Occurrences

Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Skandapurāṇa
Tantrāloka
Ānandakanda
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 4.0 aśvaḥ kṛṣṇaḥ pūrvasyāṃ sadaso dvāri pratyaṅmukhas tiṣṭhediti śāṇḍilyaḥ //
DrāhŚS, 11, 2, 2.0 alābuvīṇāṃ vakrākapiśīrṣṇyau ca pūrvasyāṃ dvāri bahiḥsadasam //
DrāhŚS, 11, 3, 1.0 brāhmaṇo 'bhigaraḥ pūrvasyāṃ sadaso dvāri pratyaṅmukha upaviśed vṛṣalo 'pagaro 'parasyāṃ prāṅmukhaḥ //
Gobhilagṛhyasūtra
GobhGS, 4, 3, 6.0 savyenaiva pāṇinodapātraṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu ninayet pitur nāma gṛhītvāsāv avanenikṣva ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 8.0 savyenaiva pāṇinā darvīṃ gṛhītvā saṃnītāt tṛtīyamātram avadāyāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu nidadhyāt pitur nāma gṛhītvāsāv eṣa te piṇḍo ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 13.0 savyenaiva pāṇinā darbhapiñjūlīṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat ta āñjanaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 18.0 pūrvasyāṃ karṣvāṃ dakṣiṇottānau pāṇī kṛtvā namo vaḥ pitaro jīvāya namo vaḥ pitaraḥ śūṣāyeti //
GobhGS, 4, 3, 24.0 savyenaiva pāṇinā sūtratantuṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat te vāso ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
Jaiminīyabrāhmaṇa
JB, 1, 56, 14.0 atho khalv āhur yat pūrvasyām āhutau hutāyām aṅgārā anugaccheyuḥ kvottarāṃ juhuyād iti //
JB, 1, 57, 8.0 atho khalvāhur yat pūrvasyām āhutau hutāyāṃ yajamāno mriyeta kiṃ tatra karma kā prāyaścittir iti //
Jaiminīyaśrautasūtra
JaimŚS, 23, 28.0 pūrvasyām āhutau hutāyām //
Kauśikasūtra
KauśS, 3, 1, 1.0 pūrvasya pūrvasyāṃ paurṇamāsyām astamita udakānte kṛṣṇacailaparihito nirṛtikarmāṇi prayuṅkte //
Khādiragṛhyasūtra
KhādGS, 3, 5, 14.0 pūrvasyāṃ karṣvāṃ pituḥ //
KhādGS, 3, 5, 24.0 pūrvasyāṃ karṣvāṃ dakṣiṇottānau pāṇī kṛtvā namo vaḥ jīvāya namo vaḥ pitaraḥ śūṣāyeti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 9, 20.0 uttarapūrvasyāṃ pāṇī nimṛṣṭe 'tra pitara iti //
Mānavagṛhyasūtra
MānGS, 2, 11, 17.3 ity uttarapūrvasyāṃ diśi pratipānam udakumbham avasthāpayati //
Pāraskaragṛhyasūtra
PārGS, 3, 5, 2.0 uttarapūrvasyāṃ diśi yūpavadavaṭaṃ khātvā kuśān āstīryākṣatān ariṣṭakāṃś cānyāni cābhimaṅgalāni tasmin minoti maṇikaṃ samudro 'sīti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 14, 2.0 daivena tīrthena dakṣiṇasyām adbhiḥ prāgantam adite 'numanyasveti paścimasyām uttarāntam anumate 'numanyasvetyuttarasyāṃ prāgantaṃ sarasvate 'numanyasveti deva savitaḥ prasuveti pūrvasyāmudagantam āgneyādyantaṃ sarvataśca pradakṣiṇaṃ pariṣiñcati //
