Occurrences

Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Mānavagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanagṛhyasūtra
BaudhGS, 4, 6, 3.1 vyāhṛtipūrvakaṃ ceti sarveṣāṃ samānam ācāryā bruvate //
Gautamadharmasūtra
GautDhS, 1, 9, 1.1 sa vidhipūrvakaṃ snātvā bhāryām adhigamyayathoktān gṛhasthadharmān prayuñjāna imāni vratāny anukarṣet //
Mānavagṛhyasūtra
MānGS, 1, 6, 3.0 yajñiyānāṃ samidhāṃ trīṃstrīn samitpūlān upakalpya prāk sviṣṭakṛtas tiṣṭhanto vyāhṛtipūrvakaṃ khaṇḍilasyāditas tribhir anuvākair ekaikena svāhākārāntābhir ādadhati //
Carakasaṃhitā
Ca, Vim., 8, 28.1 tatra vādo nāma sa yat pareṇa saha śāstrapūrvakaṃ vigṛhya kathayati /
Ca, Vim., 8, 68.2 jñānapūrvakaṃ hi karmaṇāṃ samārambhaṃ praśaṃsanti kuśalāḥ /
Ca, Indr., 2, 17.1 āturāṇāṃ śarīreṣu vakṣyate vidhipūrvakam //
Mahābhārata
MBh, 1, 5, 26.10 athemāṃ vedadṛṣṭena karmaṇā vidhipūrvakam /
MBh, 1, 13, 24.1 samayena ca kartāham anena vidhipūrvakam /
MBh, 1, 99, 23.1 tasmai pūjāṃ tadā dattvā sutāya vidhipūrvakam /
MBh, 1, 122, 40.1 śiṣyā iti dadau rājan droṇāya vidhipūrvakam /
MBh, 1, 158, 35.2 jito 'haṃ pūrvakaṃ nāma muñcāmyaṅgāraparṇatām /
MBh, 2, 28, 51.1 sa cāsya pratijagrāha śāsanaṃ prītipūrvakam /
MBh, 3, 141, 26.2 viṣayānte kuṇindānām īśvaraḥ prītipūrvakam //
MBh, 6, BhaGī 9, 23.2 te 'pi māmeva kaunteya yajantyavidhipūrvakam //
MBh, 6, BhaGī 10, 10.1 teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam /
MBh, 6, BhaGī 16, 17.2 yajante nāmayajñaiste dambhenāvidhipūrvakam //
MBh, 7, 39, 23.2 avajñāpūrvakaṃ vīraḥ saubhadrasya raṇājire //
MBh, 7, 69, 71.1 baddhvā tu kavacaṃ tasya mantreṇa vidhipūrvakam /
MBh, 7, 166, 43.1 nārāyaṇāya me pitrā praṇamya vidhipūrvakam /
MBh, 11, 26, 21.3 kaccit teṣāṃ śarīrāṇi dhakṣyanti vidhipūrvakam //
MBh, 12, 68, 4.2 dakṣiṇānantaro bhūtvā praṇamya vidhipūrvakam //
MBh, 12, 187, 59.1 yat karoty anabhisaṃdhipūrvakaṃ tacca nirṇudati yat purā kṛtam /
MBh, 12, 190, 6.1 abhidhyāpūrvakaṃ japyaṃ kurute yaśca mohitaḥ /
MBh, 12, 241, 14.1 yat karoty anabhisaṃdhipūrvakaṃ tacca nirṇudati yat purā kṛtam /
MBh, 12, 290, 39.2 durlabhatvaṃ ca mokṣasya vijñāya śrutipūrvakam //
MBh, 13, 3, 9.1 triśaṅkur bandhusaṃtyakta ikṣvākuḥ prītipūrvakam /
MBh, 13, 47, 42.2 teṣu rājā pravarteta pūjayā vidhipūrvakam //
MBh, 13, 104, 14.1 somaṃ tu rajasā dhvastaṃ vikrīyād buddhipūrvakam /
MBh, 14, 84, 16.1 tau sametya kuruśreṣṭhaṃ vidhivat prītipūrvakam /
MBh, 15, 8, 12.2 samare vā bhavenmṛtyur vane vā vidhipūrvakam //
Manusmṛti
ManuS, 2, 128.2 bhobhavatpūrvakaṃ tv enam abhibhāṣeta dharmavit //
ManuS, 3, 84.1 vaiśvadevasya siddhasya gṛhye 'gnau vidhipūrvakam /
ManuS, 3, 96.1 bhikṣām apy udapātraṃ vā satkṛtya vidhipūrvakam /
ManuS, 3, 99.2 annaṃ caiva yathāśakti satkṛtya vidhipūrvakam //
ManuS, 3, 209.2 gandhamālyaiḥ surabhibhir arcayed daivapūrvakam //
