Occurrences

Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Paraśurāmakalpasūtra
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Āpastambadharmasūtra
ĀpDhS, 2, 7, 12.0 rājānaṃ ced atithir abhyāgacchecchreyasīm asmai pūjām ātmanaḥ kārayet //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 5, 15.1 ayātayāmatāṃ pūjāṃ sāratvaṃ chandasāṃ tathā /
Avadānaśataka
AvŚat, 4, 2.6 siddhayānapātras tv āgaccheyaṃ ced upārdhena dhanenāsya pūjāṃ kuryām iti //
AvŚat, 6, 4.10 mama nāmnā devānāṃ pūjāṃ kuru dānaṃ dehi /
AvŚat, 6, 4.12 sa gṛhapatir iti putrasya vaca ākarṇya sarvadevebhyaḥ pūjāṃ kṛtavān /
AvŚat, 7, 15.3 paśyasy ānanda anenārāmikeṇa prasādajātena mamaivaṃvidhāṃ pūjām kṛtām /
AvŚat, 16, 3.6 paśyati ca rājā ajātaśatrur upariprāsādatalagataḥ san bhagavato veṇuvane evaṃvidhāṃ pūjāṃ /
AvŚat, 16, 5.1 bhikṣavo bhagavataḥ pūjāṃ dṛṣṭvā saṃśayajātā buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yad bhagavataḥ śāsane evaṃvidha utsava iti /
AvŚat, 20, 1.5 tenāyuṣmān mahāmaudgalyāyana uktaḥ sahāyo me bhava icchāmi bhagavataḥ pūjāṃ kartum iti /
Aṣṭasāhasrikā
ASāh, 3, 11.12 tatkasya hetoḥ sarvajñajñānasya hi kauśika tena kulaputreṇa vā kuladuhitrā vā pūjā kṛtā bhaviṣyati yaḥ kulaputro vā kuladuhitā vā iha prajñāpāramitāyāṃ likhyamānāyāṃ pustakagatāyāṃ vā satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanām apacāyanāṃ pūjāṃ ca vividhāṃ kuryāt ayameva tato bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 11.13 tatkasya hetoḥ sarvajñajñānasya hi kauśika tena pūjā kṛtā bhaviṣyati yaḥ prajñāpāramitāyai pūjāṃ kariṣyati //
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 4, 1.10 api tu khalu punarbhagavan itaḥ prajñāpāramitāto nirjātāni tathāgataśarīrāṇi pūjāṃ labhante /
ASāh, 4, 1.24 api tu khalu punarbhagavaṃstāni tathāgataśarīrāṇi prajñāpāramitāparibhāvitatvāt pūjāṃ labhante /
ASāh, 4, 1.33 api tu khalu punarbhagavaṃstāni tathāgataśarīrāṇi prajñāpāramitāparibhāvitāni pūjāṃ labhante /
ASāh, 4, 1.39 api tu khalu punarbhagavan itaḥ prajñāpāramitāto nirjātāni tāni tathāgataśarīrāṇi pūjāṃ labhante yaduta prajñāpāramitāparibhāvitatvāt /
ASāh, 4, 2.9 yena parinirvṛtasyāpi tathāgatasyārhataḥ samyaksaṃbuddhasya tāni tathāgataśarīrāṇi pūjāṃ labhante sarvajñajñānasyemāni tathāgataśarīrāṇi bhājanabhūtānyabhūvanniti /
ASāh, 4, 2.12 yathā ca dharmadeśanā dharmabhāṇakāś ca pūjāṃ labhante evaṃ tāni tathāgataśarīrāṇi pūjāṃ labhante /
ASāh, 4, 2.12 yathā ca dharmadeśanā dharmabhāṇakāś ca pūjāṃ labhante evaṃ tāni tathāgataśarīrāṇi pūjāṃ labhante /
Carakasaṃhitā
Ca, Śār., 8, 67.2 tadācaran yathoktairvidhibhiḥ pūjāṃ yatheṣṭaṃ labhate 'nasūyaka iti //
Ca, Śār., 8, 68.3 tadācaran jño vidhibhiryathātathaṃ pūjāṃ yatheṣṭaṃ labhate'nasūyakaḥ //
Lalitavistara
LalVis, 7, 83.15 gaganatalagatāni cāprameyāsaṃkhyeyānyabhijñātāni kāmāvacarāṇāṃ rūpāvacaradevaputrakoṭīnayutaśatasahasrāṇi nānāprakāram anekavyūhair bodhisattvasya pūjāṃ kurvanto 'nugacchanti sma /
Mahābhārata
MBh, 1, 46, 3.1 brahmāṇaṃ so 'bhyupāgamya muniḥ pūjāṃ cakāra ha /
MBh, 1, 54, 14.1 pratigṛhya ca tāṃ pūjāṃ pāṇḍavājjanamejayāt /
MBh, 1, 57, 22.1 etāṃ pūjāṃ mahendrastu dṛṣṭvā deva kṛtāṃ śubhām /
MBh, 1, 64, 40.1 devatāyatanānāṃ ca pūjāṃ prekṣya kṛtāṃ dvijaiḥ /
MBh, 1, 99, 23.1 tasmai pūjāṃ tadā dattvā sutāya vidhipūrvakam /
MBh, 1, 99, 26.1 tasmai pūjāṃ tato 'kārṣīt purodhāḥ paramarṣaye /
MBh, 1, 123, 39.8 droṇastataḥ parāṃ pūjāṃ kuruṣu prāpnuvan dhanam /
