Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Pañcārthabhāṣya
Ratnaṭīkā
Vaikhānasadharmasūtra
Parāśarasmṛtiṭīkā
Rasaratnākara
Rasādhyāyaṭīkā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikānirṇaya
Āyurvedadīpikā
Mugdhāvabodhinī

Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 106.2 kurvanti pūrvoktaguṇaprakarṣam āyuḥprakarṣaṃ dviguṇaṃ tataś ca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 29, 2.0 caśabdaḥ pūrvoktasamuccaye //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 43.0 tadanu pūrvoktavidhinopaviśya śivaṃ dhyāyanneva huḍukkāraṃ kṛtvā namaskāraṃ kuryāttadanu japamiti //
Vaikhānasadharmasūtra
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 676.0 tadevaṃ pūrvoktabrāhmādivivāhavyavasthayā deśabhedaviṣayavyavasthayā ca mātulasutāvivāhaḥ sapiṇḍām ityādiśāstrādeva siddhaḥ //
Rasaratnākara
RRĀ, V.kh., 9, 98.1 pūrvoktabhasmasūtena amlapiṣṭena lepayet /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 202.2, 12.0 tadedaṃ pūrvoktayuktyāsau siddharaso niṣpannaḥ //
RAdhyṬ zu RAdhy, 208.2, 1.0 pūrvoktayuktyā baddhasūtasya catuḥṣaṣṭipalāni gālayitvā tato dvitīyamuṣāyāṃ hemarājicatuḥṣaṣṭipalāni gālayet //
RAdhyṬ zu RAdhy, 230.2, 7.0 tasya catuḥṣaṣṭitamo bhāgaḥ pūrvoktayuktyā pūrvaproktasya rasasya dātavyaḥ //
RAdhyṬ zu RAdhy, 249.2, 2.0 tato mṛttikayā mūṣādvayaṃ kaccolakasamānaṃ prauḍhaṃ vartulākāraṃ kṛtvā ekasyāṃ mūṣāyāṃ pūrvoktakhāparacūrṇaṃ kṣiptvā sā mūṣādhomukhī nālopari moktavyā //
RAdhyṬ zu RAdhy, 351.2, 4.0 tathā pittalapatrāṇi pūrvoktayuktyā jīrṇahemarājisūtena liptvā tathaiva kukkuṭapuṭe datte pañcadaśavarṇikaṃ hema bhavati //
RAdhyṬ zu RAdhy, 357.2, 2.0 tato yena sūtena pūrvoktayuktyā daśaguṇaṃ gandhakatailaṃ jīrṇaṃ tato hemarājikarṣaśca jīrṇaṃ taṃ rasaṃ vajramūṣāyāṃ kṣiptvopari kaṅguṇītailaṃ tathā kṣipedyathā sa pārado bruḍati //
RAdhyṬ zu RAdhy, 478.2, 10.0 tatra catvāro vallā abhrakasatvasya catvāro vallāḥ svarṇamākṣīkasya catvāro vallāḥ śuddharūpyasyaiko vallo hemarājeḥ 7 tathāṣṭādaśasaṃskārairyaḥ pūrvoktaśuddhapāradastasya vallā ekonacatvāriṃśad evaṃ militāḥ sarve dvipañcāśat 52 vallāḥ //
Rājamārtaṇḍa
RājMār zu YS, 3, 51.1, 11.1 asyāmeva phalabhūtāyāṃ vivekakhyātau pūrvoktasaṃyamavyatiriktam upāyāntaram āha //
Rājanighaṇṭu
RājNigh, Guḍ, 75.1 mahendravāruṇī jñeyā pūrvoktaguṇabhāginī /
RājNigh, Śat., 84.2 pūrvoktanīlikādeśyā saguṇā sarvakarmasu //
RājNigh, Śālm., 36.2 jayā ca vijayā caiva pūrvoktaguṇasaṃyutā //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 106.2, 1.0 amūni pūrvoktāni rasāyanāni lohalepanāni kṣīrāñjalibhyāṃ dugdhapalāṣṭakena upayuktāni pūrvoktaguṇātiśayam āyuḥprakarṣaṃ ca tato dviguṇaṃ vidadhati //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 20.0 iti pūrvoktayuktyā ca tatraitad abhedena sphuratsthitaṃ tato 'yaṃ cidātmā bhagavān nijarasāśyānatārūpaṃ jagad unmajjayatīti yujyate //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 28.2, 1.0 pūrvoktarasānurasalakṣaṇamāha vyakta ityādi //
ĀVDīp zu Ca, Sū., 26, 35.2, 1.0 samprati pūrvoktagurvādiguṇātiriktān paratvāparatvādīn daśa guṇān rasadharmatvenopadeṣṭavyān āha paretyādi //
Mugdhāvabodhinī
MuA zu RHT, 3, 9.2, 16.0 tasmin pūrvoktasaṃdhāne śuddhaṃ nirmalīkṛtaṃ nāgaṃ sīsakaṃ pradrāvya jalarūpaṃ vidhāya vahniyogāt iti śeṣaḥ niṣecayet niṣekaḥ kartavyaḥ vā tatraiva saṃdhāne vaṅgaṃ raṅgaṃ pradrāvya niṣecayet //
MuA zu RHT, 3, 9.2, 24.0 anena pūrvoktasaṃdhānena sarvaṃ sakalaṃ bhāvyaṃ bhāvitaṃ kuryāt //