāḥ //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 1.9 puṣṭir vā eṣā prajananam /
TB, 1, 2, 1, 22.2 puṣṭir yā te manuṣyeṣu paprathe /
Taittirīyasaṃhitā
TS, 5, 2, 3, 16.1 puṣṭir vā eṣā prajananaṃ yad ūṣāḥ //
Vārāhaśrautasūtra
VārŚS, 1, 5, 2, 17.3 ye grāmyāḥ paśavo ye cāraṇyās teṣāṃ sarveṣām iha puṣṭir astu /
VārŚS, 3, 1, 2, 23.2 tejo 'sīti rukme pādam ādadhāti puṣṭir asi prajananam asīti bastājine //
Āpastambadharmasūtra
ĀpDhS, 2, 4, 9.0 ya etān avyagro yathopadeśaṃ kurute nityaḥ svargaḥ puṣṭiś ca //
ĀpDhS, 2, 16, 15.0 aṣṭame puṣṭiḥ //
ĀpDhS, 2, 16, 22.0 pañcadaśe puṣṭiḥ //
Āpastambaśrautasūtra
ĀpŚS, 18, 6, 2.1 puṣṭir asi prajananam asīti bastājine savyam //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 4, 9.2 vāgvai sarasvatī vāgyajñaḥ paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 9.2 vāgvai sarasvatī vāgyajñaḥ paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 14.2 vāgvai sarasvatī vāgyajñaḥ sāsyaiṣātman devatādhītā bhavati vāk paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas te 'syaita ātmanpaśava ādhītā bhavanti tadyadasyaitā ātman devatā ādhītā bhavanti tasmād ādhītayajūṃṣi nāma //
ŚBM, 3, 1, 4, 14.2 vāgvai sarasvatī vāgyajñaḥ sāsyaiṣātman devatādhītā bhavati vāk paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas te 'syaita ātmanpaśava ādhītā bhavanti tadyadasyaitā ātman devatā ādhītā bhavanti tasmād ādhītayajūṃṣi nāma //
Ṛgveda
ṚV, 1, 65, 5.1 puṣṭir na raṇvā kṣitir na pṛthvī girir na bhujma kṣodo na śambhu //
ṚV, 2, 4, 4.1 asya raṇvā svasyeva puṣṭiḥ saṃdṛṣṭir asya hiyānasya dakṣoḥ /
ṚV, 4, 16, 15.2 śravasyavaḥ śaśamānāsa ukthair oko na raṇvā sudṛśīva puṣṭiḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 11.1 puṣṭir yad anyat //
Carakasaṃhitā
Ca, Sū., 16, 18.2 balaṃ puṣṭirapatyaṃ ca vṛṣatā cāsya jāyate //
Ca, Sū., 21, 36.1 nidrāyattam sukhaṃ duḥkhaṃ puṣṭiḥ kārśyaṃ balābalam /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Śār., 3, 12.4 yāni tu khalvasya garbhasya rasajāni yāni cāsya rasataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā śarīrasyābhinirvṛttirabhivṛddhiḥ prāṇānubandhastṛptiḥ puṣṭirutsāhaśceti //
Mahābhārata
MBh, 1, 60, 13.2 kīrtir lakṣmīr dhṛtir medhā puṣṭiḥ śraddhā kriyā tathā //
MBh, 2, 11, 29.6 surā devī śacī caiva tathā puṣṭir arundhatī /
MBh, 2, 35, 19.2 saṃnatiḥ śrīr dhṛtistuṣṭiḥ puṣṭiśca niyatācyute //