MBh, 1, 124, 22.3 cakruḥ pūjāṃ yathānyāyaṃ droṇasya ca kṛpasya ca /
MBh, 1, 185, 21.2 bhīmastathā tat kṛtavān narendra tāṃ caiva pūjāṃ pratisaṃgṛhītvā //
MBh, 1, 198, 9.2 cakre pūjāṃ yathānyāyaṃ vidurasya mahātmanaḥ /
MBh, 1, 200, 11.1 pratigṛhya tu tāṃ pūjām ṛṣiḥ prītamanābhavat /
MBh, 1, 212, 1.81 prāpnotu satataṃ pūjāṃ tava kanyāpure vasan /
MBh, 1, 212, 26.2 na ca so 'rhati tāṃ pūjāṃ durbuddhiḥ kulapāṃsanaḥ //
MBh, 2, 1, 15.1 tasmai yudhiṣṭhiraḥ pūjāṃ yathārham akarot tadā /
MBh, 2, 4, 7.1 tathā sa kṛtvā pūjāṃ tāṃ bhrātṛbhiḥ saha pāṇḍavaḥ /
MBh, 2, 5, 5.4 tutoṣa ca yathāvacca pūjāṃ prāpya yudhiṣṭhirāt //
MBh, 2, 17, 11.1 pratigṛhya tu tāṃ pūjāṃ pārthivād bhagavān ṛṣiḥ /
MBh, 2, 28, 37.1 pratigṛhya ca tāṃ pūjāṃ kare ca viniveśya tam /
MBh, 2, 31, 19.1 tathā dharmātmajasteṣāṃ cakre pūjām anuttamām /
MBh, 2, 33, 31.2 śiśupālastu tāṃ pūjāṃ vāsudeve na cakṣame //
MBh, 2, 34, 15.2 ko hi dharmacyute pūjām evaṃ yuktāṃ prayojayet /
MBh, 2, 34, 17.2 nanu tvayāpi boddhavyaṃ yāṃ pūjāṃ mādhavo 'rhati //
MBh, 2, 34, 18.2 pūjām anarhaḥ kasmāt tvam abhyanujñātavān asi //
MBh, 2, 34, 19.1 ayuktām ātmanaḥ pūjāṃ tvaṃ punar bahu manyase /
MBh, 2, 35, 29.1 athemāṃ duṣkṛtāṃ pūjāṃ śiśupālo vyavasyati /
MBh, 2, 60, 32.2 na cāpi kaścit kurute 'tra pūjāṃ dhruvaṃ tavedaṃ matam anvapadyan //
MBh, 2, 61, 47.2 pracakrur bahulāṃ pūjāṃ kutsanto dhṛtarāṣṭrajam //
MBh, 3, 61, 65.1 pūjāṃ cāsyā yathānyāyaṃ kṛtvā tatra tapodhanāḥ /
MBh, 3, 80, 5.1 pratigṛhya tu tāṃ pūjāṃ nārado bhagavān ṛṣiḥ /
MBh, 3, 91, 18.1 teṣāṃ yudhiṣṭhiro rājā pūjāṃ cakre yathāvidhi /
MBh, 3, 117, 17.2 dvijānāṃ ca parāṃ pūjāṃ cakre nṛpatisattamaḥ //
MBh, 3, 118, 20.2 anyāṃśca vṛṣṇīn upagamya pūjāṃ cakre yathādharmam adīnasattvaḥ //
MBh, 3, 182, 9.2 tasthuḥ sarve sa tu munis teṣāṃ pūjām athāharat //
MBh, 3, 198, 47.1 abruvan kasyacin nindām ātmapūjām avarṇayan /
MBh, 3, 204, 14.1 pratigṛhya ca tāṃ pūjāṃ dvijaḥ papraccha tāvubhau /
MBh, 3, 220, 14.2 vyādhipraśamanārthaṃ ca teṣāṃ pūjāṃ samācaret //
MBh, 3, 279, 5.1 sa rājā tasya rājarṣeḥ kṛtvā pūjāṃ yathārhataḥ /
MBh, 5, 81, 63.1 tebhyaḥ prayujya tāṃ pūjāṃ provāca madhusūdanaḥ /
MBh, 5, 82, 26.2 pūjāṃ cakrur yathānyāyam āśīrmaṅgalasaṃyutām //
MBh, 5, 84, 5.1 tasmai pūjāṃ prayokṣyāmi dāśārhāya mahātmane /
MBh, 5, 89, 18.1 kṛtārthā bhuñjate dūtāḥ pūjāṃ gṛhṇanti caiva hi /
MBh, 5, 89, 21.2 pūjāṃ kṛtāṃ prīyamāṇair nāmaṃsthāḥ puruṣottama //
MBh, 5, 96, 7.1 tatra devarṣisadṛśīṃ pūjāṃ prāpa sa nāradaḥ /
MBh, 5, 137, 7.2 na satsu labhate pūjāṃ yajñe mūrkha ivāgataḥ //
MBh, 5, 178, 4.2 pratijagrāha tāṃ pūjāṃ vacanaṃ cedam abravīt //
MBh, 5, 193, 17.1 tāṃ pūjāṃ nābhyanandat sa vākyaṃ cedam uvāca ha /
MBh, 7, 102, 79.2 bhīmaḥ kariṣyate pūjām ityuvāca vṛkodaram //
MBh, 7, 102, 84.1 yena vai paramāṃ pūjāṃ kurvatā mānito hyasi /
MBh, 9, 60, 53.2 duryodhanasya pūjāṃ ca dṛṣṭvā vrīḍām upāgaman //
MBh, 10, 12, 35.2 prayujya bhavate pūjāṃ yotsye kṛṣṇa tvayetyuta //
MBh, 12, 1, 7.1 pratigṛhya tataḥ pūjāṃ tatkālasadṛśīṃ tadā /
MBh, 12, 45, 8.2 vidurāya ca dharmātmā pūjāṃ cakre yatavrataḥ //
MBh, 12, 45, 10.2 yuyutsor dhārtarāṣṭrasya pūjāṃ cakre mahāyaśāḥ //
MBh, 12, 66, 16.2 yathārhapūjāṃ ca sadā kurvan gārhasthyam āvaset //
MBh, 12, 112, 17.2 kṛtvātmasadṛśāṃ pūjāṃ sācivye 'vardhayat svayam //
MBh, 12, 125, 21.2 sametya ṛṣayastasmin pūjāṃ cakrur yathāvidhi //
MBh, 12, 132, 15.3 loke ca labhate pūjāṃ paratra ca mahat phalam //
MBh, 12, 142, 15.2 śītārtaśca kṣudhārtaśca pūjām asmai prayojaya //
