Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): twelve-day Soma rite, dvādaśāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13165
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agninā pṛthivyauṣadhibhis tenāyaṃ lokas trivṛd vāyunāntarikṣeṇa vayobhis tenaiṣa lokas trivṛd yo 'yam antar ādityena divā nakṣatrais tenāsau lokas trivṛd etad eva trivṛta āyatanam eṣāsya bandhutā // (1) Par.?
āyatanavān bandhumān bhavati ya evaṃ veda // (2) Par.?
tam u pratiṣṭhetyāhus trivṛddhy evaiṣu lokeṣu pratiṣṭhitaḥ // (3) Par.?
ardhamāsa eva pañcadaśasyāyatanam eṣāsya bandhutā // (4) Par.?
āyatanavān bandhumān bhavati ya evaṃ veda // (5) Par.?
taṃ caujo balam ity āhur ardhamāsaśo hi prajāḥ paśava ojo balaṃ puṣyanti // (6) Par.?
saṃvatsara eva saptadaśasyāyatanaṃ dvādaśa māsāḥ pañcartava etad eva saptadaśasyāyatanam eṣāsya bandhutā // (7) Par.?
āyatanavān bandhumān bhavati ya evaṃ veda // (8) Par.?
tam u prajāpatir ity āhuḥ saṃvatsaraṃ hi prajāḥ paśavo 'nuprajāyante // (9) Par.?
āditya evaikaviṃśasyāyatanaṃ dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa etad evaikaviṃśasyāyatanam eṣāsya bandhutā // (10) Par.?
āyatanavān bandhumān bhavati ya evaṃ veda // (11) Par.?
tam u devatalpa ity āhuḥ pra devatalpam āpnoti ya evaṃ veda // (12) Par.?
trivṛd eva triṇavasyāyatanam eṣāsya bandhutā // (13) Par.?
āyatanavān bandhumān bhavati ya evaṃ veda // (14) Par.?
tam u puṣṭir ity āhus trivṛddhy evaiṣa puṣṭaḥ // (15) Par.?
devatā eva trayastriṃśasyāyatanaṃ trayastriṃśad devatāḥ prajāpatiś catustriṃśa etad eva trayastriṃśasyāyatanam eṣāsya bandhutā // (16) Par.?
āyatanavān bandhumān bhavati ya evaṃ veda // (17) Par.?
tam u nāka ity āhur na hi prajāpatiḥ kasmaicanākam // (18) Par.?
chandāṃsy eva chandomānām āyatanam eṣaiṣāṃ bandhutā // (19) Par.?
āyatanavān bandhumān bhavati ya evaṃ veda // (20) Par.?
tān u puṣṭir ity āhuḥ paśavo hi chandomāḥ // (21) Par.?
Duration=0.039544820785522 secs.