MBh, 9, 41, 31.1 puṣṭir dyutistathā kīrtiḥ siddhir vṛddhir umā tathā /
MBh, 12, 286, 39.1 iṣṭiḥ puṣṭir yajanaṃ yājanaṃ ca dānaṃ puṇyānāṃ karmaṇāṃ ca prayogaḥ /
MBh, 13, 77, 6.1 gāvo bhūtaṃ bhaviṣyacca gāvaḥ puṣṭiḥ sanātanī /
MBh, 13, 92, 19.2 puṣṭir āyustathā vīryaṃ śrīścaiva pitṛvartinaḥ //
MBh, 13, 94, 13.2 pratigrahastārayati puṣṭir vai pratigṛhṇatām /
MBh, 13, 109, 12.2 trirātraṃ dvistrirātraṃ vā tayoḥ puṣṭir na vidyate //
Śira'upaniṣad
ŚiraUpan, 1, 33.1 bhas te ādir madhyaṃ bhuvas te svas te śīrṣaṃ viśvarūpo 'si brahmaikas tvaṃ dvidhā tridhā vṛddhis tvaṃ śāntis tvaṃ puṣṭis tvaṃ hutam ahutaṃ dattam adattaṃ sarvam asarvaṃ viśvam aviśvaṃ kṛtam akṛtaṃ param aparaṃ parāyaṇaṃ ca tvam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 53.2 nidrāyattaṃ sukhaṃ duḥkhaṃ puṣṭiḥ kārśyaṃ balābalam //
AHS, Sū., 14, 16.2 bṛṃhite syād balaṃ puṣṭis tatsādhyāmayasaṃkṣayaḥ //
AHS, Cikitsitasthāna, 7, 66.2 yā prītir yā ratir vā vāg yā puṣṭiriti ca stutā //
AHS, Cikitsitasthāna, 8, 43.2 tena puṣṭir balaṃ varṇaḥ paraṃ tuṣṭiśca jāyate //
AHS, Utt., 40, 1.4 tuṣṭiḥ puṣṭirapatyaṃ ca guṇavat tatra saṃśritam //
Harivaṃśa
HV, 11, 8.2 puṣṭikāmena dharmajña kathaṃ puṣṭir avāpyate /
HV, 20, 26.1 sinīvālī kuhūś caiva dyutiḥ puṣṭiḥ prabhā vasuḥ /
Kūrmapurāṇa
KūPur, 1, 8, 15.1 śraddhā lakṣmīrdhṛtistuṣṭiḥ puṣṭirmedhā kriyā tathā /
KūPur, 1, 11, 166.1 niṣṭhā dṛṣṭiḥ smṛtirvyāptiḥ puṣṭistuṣṭiḥ kriyāvatī /
Liṅgapurāṇa
LiPur, 1, 16, 31.1 tuṣṭiḥ puṣṭiḥ kriyā caiva prasādaś ca pratiṣṭhitāḥ /
LiPur, 1, 35, 21.2 puṣṭiś ca prakṛtiryasmātpuruṣasya dvijottama //
LiPur, 1, 70, 285.2 śraddhā lakṣmīrdhṛtistuṣṭiḥ puṣṭirmedhā kriyā tathā //
LiPur, 2, 18, 5.2 śāntiśca tvaṃ tathā puṣṭistuṣṭiścāpyahutaṃ hutam //
LiPur, 2, 49, 11.1 dadhnā puṣṭirnṛpāṇāṃ ca kṣīrahomena śāntikam /
LiPur, 2, 54, 25.2 satyalokamatikramya puṣṭirvīryasya tasya vai //
LiPur, 2, 54, 26.2 puṣṭirbījasya tasyaiva tasmādvai puṣṭivardhanaḥ //
Matsyapurāṇa
MPur, 13, 46.1 devadāruvane puṣṭirmedhā kāśmīramaṇḍale /
MPur, 13, 46.2 bhīmā devī himādrau tu puṣṭirviśveśvare tathā //
MPur, 66, 9.1 lakṣmīrmedhā dharā puṣṭirgaurī tuṣṭiḥ prabhā matiḥ /
MPur, 83, 34.1 hiraṇmayāśvatthaśirāstasmātpuṣṭirdhruvāstu me /
MPur, 93, 53.1 kīrtirlakṣmīrdhṛtirmedhā puṣṭiḥ śraddhā kriyā matiḥ /
Viṣṇupurāṇa
ViPur, 1, 7, 20.1 śraddhā lakṣmīr dhṛtis tuṣṭiḥ puṣṭir medhā kriyā tathā /
ViPur, 1, 7, 25.2 saṃtoṣaṃ ca tathā tuṣṭir lobhaṃ puṣṭir asūyata //
