Occurrences

Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda

Maitrāyaṇīsaṃhitā
MS, 1, 3, 1, 6.1 yam agne pṛtsu martyam avā vājeṣu yaṃ junāḥ /
MS, 1, 10, 2, 3.1 mo ṣū ṇa indrātra pṛtsu devāstu sma te śuṣminn avayāḥ /
Taittirīyasaṃhitā
TS, 1, 3, 13, 3.4 yam agne pṛtsu martyam āvo vājeṣu yaṃ junāḥ /
TS, 1, 8, 3, 7.2 mo ṣū ṇa indra pṛtsu devāstu sma te śuṣminn avayāḥ /
TS, 2, 2, 12, 14.2 arko vā yat turate somacakṣās tatred indro dadhate pṛtsu turyām //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 46.1 mo ṣū ṇa indrātra pṛtsu devair asti hi ṣmā te śuṣminn avayāḥ /
VSM, 6, 29.1 yam agne pṛtsu martyam avā vājeṣu yaṃ junāḥ /
Ṛgveda
ṚV, 1, 27, 7.1 yam agne pṛtsu martyam avā vājeṣu yaṃ junāḥ /
ṚV, 1, 54, 1.1 mā no asmin maghavan pṛtsv aṃhasi nahi te antaḥ śavasaḥ parīṇaśe /
ṚV, 1, 64, 14.1 carkṛtyam marutaḥ pṛtsu duṣṭaraṃ dyumantaṃ śuṣmam maghavatsu dhattana /
ṚV, 1, 79, 8.2 viśvāsu pṛtsu duṣṭaram //
ṚV, 1, 122, 10.2 visṛṣṭarātir yāti bāᄆhasṛtvā viśvāsu pṛtsu sadam icchūraḥ //
ṚV, 1, 129, 4.2 asmākam brahmotaye 'vā pṛtsuṣu kāsu cit /
ṚV, 1, 173, 12.1 mo ṣū ṇa indrātra pṛtsu devair asti hi ṣmā te śuṣminn avayāḥ /
ṚV, 1, 178, 3.1 jetā nṛbhir indraḥ pṛtsu śūraḥ śrotā havaṃ nādhamānasya kāroḥ /
ṚV, 2, 11, 15.2 asmān su pṛtsv ā tarutrāvardhayo dyām bṛhadbhir arkaiḥ //
ṚV, 2, 26, 1.2 suprāvīr id vanavat pṛtsu duṣṭaraṃ yajved ayajyor vi bhajāti bhojanam //
ṚV, 2, 27, 15.2 ubhā kṣayāv ājayan yāti pṛtsūbhāv ardhau bhavataḥ sādhū asmai //
ṚV, 3, 49, 3.1 sahāvā pṛtsu taraṇir nārvā vyānaśī rodasī mehanāvān /
ṚV, 3, 54, 22.2 viśvāṁ agne pṛtsu tāñ jeṣi śatrūn ahā viśvā sumanā dīdihī naḥ //
ṚV, 5, 9, 7.2 sa kṣepayat sa poṣayad bhuvad vājasya sātaya utaidhi pṛtsu no vṛdhe //
ṚV, 5, 10, 7.2 hotar vibhvāsahaṃ rayiṃ stotṛbhya stavase ca na utaidhi pṛtsu no vṛdhe //
ṚV, 5, 16, 5.2 ye vayaṃ ye ca sūrayaḥ svasti dhāmahe sacotaidhi pṛtsu no vṛdhe //
ṚV, 5, 17, 5.2 ūrjo napād abhiṣṭaye pāhi śagdhi svastaya utaidhi pṛtsu no vṛdhe //
ṚV, 6, 20, 1.1 dyaur na ya indrābhi bhūmāryas tasthau rayiḥ śavasā pṛtsu janān /
ṚV, 6, 33, 3.2 vadhīr vaneva sudhitebhir atkair ā pṛtsu darṣi nṛṇāṃ nṛtama //
ṚV, 6, 33, 4.2 svarṣātā yaddhvayāmasi tvā yudhyanto nemadhitā pṛtsu śūra //
ṚV, 6, 44, 18.1 āsu ṣmā ṇo maghavann indra pṛtsv asmabhyam mahi varivaḥ sugaṃ kaḥ /
ṚV, 6, 46, 8.2 asmabhyaṃ tad rirīhi saṃ nṛṣāhye 'mitrān pṛtsu turvaṇe //
ṚV, 6, 73, 2.2 ghnan vṛtrāṇi vi puro dardarīti jayañchatrūṃr amitrān pṛtsu sāhan //
ṚV, 8, 9, 13.2 yat pṛtsu turvaṇe sahas tacchreṣṭham aśvinor avaḥ //
ṚV, 8, 15, 4.1 taṃ te madaṃ gṛṇīmasi vṛṣaṇam pṛtsu sāsahim /
ṚV, 8, 20, 20.1 sāhā ye santi muṣṭiheva havyo viśvāsu pṛtsu hotṛṣu /
ṚV, 8, 31, 15.1 makṣū devavato rathaḥ śūro vā pṛtsu kāsucit /
ṚV, 8, 61, 3.2 vidmā hi tvā harivaḥ pṛtsu sāsahim adhṛṣṭaṃ cid dadhṛṣvaṇim //
ṚV, 8, 68, 9.2 jayema pṛtsu vajrivaḥ //
ṚV, 8, 92, 11.2 jayema pṛtsu vajrivaḥ //
ṚV, 9, 8, 8.2 saho naḥ soma pṛtsu dhāḥ //
ṚV, 9, 96, 8.1 sa matsaraḥ pṛtsu vanvann avātaḥ sahasraretā abhi vājam arṣa /