MBh, 12, 142, 19.3 pūjām asmai prayuṅkṣva tvaṃ prīyetāsya mano yathā //
MBh, 12, 165, 27.2 pūjāṃ cāpyakarod dhīmān bhojanaṃ cāpyakalpayat //
MBh, 12, 202, 5.1 tataste madhuparkeṇa pūjāṃ cakrur atho mayi /
MBh, 12, 202, 5.2 pratigṛhya ca tāṃ pūjāṃ pratyanandam ṛṣīn aham //
MBh, 12, 221, 17.1 cakre cānupamāṃ pūjāṃ tasyāścāpi sa sarvavit /
MBh, 12, 263, 41.1 samāgamya sa tenātha pūjāṃ cakre yathāvidhi /
MBh, 12, 276, 27.1 abruvan kasyacinnindām ātmapūjām avarṇayan /
MBh, 12, 313, 5.3 sa ca tāṃ mantravat pūjāṃ pratyagṛhṇād yathāvidhi //
MBh, 12, 313, 6.1 pratigṛhya ca tāṃ pūjāṃ janakād dvijasattamaḥ /
MBh, 12, 322, 3.2 pūjāṃ gurūṇāṃ satataṃ karomi parasya guhyaṃ na ca bhinnapūrvam //
MBh, 12, 324, 27.1 cakre ca satataṃ pūjāṃ viṣvaksenāya bhārata /
MBh, 12, 333, 23.2 labhante satataṃ pūjāṃ vṛṣākapivaco yathā //
MBh, 12, 336, 1.3 vidhiprayuktāṃ pūjāṃ ca gṛhṇāti bhagavān svayam //
MBh, 12, 345, 5.1 sā tasmai vidhivat pūjāṃ cakre dharmaparāyaṇā /
MBh, 13, 27, 9.1 teṣāṃ mahātmanāṃ pūjām āgatānāṃ yudhiṣṭhiraḥ /
MBh, 13, 30, 13.2 brahmakṣatrāvirodhena pūjāṃ ca prāpnuyām aham /
MBh, 13, 59, 9.1 tebhyaḥ pūjāṃ prayuñjīthā brāhmaṇebhyaḥ paraṃtapa /
MBh, 13, 67, 10.1 tasmai yamaḥ samutthāya pūjāṃ kṛtvā ca vīryavān /
MBh, 13, 105, 59.2 śivaṃ sadaiveha surendra tubhyaṃ dhyāyāmi pūjāṃ ca sadā prayuñje /
MBh, 13, 107, 70.1 akṛtvā devatāpūjāṃ nānyaṃ gacchet kadācana /
MBh, 13, 112, 7.2 pūjām anupamāṃ cakre sarve te ca sabhāsadaḥ //
MBh, 13, 119, 6.1 jīvan hi kurute pūjāṃ viprāgryaḥ śaśisūryayoḥ /
MBh, 14, 10, 20.2 cakre pūjāṃ devarājāya cāgryāṃ yathāśāstraṃ vidhivat prīyamāṇaḥ //
MBh, 14, 57, 50.2 saṃbhrāntamanasaḥ sarve pūjāṃ cakrur yathāvidhi //
MBh, 14, 64, 8.1 kṛtvā tu pūjāṃ rudrasya gaṇānāṃ caiva sarvaśaḥ /
MBh, 14, 70, 11.1 tasya sarve yathānyāyaṃ pūjāṃ cakruḥ kurūdvahāḥ /
MBh, 14, 84, 5.1 tatra pūjāṃ yathānyāyaṃ pratigṛhya sa pāṇḍavaḥ /
MBh, 14, 88, 6.1 teṣām api parāṃ pūjāṃ cakre bhīmo mahābhujaḥ /
MBh, 15, 26, 3.1 teṣāṃ kuntī mahārāja pūjāṃ cakre yathāvidhi /
MBh, 15, 26, 21.2 vidvān vākyaṃ nāradasya praśasya cakre pūjāṃ cātulāṃ nāradāya //
MBh, 15, 36, 10.1 teṣām api yathānyāyaṃ pūjāṃ cakre mahāmanāḥ /
MBh, 15, 36, 11.1 niṣeduste tataḥ sarve pūjāṃ prāpya yudhiṣṭhirāt /
Rāmāyaṇa
Rām, Bā, 9, 15.2 kariṣye vo 'tra pūjāṃ vai sarveṣāṃ vidhipūrvakam //
Rām, Bā, 9, 17.1 gatānāṃ tu tataḥ pūjām ṛṣiputraś cakāra ha /
Rām, Bā, 9, 18.1 pratigṛhya tu tāṃ pūjāṃ sarvā eva samutsukāḥ /
Rām, Bā, 10, 16.1 tato rājā yathānyāyaṃ pūjāṃ cakre viśeṣataḥ /
Rām, Bā, 10, 27.1 antaḥpuraṃ praveśyainaṃ pūjāṃ kṛtvā tu śāstrataḥ /
Rām, Bā, 12, 12.2 sarvavarṇā yathā pūjāṃ prāpnuvanti susatkṛtāḥ //
Rām, Bā, 23, 22.2 deśasya pūjāṃ tāṃ dṛṣṭvā kṛtāṃ śakreṇa dhīmatā //
Rām, Bā, 28, 16.1 yathārhaṃ cakrire pūjāṃ viśvāmitrāya dhīmate /
Rām, Bā, 46, 21.1 pūjāṃ ca paramāṃ kṛtvā sopādhyāyaḥ sabāndhavaḥ /
Rām, Bā, 48, 22.1 rāmo 'pi paramāṃ pūjāṃ gautamasya mahāmuneḥ /
Rām, Bā, 49, 8.1 pratigṛhya tu tāṃ pūjāṃ janakasya mahātmanaḥ /
Rām, Bā, 50, 5.2 vanyair upāharat pūjāṃ pūjārhe sarvadehinām //
Rām, Bā, 50, 8.2 ihāgato mahātejāḥ pūjāṃ prāpya mahātmanaḥ //
Rām, Bā, 51, 4.1 pratigṛhya ca tāṃ pūjāṃ vasiṣṭhād rājasattamaḥ /
Rām, Bā, 68, 7.2 rājā tu janakaḥ śrīmāñ śrutvā pūjām akalpayat //
Rām, Bā, 73, 22.1 pratigṛhya tu tāṃ pūjām ṛṣidattāṃ pratāpavān /
Rām, Ay, 17, 6.2 prabhāte tv akarot pūjāṃ viṣṇoḥ putrahitaiṣiṇī //
