Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3209
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatastad dāruṇaṃ karma duṣkaraṃ sāhasāt kṛtam / (1.1) Par.?
ācacakṣe muneḥ sarvaṃ sūryānugamanaṃ tathā // (1.2) Par.?
bhagavan vraṇayuktatvāllajjayā cākulendriyaḥ / (2.1) Par.?
pariśrānto na śaknomi vacanaṃ paribhāṣitum // (2.2) Par.?
ahaṃ caiva jaṭāyuśca saṃgharṣād darpamohitau / (3.1) Par.?
ākāśaṃ patitau vīrau jighāsantau parākramam // (3.2) Par.?
kailāsaśikhare baddhvā munīnām agrataḥ paṇam / (4.1) Par.?
raviḥ syād anuyātavyo yāvad astaṃ mahāgirim // (4.2) Par.?
athāvāṃ yugapat prāptāvapaśyāva mahītale / (5.1) Par.?
rathacakrapramāṇāni nagarāṇi pṛthak pṛthak // (5.2) Par.?
kvacid vāditraghoṣāṃśca brahmaghoṣāṃśca śuśruva / (6.1) Par.?
gāyantīścāṅganā bahvīḥ paśyāvo raktavāsasaḥ // (6.2) Par.?
tūrṇam utpatya cākāśam ādityapatham āsthitau / (7.1) Par.?
āvām ālokayāvastad vanaṃ śādvalasaṃsthitam // (7.2) Par.?
upalair iva saṃchannā dṛśyate bhūḥ śiloccayaiḥ / (8.1) Par.?
āpagābhiśca saṃvītā sūtrair iva vasuṃdharā // (8.2) Par.?
himavāṃścaiva vindhyaśca meruśca sumahān nagaḥ / (9.1) Par.?
bhūtale saṃprakāśante nāgā iva jalāśaye // (9.2) Par.?
tīvrasvedaśca khedaśca bhayaṃ cāsīt tadāvayoḥ / (10.1) Par.?
samāviśata mohaśca mohānmūrchā ca dāruṇā // (10.2) Par.?
na dig vijñāyate yāmyā nāgneyā na ca vāruṇī / (11.1) Par.?
yugānte niyato loko hato dagdha ivāgninā // (11.2) Par.?
yatnena mahatā bhūyo raviḥ samavalokitaḥ / (12.1) Par.?
tulyaḥ pṛthvīpramāṇena bhāskaraḥ pratibhāti nau // (12.2) Par.?
jaṭāyur mām anāpṛcchya nipapāta mahīṃ tataḥ / (13.1) Par.?
taṃ dṛṣṭvā tūrṇam ākāśād ātmānaṃ muktavān aham // (13.2) Par.?
pakṣibhyāṃ ca mayā gupto jaṭāyur na pradahyata / (14.1) Par.?
pramādāt tatra nirdagdhaḥ patan vāyupathād aham // (14.2) Par.?
āśaṅke taṃ nipatitaṃ janasthāne jaṭāyuṣam / (15.1) Par.?
ahaṃ tu patito vindhye dagdhapakṣo jaḍīkṛtaḥ // (15.2) Par.?
rājyena hīno bhrātrā ca pakṣābhyāṃ vikrameṇa ca / (16.1) Par.?
sarvathā martum evecchan patiṣye śikharād gireḥ // (16.2) Par.?
Duration=0.099750995635986 secs.