VaikhGS, 3, 13, 2.0 uttarapraṇidhāvagnyādīndevānoṃ bhūḥ puruṣamoṃ bhuvaḥ puruṣom suvaḥ puruṣamoṃ bhūrbhuvaḥ suvaḥ puruṣaṃ cetyāvāhya tathaiva nirvāpādyāghāraṃ hutvāgneḥ pūrvasyāṃ darbhāsaneṣu keśavaṃ nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaramiti nāmabhirdevaṃ viṣṇum āvāhyāpohiraṇyapavamānaiḥ snāpayitvā tattannāmnārcayati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 6, 1.0 tām agnihotrahavaṇīṃ niṣṭapya punas toyaiḥ saṃśodhya punar adbhiḥ pūrayitvā sarpebhyas tvā sarpāñ jinveti pūrvasyāṃ saṃsrāvyākṣitam asīti vedimadhye gṛhebhyas tvā gṛhāñ jinveti patny añjalau ca //
Vārāhagṛhyasūtra
VārGS, 4, 21.1 parigṛhya gomayena keśān uttarapūrvasyāṃ gṛhasya mūṣyām antarā gehāt paladaṃ ca nidadhyāt /
Vārāhaśrautasūtra
VārŚS, 3, 2, 8, 1.1 kaukilyāṃ te kāmā ye pūrvasyām anye ca tejaskāmasya vīryakāmasya balakāmasya naryāṇi trīṇi //
VārŚS, 3, 2, 8, 6.1 vatsaṃ pūrvasyāṃ dadāti mātaram uttarasyām //
VārŚS, 3, 4, 1, 6.1 amāvāsyāyāṃ brahmaudanaṃ śrapayati pūrvasyām //
Āpastambaśrautasūtra
ĀpŚS, 19, 10, 12.2 vatsaṃ pūrvasyāṃ dadāti /
ĀpŚS, 19, 26, 4.0 devā vasavyā iti pūrvasyāṃ gadhāyāṃ kṛṣṇājinam ābadhnīyāt //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 1, 6.0 saṃsthite bhūmibhāgaṃ khānayed dakṣiṇapūrvasyāṃ diśi dakṣiṇāparasyāṃ vā //
ĀśvGS, 4, 8, 22.0 catasṛṣu catasṛṣu kuśasūnāsu catasṛṣu dikṣu baliṃ hared yās te rudra pūrvasyāṃ diśi senās tābhya enan namas te 'stu mā mā hiṃsīr ity evaṃ pratidiśaṃ tv ādeśanam //
Carakasaṃhitā
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Lalitavistara
LalVis, 3, 4.1 kathaṃrūpeṇa rājā cakravartī cakraratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ ca pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati /
LalVis, 3, 4.3 śrutaṃ khalu mayā yasya kila rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati sa bhavati rājā cakravartī /
LalVis, 3, 4.9 atha ye te bhavanti pūrvasyāṃ diśi rājāno maṇḍalinaḥ te rūpyapātrīṃ vā suvarṇacūrṇaparipūrṇāmādāya svarṇapātrīṃ vā rūpyacūrṇaparipūrṇāmādāya rājānaṃ cakravartinaṃ pratyuttiṣṭhanti ehi deva svāgataṃ devāya idaṃ devasya rājyamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 5, 77.10 pūrvasyāṃ diśyavanamati sma paścimāyāṃ diśyunnamati sma /
LalVis, 5, 77.11 paścimāyāṃ diśyavanamati sma pūrvasyāṃ diśyunnamati sma /
Mahābhārata
MBh, 6, 55, 23.2 pūrvasyāṃ diśi taṃ dṛṣṭvā pratīcyāṃ dadṛśur janāḥ //
MBh, 13, 21, 6.2 pūrvasyāṃ diśi sūryaṃ ca so 'paśyad uditaṃ divi //
Rāmāyaṇa
Rām, Ki, 39, 48.1 pūrvasyāṃ diśi nirmāṇaṃ kṛtaṃ tat tridaśeśvaraiḥ /
Rām, Yu, 27, 17.1 vyādideśa ca pūrvasyāṃ prahastaṃ dvāri rākṣasam /