Rām, Ay, 23, 27.1 kālyam utthāya devānāṃ kṛtvā pūjāṃ yathāvidhi /
Rām, Su, 1, 107.1 pūjite tvayi dharmajña pūjāṃ prāpnoti mārutaḥ /
Rām, Su, 1, 115.1 śramaṃ mokṣaya pūjāṃ ca gṛhāṇa kapisattama /
Rām, Su, 17, 11.2 dīptām iva diśaṃ kāle pūjām apahṛtām iva //
Rām, Yu, 99, 33.2 rāvaṇo nārhate pūjāṃ pūjyo 'pi gurugauravāt //
Rām, Utt, 23, 13.2 svapurānnirviśeṣaṃ ca pūjāṃ prāpto daśānanaḥ //
Rām, Utt, 57, 7.1 pratigṛhya tataḥ pūjāṃ phalamūlaṃ ca bhojanam /
Rām, Utt, 65, 18.2 pūjāṃ ca sarvavarṇānāṃ śūdrāścakrur viśeṣataḥ //
Rām, Utt, 93, 9.1 tasmai rāmo mahātejāḥ pūjām arghyapurogamām /
Agnipurāṇa
AgniPur, 6, 35.1 vāstupūjāṃ tataḥ kṛtvā sthitā mandākinītaṭe /
AgniPur, 21, 1.2 sāmānyapūjāṃ viṣṇvādervakṣye mantrāṃś ca sarvadān /
Bodhicaryāvatāra
BoCA, 2, 1.1 taccittaratnagrahaṇāya samyak pūjāṃ karomyeṣa tathāgatānām /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 50.1 tena pūjām ulūkasya suhṛdaḥ kṛtavān ayam /
Daśakumāracarita
DKCar, 1, 2, 10.2 dvijanmā kṛtajño mahyamakṣaraśikṣāṃ vidhāya vividhāgamatantramākhyāya kalmaṣakṣayakāraṇaṃ sadācāramupadiśya jñānekṣaṇagamyamānasya śaśikhaṇḍaśekharasya pūjāvidhānamabhidhāya pūjāṃ matkṛtāmaṅgīkṛtya niragāt //
DKCar, 1, 5, 11.1 tadākarṇya nijamanorathamanuvadantyā bālacandrikayā saṃtuṣṭāntaraṅgā taraṅgāvalī mandānileneva saṅkalpajenākulīkṛtā rājakanyā jitamāraṃ kumāraṃ samucitāsīnaṃ vidhāya sakhīhastena śastena gandhakusumākṣataghanasāratāmbūlādinānājātivastunicayena pūjāṃ tasmai kārayāmāsa /
Divyāvadāna
Divyāv, 1, 523.0 tena prasādajātena yattatrāvaśiṣṭam aparaṃ ca dattvā mahatīṃ pūjāṃ kṛtvā praṇidhānaṃ ca kṛtam anenāhaṃ kuśalamūlenāḍhye mahādhane mahābhoge kule jāyeyam //
Divyāv, 8, 369.0 etattvaṃ maṅgalapotaṃ tīramupanīya vetrapāśaṃ baddhvā maccharīre śarīrapūjāṃ kuruṣva //
Divyāv, 15, 3.0 yadā buddhā bhagavantaḥ pratisaṃlīnā bhavanti tadā bhikṣavaḥ keśanakhastūpe pūjāṃ kṛtvā kecit piṇḍāya praviśanti kecid dhyānavimokṣasamādhisamāpattisukhānyanubhavanti //
Divyāv, 18, 364.1 tasya pūjāṃ kariṣyāma iti //
Kūrmapurāṇa
KūPur, 1, 13, 55.2 dṛṣṭvā yathocitāṃ pūjāṃ dakṣāya pradadau svayam //
KūPur, 1, 13, 56.2 pūjāmanarhāmanvicchan jagāma kupito gṛham //
KūPur, 1, 44, 9.2 gṛhṇāti pūjāṃ śirasā pārvatyā parameśvaraḥ //
KūPur, 1, 46, 2.2 devāḥ siddhagaṇā yakṣāḥ pūjāṃ nityaṃ prakurvate //
KūPur, 2, 37, 36.1 cakāra mahatīṃ pūjāṃ prārthayāmāsa bhāryayā /
Laṅkāvatārasūtra
LAS, 1, 25.1 tatra gatvā purīṃ ramyāṃ punaḥ pūjāṃ pralabdhavān /
LAS, 1, 27.1 pragṛhya pūjāṃ bhagavān jinaputraiśca paṇḍitaiḥ /
Liṅgapurāṇa
LiPur, 1, 1, 8.2 tasmai sāma ca pūjāṃ ca yathāvaccakrire tadā //
LiPur, 1, 29, 45.2 tyaktvā cātithipūjāṃ tāmātmano bhuvi śodhanam //
LiPur, 1, 51, 16.2 tatra bhūtapaterdevāḥ pūjāṃ nityaṃ prayuñjate //
LiPur, 1, 84, 63.1 śivasya mahatīṃ pūjāṃ kṛtvā carusamanvitām /
LiPur, 1, 84, 64.1 brāhmaṇānbhojayitvā ca pūjāṃ kṛtvā prayatnataḥ /
LiPur, 2, 7, 26.1 pūjāṃcakrus tato yajñaṃ svayameva samāgatam /
LiPur, 2, 22, 79.1 śivapūjāṃ tataḥ kuryāddharmakāmārthasiddhaye /
LiPur, 2, 24, 20.2 pūjāṃ paryuṣitāṃ gāyatryā samabhyarcya sāmānyārghyaṃ dattvā gandhapuṣpadhūpācamanīyaṃ svadhāntaṃ namo'ntaṃ vā dattvā brahmabhiḥ pṛthakpṛthakpuṣpāñjaliṃ dattvā phaḍantāstreṇa nirmālyaṃ vyapohya īśānyāṃ caṇḍam abhyarcyāsanamūrticaṇḍaṃ sāmānyāstreṇa liṅgapīṭhaṃ śivaṃ pāśupatāstreṇa viśodhya mūrdhni puṣpaṃ nidhāya pūjayelliṅgaśuddhiḥ //
LiPur, 2, 26, 8.2 mārgaśuddhistathā dvāri pūjāṃ vāstvadhipasya ca //
LiPur, 2, 37, 1.3 pūrvoktamaṇḍape kuryācchivapūjāṃ tu paścime //