ManuS, 3, 216.1 nyupya piṇḍāṃs tatas tāṃs tu prayato vidhipūrvakam /
ManuS, 4, 101.2 adhyāpanaṃ ca kurvāṇaḥ śiṣyāṇāṃ vidhipūrvakam //
ManuS, 4, 166.1 tāḍayitvā tṛṇenāpi saṃrambhān matipūrvakam /
ManuS, 8, 187.1 achalenaiva cānvicchet tam arthaṃ prītipūrvakam /
Rāmāyaṇa
Rām, Ay, 111, 6.1 ṛṣīṇām agnihotreṣu huteṣu vidhipūrvakam /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Daśakumāracarita
DKCar, 1, 5, 23.1 tasminnavasare dharaṇīsura ekaḥ sūkṣmacitranivasanaṃ sphuranmaṇikuṇḍalamaṇḍito muṇḍitamastakamānavasametaś caturaveśamanoramo yadṛcchayā samāgataḥ samantato 'bhyullasattejomaṇḍalaṃ rājavāhanamāśīrvādapūrvakaṃ dadarśa /
DKCar, 2, 1, 25.1 sa kila caṇḍaśīlaścaṇḍavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyann ananyaviśvāsān nināya //
DKCar, 2, 8, 278.0 na cedrājatanayacaraṇapraṇāmaṃ vidhāya tadīyāḥ santaḥ svasvavṛttyupabhogapūrvakaṃ nijānnijānadhikārānniḥśaṅkaṃ paripālayantaḥ sukhenāvatiṣṭhantu iti //
Divyāvadāna
Divyāv, 8, 524.0 aśrauṣīt tat pūrvakaṃ caurasahasramanyaśca jano dhanārthī supriyo mahāsārthavāhaḥ saṃsiddhayātraḥ paripūrṇamanoratha āgata iti //
Kāmasūtra
KāSū, 1, 2, 25.1 śāstrasyānabhiśaṅkyatvād abhicārānuvyāhārayośca kvacit phaladarśanān nakṣatracandrasūryatārāgrahacakrasya lokārthaṃ buddhipūrvakam iva pravṛtter darśanād varṇāśramācārasthitilakṣaṇatvāc ca lokayātrāyā hastagatasya ca bījasya bhaviṣyataḥ sasyārthe tyāgadarśanāccared dharmān iti vātsyāyanaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 262.1 siddhenārthena saṃyojyo vādī satkārapūrvakam /
KātySmṛ, 1, 916.1 tad eva yady anujñāpya bhakṣayet prītipūrvakam /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 144.1 ity eṣa paruṣākṣepaḥ paruṣākṣarapūrvakam /
Kūrmapurāṇa
KūPur, 1, 32, 25.1 ye 'rcayiṣyanti govindaṃ madbhaktā vidhipūrvakam /
KūPur, 2, 11, 110.1 bhavanto 'pi hi majjñānaṃ śiṣyāṇāṃ vidhipūrvakam /
KūPur, 2, 12, 19.1 asāvahaṃ bho nāmeti samyak praṇatipūrvakam /
KūPur, 2, 12, 44.2 bhobhavatpūrvakaṃ tvenamabhibhāṣeta dharmavit //
KūPur, 2, 22, 21.2 pātrairaudumbarairdadyād vaiśvadaivatyapūrvakam //
KūPur, 2, 26, 11.2 vṛttasthāya daridrāya pradeyaṃ bhaktipūrvakam //
Liṅgapurāṇa
LiPur, 1, 12, 7.1 dṛṣṭaḥ paramayā bhaktyā stutaś ca brahmapūrvakam /
LiPur, 1, 22, 23.1 tasyāpratimavīryasya dehātkāruṇyapūrvakam /
LiPur, 1, 24, 147.1 munayaś ca sadā liṅgaṃ sampūjya vidhipūrvakam /
LiPur, 1, 70, 139.2 tasyābhidhyāyataḥ sargaṃ tathā vai buddhipūrvakam //
LiPur, 1, 77, 90.1 brāhmaṇān bhojayettatra pañcāśadvidhipūrvakam /
LiPur, 1, 77, 95.1 sāṅgān vedān yathānyāyam adhītya vidhipūrvakam /
LiPur, 1, 83, 9.1 saṃvatsarānte viprendrān bhojayedvidhipūrvakam /
LiPur, 1, 83, 16.2 snāpya rudraṃ mahādevaṃ sampūjya vidhipūrvakam //
LiPur, 1, 83, 51.1 dattvā gomithunaṃ caiva pāṇḍuraṃ vidhipūrvakam /