Rām, Utt, 1, 2.2 kaṇvo medhātitheḥ putraḥ pūrvasyāṃ diśi ye śritāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 5, 27.2 rakṣasāṃ dakṣiṇasyāṃ tu pūrvasyāṃ brahmarakṣasām //
Divyāvadāna
Divyāv, 12, 321.1 atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte svasminnāsane 'ntarhitaḥ pūrvasyāṃ diśi uparivihāyasamabhyudgamya caturvidhamīryāpathaṃ kalpayati tadyathā caṅkramyate tiṣṭhati niṣīdati śayyāṃ kalpayati //
Divyāv, 12, 326.1 yathā pūrvasyāṃ diśi evaṃ dakṣiṇasyāṃ diśīti caturdiśaṃ caturvidham ṛddhiprātihāryaṃ vidarśya tān ṛddhyabhisaṃskārān pratiprasrabhya prajñapta evāsane niṣaṇṇaḥ //
Harivaṃśa
HV, 4, 11.1 pūrvasyāṃ diśi putraṃ tu vairājasya prajāpateḥ /
HV, 22, 16.1 diśi dakṣiṇapūrvasyāṃ turvasuṃ matimān nṛpaḥ /
HV, 23, 26.1 titikṣur abhavad rājā pūrvasyāṃ diśi bhārata /
HV, 27, 22.1 pūrvasyāṃ diśi nāgānāṃ bhojasyety anumodanam /
Liṅgapurāṇa
LiPur, 1, 49, 4.1 jaṭharo devakūṭaś ca pūrvasyāṃ diśi parvatau /
LiPur, 1, 49, 21.2 mandaro devakūṭaś ca pūrvasyāṃ diśi parvatau //
LiPur, 2, 22, 51.2 pūrvasyāṃ paścime caiva ṣaṭprakāraṃ vidhīyate //
Matsyapurāṇa
MPur, 48, 22.1 titikṣurabhavadrājā pūrvasyāṃ diśi viśrutaḥ /
Nāradasmṛti
NāSmṛ, 2, 19, 65.2 paṇair nibaddhaḥ pūrvasyāṃ ṣoḍaśaiva paṇāḥ sa tu //
Nāṭyaśāstra
NāṭŚ, 3, 31.1 tathaivottarapūrvāyāṃ nandyādyāṃśca gaṇeśvarān /
Suśrutasaṃhitā
Su, Sū., 35, 48.2 pūrvasyāṃ śāntavegāyāṃ na kriyāsaṃkaro hitaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 11.2, 1.43 tat pūrvasyām āryāyāṃ pradhānam ahetumad yathā vyākhyātaṃ tathā ca pumān /
SKBh zu SāṃKār, 11.2, 1.60 evam etad avyaktapuruṣayoḥ sādharmyaṃ vyākhyātaṃ pūrvasyām āryāyām /
SKBh zu SāṃKār, 17.2, 14.0 yad uktaṃ pūrvasyām āryāyāṃ triguṇam aviveki viṣaya ityādi tasmād viparyayāt //
Viṣṇupurāṇa
ViPur, 1, 22, 9.1 pūrvasyāṃ diśi rājānaṃ vairājasya prajāpateḥ /
ViPur, 4, 10, 31.1 diśi dakṣiṇapūrvāyāṃ turvasuṃ praty athādiśat /
Garuḍapurāṇa
GarPur, 1, 35, 7.2 netre bhuvār lalāṭe ca pūrvasyāṃ dakṣiṇottare //
GarPur, 1, 55, 13.2 kāśayaśca videhāśca pūrvasyāṃ kosalāstathā //
Kālikāpurāṇa
KālPur, 56, 15.2 śailaputrī tu pūrvasyāmāgneyyāṃ pātu caṇḍikā //
Skandapurāṇa
SkPur, 25, 55.2 pūrvasyāṃ saṃtyajedvāpi sarvarātrikṛtaṃ japan //
Tantrāloka
TĀ, 8, 48.2 amarāvatikendrasya pūrvasyāṃ dakṣiṇena tām //
Ānandakanda
ĀK, 1, 1, 18.2 pūrvasyāṃ pāradaḥ śveto nānāvarṇairgadāpahaḥ //
ĀK, 1, 12, 39.1 tripurāntasya pūrvasyāṃ diśi yojanamātrake /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 23.1, 1.0 pūrvasyām aparasyāṃ ca koṭau turyaniṣeviṇaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 2.2 pūrvasyām indranīlādrir viṣṇoḥ sthānam anuttamam //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 16.1 sā pūrvasyāṃ diśi aṣṭādaśabuddhakṣetrasahasrāṇi prasṛtā //