LiPur, 2, 49, 1.3 pūjāṃ pratiṣṭhāṃ devasya bhagavanvaktumarhasi //
LiPur, 2, 49, 3.1 tathāgnipūjāṃ vai kuryādyathā pūjā tathaiva ca /
Matsyapurāṇa
MPur, 24, 17.2 niviśyāthākarotpūjāmīṣaddharme'dhikāṃ punaḥ //
MPur, 61, 33.1 tasya pūjāmakurvantaṃ śaśāpa sa munirnṛpam /
MPur, 72, 15.2 prekṣiṣyante janāḥ pūjāṃ kariṣyanti varānmama //
MPur, 73, 7.1 tadvadvācaspateḥ pūjāṃ pravakṣyāmi yudhiṣṭhira /
MPur, 73, 11.2 kurvanbṛhaspateḥ pūjāṃ sarvānkāmānsamaśnute //
MPur, 85, 3.1 tadvadāmantraṇaṃ pūjāṃ hemavṛkṣasurārcanam /
MPur, 134, 7.1 teṣāṃ sa pūjāṃ pūjārhaḥ pratigṛhya tapodhanaḥ /
MPur, 154, 114.2 śakrapraṇītāṃ tāṃ pūjāṃ pratigṛhya yathāvidhi //
Nāṭyaśāstra
NāṭŚ, 1, 122.1 martyalokagatāḥ sarve śubhāṃ pūjāmavāpsyatha /
NāṭŚ, 1, 125.1 nartako 'rthapatirvāpi yaḥ pūjāṃ na kariṣyati /
NāṭŚ, 1, 126.1 yathāvidhi yathādṛṣṭaṃ yastu pūjāṃ kariṣyati /
NāṭŚ, 1, 127.2 raṅgapūjāṃ kuruṣveti māmevaṃ samacodayat //
NāṭŚ, 2, 109.2 punareṣāṃ pravakṣyāmi pūjāmevaṃ yathāvidhi //
NāṭŚ, 3, 12.2 jarjarāya prayuñjīta pūjāṃ nāṭyaprasiddhaye //
NāṭŚ, 3, 36.2 dattvā tataḥ prakurvīta baliṃ pūjāṃ yathāvidhi //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 40, 32.0 tad ucyate pūjāṃ kariṣyaty ātmānaṃ ca dāsyati //
PABh zu PāśupSūtra, 1, 41, 6.0 namaskāreṇātmānaṃ prayacchati pūjāṃ ca prayuṅkta ity arthaḥ //
Suśrutasaṃhitā
Su, Utt., 18, 92.3 sahasrapākavat pūjāṃ kṛtvā rājñaḥ prayojayet //
Su, Utt., 30, 9.2 kuryācca vividhāṃ pūjāṃ śakunyāḥ kusumaiḥ śubhaiḥ //
Su, Utt., 61, 26.1 pūjāṃ rudrasya kurvīta tadgaṇānāṃ ca nityaśaḥ /
Tantrākhyāyikā
TAkhy, 1, 617.1 asāv api suparihṛṣṭahṛdayaḥ pādyādipuraḥsarāṃ tasya pūjāṃ kartum ārabdhavān bhojane ca prārthitavān //
TAkhy, 2, 367.1 yo mamaitāṃ rujam apanayati tasyāham akṛśāṃ pūjāṃ kariṣyāmīti //
TAkhy, 2, 391.1 vicārya tasyāryasya prajñāvibhavaṃ tato mahatīṃ pūjāṃ kṛtvā mantrisamīpavartī mantritve kṛtaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 294.1 ādityasya sadā pūjāṃ tilakaṃ svāminas tathā /
Bhāgavatapurāṇa
BhāgPur, 11, 2, 47.1 arcāyām eva haraye pūjāṃ yaḥ śraddhayehate /
Bhāratamañjarī
BhāMañj, 5, 305.1 pūjāmato 'dhikāṃ tāta satyamarhati keśavaḥ /
BhāMañj, 5, 611.1 rāmo māmāgataṃ dṛṣṭvā pūjāmādāya sānugaḥ /
BhāMañj, 13, 619.2 pūjāṃ vidhatsva śītārtaḥ śaraṇaṃ hyeṣa vāñchati //
BhāMañj, 13, 1073.2 cakre samucitāṃ pūjāṃ tasmai pādyāsanādibhiḥ //
BhāMañj, 13, 1350.1 taṃ vilokya praṇamyāhaṃ pūjāmādāya tatkṛtām /
BhāMañj, 13, 1497.1 tataḥ svayaṃ sa nṛpatiḥ pūjāmādāya satvaraḥ /
BhāMañj, 13, 1550.2 avāpaṃ vipulāṃ pūjāṃ pādyamarghyaṃ tathāsanam //
BhāMañj, 14, 150.1 pūjāmādāya tanayaṃ namraṃ dṛṣṭvā puraḥ sthitam /
BhāMañj, 14, 172.2 parisāntvya śanaiḥ pūjāṃ jagrāha tanayārpitām //
Garuḍapurāṇa
GarPur, 1, 7, 2.2 sūryādipūjāṃ vakṣyāmi dharmakāmādikārikām //
GarPur, 1, 7, 7.2 viṣṇuśaktyāḥ sarasvatyāḥ pūjāṃ śṛṇu śubhapradām //
GarPur, 1, 22, 7.1 ācāmaṃ snapanaṃ pūjām ekādhāraṇatulyakam /
GarPur, 1, 23, 30.1 athānyena prakāreṇa śivapūjāṃ vadāmyaham /
GarPur, 1, 28, 1.2 gopālapūjāṃ vakṣyāmi bhuktimuktipradāyinīm /
GarPur, 1, 31, 1.2 bhūya evaṃ jagannātha pūjāṃ kathaya me prabho /
GarPur, 1, 31, 13.1 ātmapūjāṃ tataḥ kuryād randhapuṣpādibhiḥ śubhaiḥ /
GarPur, 1, 31, 20.2 aṅgādīnāṃ svamantraiśca pūjāṃ kurvīta sādhakaḥ //
GarPur, 1, 33, 1.2 sudarśanasya pūjāṃ me vada śaṅkhagadādhara /
GarPur, 1, 33, 2.2 sudarśanasya cakrasya śṛṇu pūjāṃ vṛṣadhvaja /
GarPur, 1, 40, 1.2 māheśvarīṃ ca me pūjāṃ vada śaṅkhagadādhara /