ViPur, 4, 13, 49.1 tataś cāsya yudhyamānasyātiśraddhādattaviśiṣṭopapātrayuktānnatoyādinā śrīkṛṣṇasya balaprāṇapuṣṭir abhūt //
Viṣṇusmṛti
ViSmṛ, 20, 36.1 pretasya śrāddhakartuś ca puṣṭiḥ śrāddhe kṛte dhruvam /
ViSmṛ, 23, 61.1 gavāṃ hi tīrthe vasatīha gaṅgā puṣṭis tathāsāṃ rajasi pravṛddhā /
Ṭikanikayātrā
Ṭikanikayātrā, 6, 2.1 puṣṭir bhavati yiyāsoḥ śubhagrahāṇāṃ navāṅgalagneṣu /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 44.1 vṛddhis tu śrāvaṇī puṣṭiḥ mahāvṛddhiḥ parocyate /
Bhāgavatapurāṇa
BhāgPur, 2, 10, 29.2 nadyaḥ samudrāśca tayostuṣṭiḥ puṣṭistadāśraye //
BhāgPur, 4, 1, 49.1 śraddhā maitrī dayā śāntis tuṣṭiḥ puṣṭiḥ kriyonnatiḥ /
BhāgPur, 4, 1, 50.2 śāntiḥ sukhaṃ mudaṃ tuṣṭiḥ smayaṃ puṣṭir asūyata //
BhāgPur, 11, 2, 42.2 prapadyamānasya yathāśnataḥ syus tuṣṭiḥ puṣṭiḥ kṣudapāyo 'nughāsam //
Garuḍapurāṇa
GarPur, 1, 5, 27.1 śraddhā calā dhṛtistuṣṭiḥ puṣṭirmedhā kriyā tathā /
GarPur, 1, 5, 32.1 santoṣaṃ ca tathā tuṣṭirlobhaṃ puṣṭirasūyata /
GarPur, 1, 7, 9.1 śraddhā ṛddhiḥ kalā medhā tuṣṭiḥ puṣṭiḥ prabhā matiḥ /
GarPur, 1, 11, 41.2 puṣṭiḥ śirīṣapuṣpābhā lakṣmīḥ kāñcanasannibhā //
GarPur, 1, 47, 34.1 putralābhaḥ striyaḥ puṣṭistrikoṇādikramādbhavet /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 3.0 garbhapuṣṭiḥ taddvayamapi pakṣāntaramāha nordhvamadho kilaikāhenaiva vraṇajvarāśca //
Rasaratnasamuccaya
RRS, 8, 22.2 gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ //
Tantrāloka
TĀ, 1, 117.1 asya syātpuṣṭirityeṣā saṃviddevī tathoditāt /
TĀ, 1, 118.2 puṣṭiḥ śuṣkasya sarasībhāvo jalamataḥ sitam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 13.0 puṣṭirdhātupoṣaṇaṃ tāṃ karoti iti puṣṭikaraḥ //
Gheraṇḍasaṃhitā
GherS, 1, 42.2 ārogyaṃ balapuṣṭiś ca bhavet tasya dine dine //
Haribhaktivilāsa
HBhVil, 2, 66.2 amṛtā mānadā pūṣā tuṣṭiḥ puṣṭī ratir dhṛtiḥ /
HBhVil, 2, 125.1 kīrtir lakṣmīr dhṛtir medhā puṣṭiḥ śraddhā kriyā gatiḥ /
HBhVil, 3, 250.3 saubhāgyaṃ śrīḥ sukhaṃ puṣṭiḥ puṇyaṃ vidyā yaśo dhṛtiḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 3.1 āyur ārogyam aiśvaryaṃ balaṃ puṣṭir mahadyaśaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 84.2 devadāruvane puṣṭirmedhā kāśmīramaṇḍale //
SkPur (Rkh), Revākhaṇḍa, 198, 85.1 bhīmādevī himādrau tu puṣṭirvastreśvare tathā /
Sātvatatantra
SātT, 3, 24.1 śāntiḥ puṣṭiḥ svavākśuddhir buddhir vidyā svarakṣatā /