Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 14, 21.1 tad uddhataṃ rāvaṇam ṛddhatejasaṃ pravṛddhadarpaṃ tridaśeśvaradviṣam /
Rām, Bā, 53, 16.2 tasya darpaṃ balaṃ yat tan nāśayāmi durātmanaḥ //
Rām, Bā, 54, 10.2 hatadarpo hatotsāho nirvedaṃ samapadyata //
Rām, Bā, 54, 19.2 darpeṇa mahatā yukto darpapūrṇo 'bhavat tadā //
Rām, Bā, 54, 19.2 darpeṇa mahatā yukto darpapūrṇo 'bhavat tadā //
Rām, Bā, 55, 3.1 nāśayāmy eṣa te darpaṃ śastrasya tava gādhija /
Rām, Bā, 75, 8.2 moghaḥ patati vīryeṇa baladarpavināśanaḥ //
Rām, Ay, 8, 26.1 darpān nirākṛtā pūrvaṃ tvayā saubhāgyavattayā /
Rām, Ay, 25, 10.2 caranti pṛthivīṃ darpād ato duḥkhataraṃ vanam //
Rām, Ay, 91, 17.1 sā citrakūṭe bharatena senā dharmaṃ puraskṛtya vidhūya darpam /
Rām, Ār, 21, 10.1 teṣāṃ śārdūladarpāṇāṃ mahāsyānāṃ mahaujasām /
Rām, Ār, 31, 23.2 dhanena darpeṇa balena cānvito vicintayāmāsa ciraṃ sa rāvaṇaḥ //
Rām, Ār, 34, 15.2 vīrye yuddhe ca darpe ca na hy asti sadṛśas tava //
Rām, Ār, 36, 13.2 balī dattavaro darpād ājagāma tadāśramam //
Rām, Ār, 54, 15.1 sa te darpaṃ balaṃ vīryam utsekaṃ ca tathāvidham /
Rām, Ār, 54, 24.2 darpam asyā vineṣyadhvaṃ māṃsaśoṇitabhojanāḥ //
Rām, Ki, 11, 27.2 viṣāṇenollikhan darpāt taddvāraṃ dvirado yathā //
Rām, Ki, 15, 11.1 darpaś ca vyavasāyaś ca yādṛśas tasya nardataḥ /
Rām, Ki, 16, 7.2 darpaṃ cāsya vineṣyāmi na ca prāṇair vimokṣyate //
Rām, Ki, 16, 24.1 vālinā bhagnadarpas tu sugrīvo mandavikramaḥ /
Rām, Ki, 30, 24.2 sarve śārdūladarpāś ca sarve ca vikṛtānanāḥ //
Rām, Ki, 60, 3.1 ahaṃ caiva jaṭāyuśca saṃgharṣād darpamohitau /
Rām, Su, 16, 19.1 kāmadarpamadair yuktaṃ jihmatāmrāyatekṣaṇam /
Rām, Su, 56, 59.1 yadi cet tvaṃ tu māṃ darpānnābhinandasi garvite /
Rām, Su, 58, 13.2 pitāmahavarotsekāt paramaṃ darpam āsthitau //
Rām, Su, 61, 27.1 icchāmi śīghraṃ hanumatpradhānān śākhāmṛgāṃstānmṛgarājadarpān /
Rām, Yu, 22, 14.1 chinnaṃ te sarvato mūlaṃ darpaste nihato mayā /
Rām, Yu, 28, 21.2 sadṛśā ye'tra darpeṇa rāvaṇasya durātmanaḥ //
Rām, Yu, 31, 53.1 nūnam adya gato darpaḥ svayambhūvaradānajaḥ /
Rām, Yu, 44, 20.1 so 'śvakarṇaṃ samāsādya roṣadarpānvito hariḥ /
Rām, Yu, 47, 23.2 bhūtair vṛto bhāti vivṛttanetraiḥ so 'sau surāṇām api darpahantā //
Rām, Yu, 47, 25.2 mahendravaivasvatadarpahantā rakṣo'dhipaḥ sūrya ivāvabhāti //
Rām, Yu, 47, 105.1 tato dānavadarpaghnaṃ saumitriṃ devakaṇṭakaḥ /
Rām, Yu, 47, 133.1 sa evam ukto hatadarpaharṣo nikṛttacāpaḥ sa hatāśvasūtaḥ /
Rām, Yu, 48, 1.2 bhagnadarpastadā rājā babhūva vyathitendriyaḥ //
Rām, Yu, 48, 9.1 sa cāpratimagambhīro devadānavadarpahā /
Rām, Yu, 51, 4.2 kevalaṃ vīryadarpeṇa nānubandho vicāritaḥ //
Rām, Yu, 56, 6.1 hā vīra ripudarpaghna kumbhakarṇa mahābala /
Rām, Yu, 56, 8.1 katham evaṃvidho vīro devadānavadarpahā /
Rām, Yu, 57, 11.2 sarve tridaśadarpaghnāḥ sarve ca raṇadurmadāḥ //
Rām, Yu, 57, 14.2 rarāja rājā maghavān yathāmarair vṛto mahādānavadarpanāśanaiḥ //
Rām, Yu, 58, 5.1 sa tribhir devadarpaghnair nairṛtendrair abhidrutaḥ /
Rām, Yu, 59, 3.2 atikāyo 'drisaṃkāśo devadānavadarpahā //
Rām, Yu, 59, 34.2 rāvaṇasya suto dhīmān devadānavadarpahā //
Rām, Yu, 59, 54.1 paśya me niśitān bāṇān aridarpaniṣūdanān /
Rām, Yu, 70, 38.1 harṣaḥ kāmaśca darpaśca dharmaḥ krodhaḥ śamo damaḥ /
Rām, Yu, 92, 14.2 darpānmṛtyum upādāya śūro 'ham iti manyase //
Rām, Utt, 33, 23.2 punar narāṇāṃ kadanaṃ cakāra cacāra sarvāṃ pṛthivīṃ ca darpāt //
Rām, Utt, 38, 3.1 ūcuścaiva mahīpālā baladarpasamanvitāḥ /
Rām, Utt, 77, 14.2 trirātraṃ darpapūrṇāsu vasiṣye darpaghātinī //
Rām, Utt, 77, 14.2 trirātraṃ darpapūrṇāsu vasiṣye darpaghātinī //