GarPur, 1, 40, 2.2 śṛṇu māheśvarīṃ pūjāṃ kathyamānāṃ vṛṣadhvaja /
GarPur, 1, 42, 2.1 saṃvatsarakṛtāṃ pūjāṃ vighneśo harate 'nyathā /
GarPur, 1, 43, 43.1 sāṃvatsarīmimāṃ pūjāṃ sampādya vidhivanmayā /
GarPur, 1, 124, 12.2 pūjāṃ dānaṃ tapo homaṃ kariṣyāmyātmaśaktitaḥ //
GarPur, 1, 127, 14.2 sahiraṇyapradīpādyaiḥ kṛtvā pūjāṃ prayatnataḥ //
GarPur, 1, 129, 2.2 caitrādau kārayeccaiva brahmapūjāṃ yathāvidhi /
GarPur, 1, 133, 16.1 vicitrāṃ rakṣayetpūjāmaṣṭamyāmupavāsayet /
GarPur, 1, 135, 6.1 caitrādau kārayetpūjāṃ mālyaiśca damanodbhavaiḥ /
Hitopadeśa
Hitop, 1, 115.1 vāyaso 'vadatsakhe manthara saviśeṣapūjām asami vidhehi yato 'yaṃ puṇyakarmaṇāṃ dhurīṇaḥ kāruṇyaratnākaro hiraṇyakanāmā mūṣikarājaḥ /
Kathāsaritsāgara
KSS, 2, 4, 62.1 gatvā sarasvatīpūjāmādāyāgaccha dārike /
KSS, 2, 4, 67.2 agādvāsavadattā ca pūjāmādāya tatkṣaṇāt //
KSS, 2, 5, 172.2 pūjāmādāya sāśvāsaṃ sakhījanayutā yayau //
KSS, 3, 4, 43.1 iti vatseśamuktvā ca tatpūjāṃ pratigṛhya ca /
KSS, 5, 3, 205.2 vidhāya rajanau pūjāṃ paramānnaṃ nivedya ca //
KSS, 5, 3, 207.2 vidyutprabhe gṛhāṇemāṃ pūjām ityabhidhāyinā //
Kālikāpurāṇa
KālPur, 53, 6.1 gandhaiḥ puṣpaiḥ śirodeśe tataḥ pūjāṃ samācaret /
KālPur, 53, 40.2 ebhiḥ prakārairatiśuddhadehaḥ pūjāṃ sadaivārhati nānyathā hi /
KālPur, 55, 86.2 yatra yatra naraḥ pūjāṃ nirjane kurute ca yaḥ //
KālPur, 55, 96.2 viśeṣataḥ śivāpūjāṃ pramītapitṛko naraḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 99.2 gopūjāṃ kārtike kuryāllaguḍapratipattithau /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 211.1 guṇānusāriṇīṃ pūjāṃ samāṃ dṛṣṭiṃ ca yo naraḥ /
Mātṛkābhedatantra
MBhT, 5, 26.1 vivarṇaṃ jāyate dravyaṃ yadi pūjāṃ na cācaret //
MBhT, 7, 53.2 śivapūjāṃ tataḥ kṛtvā pūjayet paradevatām //
MBhT, 7, 55.1 patipūjāṃ vinā pūjāṃ na gṛhṇāti kadācana /
MBhT, 7, 55.1 patipūjāṃ vinā pūjāṃ na gṛhṇāti kadācana /
MBhT, 12, 67.2 evaṃ pūjāṃ samāpyādau śivapūjāṃ samācaret //
MBhT, 12, 67.2 evaṃ pūjāṃ samāpyādau śivapūjāṃ samācaret //
MBhT, 13, 23.2 ādyante mahatīṃ pūjāṃ diksahasraṃ japen manum //
Rasamañjarī
RMañj, 6, 125.2 kastena na kṛto dharmaḥ kāṃ ca pūjāṃ na so'rhati /
Rasaratnākara
RRĀ, Ras.kh., 8, 141.2 kṛttikāyāṃ supūrṇāyāṃ kṛtvā pūjāṃ samāharet //
RRĀ, V.kh., 6, 41.2 svāṅgaśītaṃ samuddhṛtya baliṃ pūjāṃ ca kārayet //
RRĀ, V.kh., 20, 96.2 mantrapūjāṃ tataḥ kṛtvā puṣye grāhya phalāni vai //
Rasendracintāmaṇi
RCint, 8, 46.1 ukto golaḥ prāṇikalpadrumo'yaṃ pūjāṃ kṛtvā yojayedbhaktiyogāt /
Rasārṇava
RArṇ, 2, 74.2 ghaṇṭāṭaṅkārasaṃyuktaiḥ pūjāṃ kṛtvā yathāvidhi //
RArṇ, 2, 129.1 anena vidhinā yatra pūjāṃ kurvanti sādhakāḥ /
RArṇ, 2, 130.1 evaṃvidhāṃ rase pūjāṃ pratiṣṭhāpya yathāvidhi /
RArṇ, 18, 135.2 ātmajñānakathāṃ pūjāṃ śivasya tu viśeṣataḥ //
RArṇ, 18, 185.1 pūjāṃ kṛtvā kṣipedvaktre ṣaṇmāsāt sa bhavet priye /
Skandapurāṇa
SkPur, 10, 19.2 pūjāṃ gṛhāṇa tāṃ putri gaccha vā yatra rocate //
SkPur, 10, 20.3 pūjāmasaṃmatāṃ hīnāmidaṃ covāca taṃ śubhā //
SkPur, 10, 21.1 yasmādasaṃmatāmetāṃ pūjāṃ tvaṃ kuruṣe mayi /
Tantrasāra
TantraS, Trayodaśam āhnikam, 15.1 agupte tu bahiḥsthāne sati praviśya maṇḍalasthaṇḍilāgra eva bāhyaparivāradvāradevatācakrapūjāṃ pūrvoktaṃ ca nyāsādi kuryāt na bahiḥ //
TantraS, Trayodaśam āhnikam, 41.0 atha yadā dīkṣāṃ cikīrṣet tadādhivāsanārthaṃ bhūmiparigrahaṃ gaṇeśārcanaṃ kumbhakalaśayoḥ pūjāṃ sthaṇḍilārcanaṃ havanaṃ ca kuryāt //