LiPur, 1, 84, 69.2 rudrālaye vrataṃ tasmai dāpayedbhaktipūrvakam //
LiPur, 2, 1, 6.3 smaraṇaṃ pūjanaṃ caiva praṇāmo bhaktipūrvakam //
LiPur, 2, 7, 20.1 putrānutpādayāmāsa tathaiva vidhipūrvakam /
LiPur, 2, 21, 60.1 amṛtīkaraṇaṃ caiva kārayedvidhipūrvakam /
LiPur, 2, 22, 14.1 raktavastraparīdhānaḥ svācāmedvidhipūrvakam /
LiPur, 2, 27, 60.2 pūjayedvyūhamadhye tu pūrvavadvidhipūrvakam //
LiPur, 2, 28, 55.1 svāhāntaṃ praṇavenaiva hotavyaṃ vidhipūrvakam /
LiPur, 2, 30, 7.2 sadyādīni pravinyasya pūjayedvidhipūrvakam //
LiPur, 2, 32, 6.1 saptabhāgaikabhāgena sahasrādvidhipūrvakam /
LiPur, 2, 50, 14.1 sampūjya lakṣapuṣpeṇa sitena vidhipūrvakam /
Matsyapurāṇa
MPur, 75, 2.2 kṛtāhāraḥ kṛsarayā dantadhāvanapūrvakam /
MPur, 81, 4.1 udaṅmukhaḥ prāṅmukho vā dantadhāvanapūrvakam /
MPur, 92, 23.4 hemavṛkṣādibhiḥ sārdhaṃ yathāvadvidhipūrvakam //
MPur, 98, 2.2 pūrvedyurekabhaktena dantadhāvanapūrvakam /
MPur, 115, 12.2 cakāra sopavāsaśca snānam abhyaṅgapūrvakam //
MPur, 154, 68.2 tato vihāya śarvastāṃ viśrānto narmapūrvakam //
MPur, 154, 427.2 nānāmaṅgalasaṃdohān yathāvatkramapūrvakam //
MPur, 154, 523.2 papraccha taṃ śubhatanurharaṃ vismayapūrvakam //
MPur, 158, 29.2 vyasarjayat svakānyeva gṛhāṇyādarapūrvakam //
Suśrutasaṃhitā
Su, Cik., 15, 14.2 tatrānalpamatirvaidyo varteta vidhipūrvakam //
Tantrākhyāyikā
TAkhy, 1, 147.1 nihatā anena durātmanā prajñāpūrvakaṃ te mīnāḥ //
Viṣṇupurāṇa
ViPur, 1, 11, 31.2 praśrayāvanataḥ samyag abhivādanapūrvakam //
ViPur, 3, 10, 14.1 brahmacaryeṇa vā kālaṃ kuryātsaṃkalpapūrvakam /
Viṣṇusmṛti
ViSmṛ, 67, 45.2 annaṃ caiva yathāśaktyā satkṛtya vidhipūrvakam //
Yājñavalkyasmṛti
YāSmṛ, 1, 15.1 upanīya guruḥ śiṣyaṃ mahāvyāhṛtipūrvakam /
YāSmṛ, 1, 98.2 prātaḥsaṃdhyām upāsīta dantadhāvanapūrvakam //
YāSmṛ, 1, 305.2 śaktito vā yathālābhaṃ satkṛtya vidhipūrvakam //
YāSmṛ, 2, 84.2 lekhyaṃ tu sākṣimat kāryaṃ tasmin dhanikapūrvakam //
YāSmṛ, 2, 87.1 sākṣiṇaś ca svahastena pitṛnāmakapūrvakam /
Garuḍapurāṇa
GarPur, 1, 18, 1.3 uddhārapūrvakaṃ puṇyaṃ sarvadevamayaṃ matam //
GarPur, 1, 94, 2.1 upanīya kuruḥ śiṣyaṃ mahāvyāhṛtipūrvakam /
GarPur, 1, 96, 9.1 prātaḥ sandhyāmupāsīta dantadhāvanapūrvakam /
GarPur, 1, 100, 3.1 nāpnuyātsnāpanaṃ tasya puṇye 'hni vidhipūrvakam /
Kathāsaritsāgara
KSS, 5, 2, 73.2 vinodapūrvakaṃ kurvan kathāṃ kathitavān imām //
Kālikāpurāṇa
KālPur, 53, 14.1 dhyānaṃ samārabhed devyā dāhaplavanapūrvakam /
Mātṛkābhedatantra
MBhT, 14, 23.2 śrīguruṃ pūjayed bhaktyā svadehadānapūrvakam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 432.3 brahmacaryeṇa vā kālaṃ nayet saṅkalpapūrvakam //
Rasendracintāmaṇi
RCint, 1, 16.1 sattvaṃ ca labhate devi vijñānaṃ jñānapūrvakam /
RCint, 3, 174.0 tadanu siddhatailenāplāvya bhasmāvachādanapūrvakam avatārya svāṅgaśaityaparyantam apekṣitavyamiti //
RCint, 8, 73.2 tāmre vā lohadarvyā tu cālayed vidhipūrvakam //