SDhPS, 1, 121.1 sā pūrvasyāṃ diśi aṣṭādaśabuddhakṣetrasahasrāṇi prasṛtā //
SDhPS, 7, 4.0 atha khalu sa puruṣastasmāllokadhātorekaṃ paramāṇurajo gṛhītvā pūrvasyāṃ diśi lokadhātusahasramatikramya tadekaṃ paramāṇuraja upanikṣipet //
SDhPS, 7, 6.0 anena paryāyeṇa sa puruṣaḥ sarvāvantaṃ pṛthivīdhātumupanikṣipet pūrvasyāṃ diśi //
SDhPS, 7, 65.1 atha pūrvasyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmantyojasvīni ca //
SDhPS, 7, 150.1 evaṃ dakṣiṇapaścimāyāṃ diśy evaṃ paścimāyāṃ diśy evaṃ paścimottarasyāṃ diśy evamuttarasyāṃ diśy evamuttarapūrvasyāṃ diśy evamadhodiśi //
SDhPS, 7, 230.1 yaduta pūrvasyāṃ diśi bhikṣavo 'bhiratyāṃ lokadhātāvakṣobhyo nāma tathāgato 'rhan samyaksaṃbuddho merukūṭaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 237.1 uttarapūrvasyāṃ diśi bhikṣavaḥ sarvalokabhayacchambhitatvavidhvaṃsanakaraśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 11, 31.1 atha khalu bhagavāṃstasyāṃ velāyāmūrṇākośādraśmiṃ prāmuñcad yayā raśmyā samanantarapramuktayā pūrvasyāṃ diśi pañcāśatsu gaṅgānadīvālukāsameṣu lokadhātukoṭīnayutaśatasahasreṣu ye buddhā bhagavanto viharanti sma te sarve saṃdṛśyante sma //
SDhPS, 11, 41.1 evamuttarapūrvasyāṃ diśi //
SDhPS, 11, 71.1 tena khalu punaḥ samayena bhagavatā śākyamuninā ye nirmitāstathāgatāḥ pūrvasyāṃ diśi sattvānāṃ dharmaṃ deśayanti sma gaṅgānadīvālukopameṣu buddhakṣetrakoṭīnayutaśatasahasreṣu te sarve samāgatā daśabhyo digbhyaḥ //
SDhPS, 15, 14.1 sa ekaṃ paramāṇurajaṃ gṛhītvā pūrvasyāṃ diśi pañcāśallokadhātvasaṃkhyeyaśatasahasrāṇyatikramya tadekaṃ paramāṇurajaḥ samupanikṣipet //
SDhPS, 15, 15.1 anena paryāyeṇa kalpakoṭīnayutaśatasahasrāṇi sa puruṣaḥ sarvāṃstāṃllokadhātūn vyapagatapṛthivīdhātūn kuryāt sarvāṇi ca tāni pṛthivīdhātuparamāṇurajāṃsi anena paryāyeṇa anena ca lakṣanikṣepeṇa pūrvasyāṃ diśyupanikṣipet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 149.1 paścāttṛtīyādeyaṃ yattatpūrvasyāṃ vivarjayet /
SkPur (Rkh), Revākhaṇḍa, 92, 22.2 lavaṇācalaṃ pūrvasyāmāgneyyāṃ guḍaparvatam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 14, 21.0 savyāvṛddhavirdhānayoḥ pūrvasyāṃ dvāry upaviśati //
ŚāṅkhŚS, 6, 3, 8.0 bṛhadrathantare ma ūrū vāmadevyam ātmā yajñāyajñīyaṃ pratiṣṭhā bhūr ahaṃ bhuvar ahaṃ svar aham aśmāham aśmākhaṇaḥ sutrāmāṇam iti japitvā dakṣiṇāvṛd āgnīdhrīye bhūr bhuvaḥ svaḥ svāhā agnaye svāhoṣase svāhāśvibhyāṃ svāhā sarasvatyai svāhā juṣāṇāni mahāṃsi savanānyājyasya vyantu svāheti sruveṇa hutvā savyāvṛddhavirdhānayoḥ pūrvasyāṃ dvāry upaviśati //