TantraS, 17, 1.0 vaiṣṇavādidakṣiṇatantrānteṣu śāsaneṣu ye sthitāḥ tadgṛhītavratā vā ye ca uttamaśāsanasthā api anadhikṛtādharaśāsanagurūpasevinaḥ te yadā śaktipātena pārameśvareṇa unmukhīkriyante tadā teṣām ayaṃ vidhiḥ tatra enaṃ kṛtopavāsam anyadine sādhāraṇamantrapūjitasya tadīyāṃ ceṣṭāṃ śrāvitasya bhagavato 'gre praveśayet tatrāsya vrataṃ gṛhītvā ambhasi kṣipet tato 'sau snāyāt tataḥ prokṣya carudantakāṣṭhābhyāṃ saṃskṛtya baddhanetraṃ praveśya sādhāraṇena mantreṇa parameśvarapūjāṃ kārayet //
Tantrāloka
TĀ, 16, 26.1 tato viśeṣapūjāṃ ca kuryādadvayabhāvitām /
TĀ, 26, 29.1 nyāsaṃ dhyānaṃ japaṃ mudrāṃ pūjāṃ kuryātprayatnataḥ /
TĀ, 26, 37.2 tato yatheṣṭakāle 'sau pūjāṃ puṣpāsavādibhiḥ //
TĀ, 26, 55.1 tenaiva kuryātpūjāṃ sa iti śambhorviniścayaḥ /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 58.1 tajjalair dvāram abhyukṣya dvārapūjāṃ samācaret /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 64.2 viśeṣārghyaṃ pīṭhapūjāṃ punardhyānaṃ sanetrakam //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 72.1 saṃkṣepapūjāmathavā kuryānmantrī samāhitaḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 74.2 pīṭhapūjāṃ punardhyānaṃ tataścāvāhanaṃ caret //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 75.2 aṅgapūjāṃ ca kālyādīn brāhmyādīṃścāṣṭabhairavān //
ToḍalT, Caturthaḥ paṭalaḥ, 6.1 dvārapālāṃśca saṃpūjya pīṭhapūjāṃ samārabhet /
ToḍalT, Pañcamaḥ paṭalaḥ, 20.2 yāvat pūjāṃ samuccārya tataścaivaṃ karomyaham //
ToḍalT, Pañcamaḥ paṭalaḥ, 38.2 evaṃ pūjāṃ vidhāyādau tataścānyaṃ prapūjayet //
ToḍalT, Pañcamaḥ paṭalaḥ, 42.1 śivarūpī svayaṃ bhūtvā devīpūjāṃ samācaret /
Ānandakanda
ĀK, 1, 2, 1.3 rasapūjāṃ tu pṛcchāmi yathāvat kathayasva me //
ĀK, 1, 2, 195.1 tato vaṭukanāthākhyaṃ kapilaṃ jaṭābhārabhāsuraṃ ca tataḥ piṅgala triṇetra imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā /
ĀK, 1, 2, 195.4 oṃ hrīṃ śrīṃ sthānakṣetrapāla imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā /
ĀK, 1, 2, 195.5 oṃ hrīṃ śrīṃ rasendra kṣetrapāla rājarājeśvara imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā /
ĀK, 1, 3, 58.2 kuryānnaimittikīṃ pūjāṃ śiṣyamāvāhayedguruḥ //
ĀK, 1, 12, 201.38 evaṃ nyāsaṃ rakṣāṃ pūjāṃ kṛtvā tatkarmaṇi lakṣamekam aghoraṃ japet /
ĀK, 1, 16, 4.1 gandhapuṣpādibhiḥ pūjāmaghoreṇa prakalpayet /
ĀK, 1, 16, 117.2 gandhapuṣpākṣataiḥ pūjāṃ kṛtvā sūtreṇa bandhayet //
ĀK, 1, 23, 13.2 pūrvoktavatsūtapūjāṃ kuryādādau śucisthale //
Śukasaptati
Śusa, 25, 2.5 sa kṣapaṇako 'pi tasya pūjāṃ kriyamāṇāmasahamānaḥ svayaṃ tadīyopāśraye veśyāṃ preṣayitvā asau veśyālubdho na suśīla iti śvetāmbarasya lokapravādamakarot /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 71.2 pūjāṃ nirvartayāmāsa saptakoṭīśvarasya ca //
GokPurS, 10, 14.2 yajñe pūjām avāpya svāṃ mūrtiṃ saṃsthāpya tatra tu //
Haribhaktivilāsa
HBhVil, 1, 90.1 guror agre pṛthakpūjām advaitaṃ ca parityajet /
HBhVil, 2, 56.1 gurūn gaṇeśaṃ cābhyarcya pīṭhapūjāṃ vidhāya ca /
HBhVil, 2, 182.2 devapūjāṃ kārayitvā dakṣakarṇe mantraṃ japet //
HBhVil, 4, 218.2 adhṛtvā cordhvapuṇḍraṃ ca hareḥ pūjāṃ karoti yaḥ /
HBhVil, 4, 286.1 yaḥ karoti hareḥ pūjāṃ kṛṣṇaśastrāṅkito naraḥ /
HBhVil, 5, 53.1 pūjām ārabhamāṇo hi yathoktāsanam āsthitaḥ /
HBhVil, 5, 221.3 gṛhāṇa mānasīṃ pūjāṃ yathārthaparibhāvinām //
HBhVil, 5, 248.2 antaḥpūjāṃ vidhāyādāv ārabheta bahis tataḥ //
HBhVil, 5, 249.3 samyag ārādhanaṃ kṛtvā bāhyapūjāṃ samācaret //
HBhVil, 5, 250.2 śrīkṛṣṇam ity anujñāpya bahiḥ pūjāṃ samācaret //
HBhVil, 5, 416.2 cakrapūjām avāpnoti samyak śāstroditaṃ phalam //