Ānandakanda
ĀK, 1, 15, 62.2 kaidārīṃ muṇḍinīṃ tāṃ ca balipūjanapūrvakam //
ĀK, 1, 22, 57.2 mūle khadiravandākaṃ gṛhītvā vidhipūrvakam //
Āryāsaptaśatī
Āsapt, 2, 474.2 ārogyapūrvakaṃ tvayi talpaprāntāgate subhaga //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 3.2, 3.0 viditamityanena samyagjñānapūrvakam ṛtusātmyānuṣṭhānaṃ darśayati //
ĀVDīp zu Ca, Si., 12, 41.1, 1.0 etacchāstrasaṃskāropapattyupadarśanapūrvakaṃ śāstrasya saṃskārakau carakadṛḍhabalau darśayannāha dṛḍhabalaḥ vistārayatītyādi //
Śukasaptati
Śusa, 1, 3.11 vyādhena svāgatapraśnapūrvakaṃ svagṛhaṃ nītvā nijapitarau sabhaktikaṃ bhojayitvā paścāttasya bhojanaṃ dattam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 27.0 kumārī prasiddhā citrakaṃ citrakajaṭā kākamācī loke kāmaiyā śabdavācyā triphalā harītakyādikam ebhiryantrapūrvakaṃ saṃmardya paścāt kāñjikaiḥ prakṣālya śodhayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 18.0 bhaktyeti pūrvaṃ dvijagurupūjanaṃ saṃbhāvya paścādāstikyapūrvakaṃ bhakṣayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 46.0 kakārādiyutaṃ sarvamiti sarvamāhāranimittaṃ kakārapūrvakaṃ śākaphalādikaṃ tyajet //
Dhanurveda
DhanV, 1, 190.2 tato 'rjunasya nāmāṇi viṣṇusmaraṇapūrvakam //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 25.2 ity uktvā pūjayāmāsa vighneśaṃ vidhipūrvakam //
GokPurS, 5, 44.1 tatrastho rudragāyatrīṃ yo japed vidhipūrvakam /
Haribhaktivilāsa
HBhVil, 2, 182.1 aṅgīkāre kṛte bāḍhaṃ tannīrājanapūrvakam /
HBhVil, 3, 129.1 tato devālaye gatvā ghaṇṭādyudghoṣapūrvakam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 68.2, 2.0 jalasaindhavābhyāṃ saha kumbhamadhye divasatrayaṃ rasasya yā āsthāpanī ā samyak sthāpanī ṣaṇḍhadoṣanāśanapūrvakaṃ svavīrye sthāpanakāriṇī kriyeti śeṣaḥ asau sthitiḥ sthāpanaṃ rodhanamityucyate //
RRSBoṬ zu RRS, 8, 85.2, 3.0 rasendracintāmaṇau tu jāraṇā hi pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakaṃ pūrvāvasthāpannatvam ityanena yat prakārāntaraṃ jāraṇālakṣaṇamuktaṃ tat cāraṇākhyajāraṇābhiprāyeṇa bodhyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 96.2 tāni dāsyāmi yuṣmākaṃ sarveṣāṃ prītipūrvakam //
SkPur (Rkh), Revākhaṇḍa, 139, 2.1 tatra tīrthe tu yaḥ snāyādācamya vidhipūrvakam /
SkPur (Rkh), Revākhaṇḍa, 146, 103.1 tatra tīrthe naro yāvat snāpayed vidhipūrvakam /
SkPur (Rkh), Revākhaṇḍa, 176, 22.2 yaḥ kaściddevakhāte 'sminmṛdālambhanapūrvakam //
SkPur (Rkh), Revākhaṇḍa, 188, 8.2 śrāddhaṃ kṛtvā tataḥ paścāt pitṛbhyo vidhipūrvakam //
SkPur (Rkh), Revākhaṇḍa, 198, 107.1 ṛtvigbhyo 'paramarddhaṃ ca dadyādudakapūrvakam /
SkPur (Rkh), Revākhaṇḍa, 205, 5.2 sparśanād darśanāt tasya tīrthasya vidhipūrvakam //
SkPur (Rkh), Revākhaṇḍa, 218, 57.2 snātvā dattvātra sahitāḥ śrutvā vai bhaktipūrvakam //
Uḍḍāmareśvaratantra
UḍḍT, 8, 12.5 tato niyamapūrvakaṃ bhakṣayet /