Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3169
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iha prathamaṃ varttulākārāṃ mūṣāṃ kṛtvopari gostanākāraṃ nālaṃ ca kṛtvā vajramūṣā vidheyā // (1) Par.?
tato yena sūtena pūrvoktayuktyā daśaguṇaṃ gandhakatailaṃ jīrṇaṃ tato hemarājikarṣaśca jīrṇaṃ taṃ rasaṃ vajramūṣāyāṃ kṣiptvopari kaṅguṇītailaṃ tathā kṣipedyathā sa pārado bruḍati // (2) Par.?
tataḥ sā mūṣāgniṣṭake muktvā iṅgālair dhmātavyā // (3) Par.?
tathā yāvanmātraḥ mūṣāyāmasti tāvanmātrāṃ hemarājiṃ mūṣāyāṃ gālayitvā vajramūṣāstharasamadhye kṣipet // (4) Par.?
tataḥ sahasravedhī ṣoṭo bhavati sa ca saṃgrāhyaḥ // (5) Par.?
tathā tārasya tāmrasyādiśabdādvaṅgasya ca gadyāṇasahasrakaṃ pṛthak pṛthak mūṣāyāṃ gālayitvā sahasravedhitasyaikaiko gadyāṇakaḥ pṛthak pṛthak sarvaṣoṭamadhye kṣipyate sarvāṇi tārādīni pṛthak hema bhavanti // (6) Par.?
iti dvitīyapariṇāmagandhakatailakarmāṇi // (7) Par.?
atha gandhakavāri // (8) Par.?
Duration=0.014703035354614 secs.