HBhVil, 5, 438.3 mahāpūjāṃ tu kṛtvādau pūjayet tāṃ tato budhaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 44.1 api khalu punaḥ śāriputra bhaviṣyasi tvamanāgate 'dhvani aprameyaiḥ kalpair acintyairapramāṇair bahūnāṃ tathāgatakoṭīnayutaśatasahasrāṇāṃ saddharmaṃ dhārayitvā vividhāṃ ca pūjāṃ kṛtvā imāmeva bodhisattvacaryāṃ paripūrya padmaprabho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 58.1 teṣāṃ ca stūpānāṃ pūjāṃ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiśca //
SDhPS, 6, 76.1 teṣāṃ ca stūpānāṃ vividhāṃ pūjāṃ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ //
SDhPS, 11, 183.1 sarve ca tatra devamanuṣyāḥ pūjāṃ kariṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhir gāthābhiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 42.1 upaviṣṭe sabhāyāṃ tu pūjāṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 26, 76.1 dadau cāsanamarghyaṃ ca pādyaṃ pūjāṃ yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 51, 20.2 yathā śaktyā samālabhya pūjāṃ kuryād yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 51, 22.2 caturdaśyāṃ tu vai snātvā pūjāṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 56, 44.2 viṣṇupūjāṃ prakurvīta puṣpadhūpanivedanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 101.2 gṛhāṇa rājñi puṣpāṇi kuru pūjāṃ gadābhṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 105.2 gṛhāṇa rājñi puṣpāṇi kuru pūjāṃ gadābhṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 106.3 gṛhītvā tāni rājñī sā pūjāṃ cakre suśobhanām //
SkPur (Rkh), Revākhaṇḍa, 56, 108.2 kṛtvā dīpaṃ tatastau tu kṛtvā pūjāṃ hareḥ śubhām //
SkPur (Rkh), Revākhaṇḍa, 125, 28.2 mantreṇa loke pūjāṃ tu kurvanti na hyamantrataḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 35.2 mandire devadevasya tataḥ pūjāṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 168, 37.1 pūjāṃ yaḥ kurute rājaṃstasya puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 172, 48.2 dīpamālāṃ caturdikṣu pūjāṃ kṛtvā tu śaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 126.1 purāṇoktavidhānena pūjāṃ samupacakrame /
SkPur (Rkh), Revākhaṇḍa, 209, 165.2 dṛṣṭvā pūjāṃ tvayā kᄆptāṃ kṛtā jāgaraṇakriyā //
Sātvatatantra
SātT, 2, 57.1 loke pradarśya sutarāṃ dvijadevapūjāṃ svasyāpy apārakaruṇāṃ nijasevakebhyaḥ /
SātT, 7, 33.2 pūjāṃ kṛtvā pṛṣṭhadarśam agre ca bhramaṇaṃ tathā //
SātT, 8, 4.1 hitvānyadevatāpūjāṃ balidānādinā dvija /
SātT, 8, 7.1 anyadā tv anyadevānāṃ pṛthakpūjāṃ na ca smaret /
SātT, 8, 9.1 kṛtvānyadevatāpūjāṃ sakāmāṃ balinā dvija /
SātT, 8, 12.1 kṛtvānyadevatāpūjāṃ paśuṃ hitvā narādhamāḥ /
SātT, 8, 14.2 kṛtvānyadevatāpūjāṃ bhraṣṭo bhavati niścitam //
SātT, 8, 23.1 ato 'nyadevatāpūjāṃ tyaktvā balividhānataḥ /
Uḍḍāmareśvaratantra
UḍḍT, 7, 7.11 anena mantreṇa pūjāṃ kṛtvotpāṭayed vīryayuktā bhavati sarvakāryakṣamā bhavati //
UḍḍT, 9, 38.2 svagṛhe candanena maṇḍalaṃ kṛtvā śiraḥsthaṃ kārayet guggulena dhūpaṃ dattvā sahasram ekaṃ pratyahaṃ japet tato māsānte paurṇamāsyāṃ rātrau vidhivat pūjāṃ kṛtvā japet /
UḍḍT, 9, 40.3 māsam ekaṃ trisaṃdhyaṃ japet māsānte paurṇamāsyāṃ vidhivat pūjāṃ kṛtvā ghṛtadīpaṃ prajvālya samagrarātrau mantraṃ prajapet /
UḍḍT, 9, 66.2 rātrau pūjāṃ śubhāṃ kṛtvā japen mantraṃ munivrataḥ //
UḍḍT, 9, 68.3 māsam ekaṃ japen mantraṃ tadā pūjāṃ samārabhet //
UḍḍT, 9, 76.2 māsam ekaṃ tataḥ pūjāṃ rātrau kṛtvā punar japet //
UḍḍT, 9, 79.1 dinaikaviṃśatir yāvat pūjāṃ kṛtvā tato niśi /