Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 6, 1.2 dīrghadarśī mahātejāḥ paurajānapadapriyaḥ //
Rām, Bā, 17, 21.2 hrīmantaḥ kīrtimantaś ca sarvajñā dīrghadarśinaḥ //
Rām, Ay, 1, 18.2 vṛddhair abhivinītaś ca dvijair dharmārthadarśibhiḥ //
Rām, Ay, 7, 9.1 sā dahyamānā kopena mantharā pāpadarśinī /
Rām, Ay, 7, 12.2 kubjayā pāpadarśinyā viṣādam agamat param //
Rām, Ay, 8, 12.1 anarthadarśinī maurkhyān nātmānam avabudhyase /
Rām, Ay, 9, 4.1 evam uktā tayā devyā mantharā pāpadarśinī /
Rām, Ay, 9, 8.1 evam uktā tayā devyā mantharā pāpadarśinī /
Rām, Ay, 11, 2.1 anartharūpā siddhārthā abhītā bhayadarśinī /
Rām, Ay, 64, 7.1 āryā ca dharmaniratā dharmajñā dharmadarśinī /
Rām, Ay, 67, 7.1 tathā jyeṣṭhā hi me mātā kausalyā dīrghadarśinī /
Rām, Ay, 67, 9.1 apāpadarśinaṃ śūraṃ kṛtātmānaṃ yaśasvinam /
Rām, Ay, 69, 2.2 tam ahaṃ draṣṭum icchāmi bharataṃ dīrghadarśinam //
Rām, Ay, 69, 7.2 kaikeyī kaṃ guṇaṃ tatra paśyati krūradarśinī //
Rām, Ay, 98, 44.2 sarvajñaḥ sarvadarśī ca buddhimāṃś cāsi rāghava //
Rām, Ār, 2, 18.1 yā na tuṣyati rājyena putrārthe dīrghadarśinī /
Rām, Ār, 15, 33.2 kathaṃ nu sāmbā kaikeyī tādṛśī krūradarśinī //
Rām, Ār, 20, 10.2 śaraṇaṃ tvāṃ punaḥ prāptā sarvato bhayadarśinī //
Rām, Ār, 56, 12.1 sukumārī ca bālā ca nityaṃ cāduḥkhadarśinī /
Rām, Ār, 62, 14.1 tvadvidhā hi na śocanti satataṃ satyadarśinaḥ /
Rām, Ār, 65, 17.2 ekenorasi ghoreṇa nayanenāśudarśinā //
Rām, Ki, 30, 37.2 mantriṇo vānarendrasya saṃmatodāradarśinau //
Rām, Ki, 31, 4.1 asuhṛdbhir mamāmitrair nityam antaradarśibhiḥ /
Rām, Ki, 36, 19.2 sugrīvasyāyayuḥ śrutvā sugrīvabhayadarśinaḥ //
Rām, Ki, 57, 10.1 adīrghadarśinaṃ taṃ vā rāvaṇaṃ rākṣasādhipam /
Rām, Su, 9, 37.2 niścitaikāntacittasya kāryaniścayadarśinī //
Rām, Su, 19, 12.1 svakṛtair hanyamānasya rāvaṇādīrghadarśinaḥ /
Rām, Utt, 6, 43.2 bhūtāni bhayadarśīni vimanaskāni sarvaśaḥ //
Rām, Utt, 65, 10.2 amṛtyavastadā sarve jajñire dīrghadarśinaḥ //
Rām, Utt, 81, 6.1 etān sarvān samānīya vākyajñastattvadarśinaḥ /
Rām, Utt, 81, 20.2 yathāgataṃ dvijāḥ sarve agacchan dīrghadarśinaḥ //