Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2006
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ity uktaḥ karuṇaṃ vākyaṃ vānarais tyaktajīvitaiḥ / (1.1) Par.?
sabāṣpo vānarān gṛdhraḥ pratyuvāca mahāsvanaḥ // (1.2) Par.?
yavīyān mama sa bhrātā jaṭāyur nāma vānarāḥ / (2.1) Par.?
yamākhyāta hataṃ yuddhe rāvaṇena balīyasā // (2.2) Par.?
vṛddhabhāvād apakṣatvāc chṛṇvaṃs tad api marṣaye / (3.1) Par.?
na hi me śaktir adyāsti bhrātur vairavimokṣaṇe // (3.2) Par.?
purā vṛtravadhe vṛtte sa cāhaṃ ca jayaiṣiṇau / (4.1) Par.?
ādityam upayātau svo jvalantaṃ raśmimālinam // (4.2) Par.?
āvṛtyākāśamārgeṇa javena sma gatau bhṛśam / (5.1) Par.?
madhyaṃ prāpte ca sūrye ca jaṭāyur avasīdati // (5.2) Par.?
tam ahaṃ bhrātaraṃ dṛṣṭvā sūryaraśmibhir arditam / (6.1) Par.?
pakṣābhyāṃ chādayāmāsa snehāt paramavihvalam // (6.2) Par.?
nirdagdhapakṣaḥ patito vindhye 'haṃ vānarottamāḥ / (7.1) Par.?
aham asmin vasan bhrātuḥ pravṛttiṃ nopalakṣaye // (7.2) Par.?
jaṭāyuṣas tv evam ukto bhrātrā saṃpātinā tadā / (8.1) Par.?
yuvarājo mahāprājñaḥ pratyuvācāṅgadas tadā // (8.2) Par.?
jaṭāyuṣo yadi bhrātā śrutaṃ te gaditaṃ mayā / (9.1) Par.?
ākhyāhi yadi jānāsi nilayaṃ tasya rakṣasaḥ // (9.2) Par.?
adīrghadarśinaṃ taṃ vā rāvaṇaṃ rākṣasādhipam / (10.1) Par.?
antike yadi vā dūre yadi jānāsi śaṃsa naḥ // (10.2) Par.?
tato 'bravīn mahātejā jyeṣṭho bhrātā jaṭāyuṣaḥ / (11.1) Par.?
ātmānurūpaṃ vacanaṃ vānarān saṃpraharṣayan // (11.2) Par.?
nirdagdhapakṣo gṛdhro 'haṃ gatavīryaḥ plavaṃgamāḥ / (12.1) Par.?
vāṅmātreṇa tu rāmasya kariṣye sāhyam uttamam // (12.2) Par.?
jānāmi vāruṇāṃllokān viṣṇos traivikramān api / (13.1) Par.?
devāsuravimardāṃś ca amṛtasya ca manthanam // (13.2) Par.?
rāmasya yad idaṃ kāryaṃ kartavyaṃ prathamaṃ mayā / (14.1) Par.?
jarayā ca hṛtaṃ tejaḥ prāṇāś ca śithilā mama // (14.2) Par.?
taruṇī rūpasampannā sarvābharaṇabhūṣitā / (15.1) Par.?
hriyamāṇā mayā dṛṣṭā rāvaṇena durātmanā // (15.2) Par.?
krośantī rāma rāmeti lakṣmaṇeti ca bhāminī / (16.1) Par.?
bhūṣaṇāny apavidhyantī gātrāṇi ca vidhunvatī // (16.2) Par.?
sūryaprabheva śailāgre tasyāḥ kauśeyam uttamam / (17.1) Par.?
asite rākṣase bhāti yathā vā taḍidambude // (17.2) Par.?
tāṃ tu sītām ahaṃ manye rāmasya parikīrtanāt / (18.1) Par.?
śrūyatāṃ me kathayato nilayaṃ tasya rakṣasaḥ // (18.2) Par.?
putro viśravasaḥ sākṣād bhrātā vaiśravaṇasya ca / (19.1) Par.?
adhyāste nagarīṃ laṅkāṃ rāvaṇo nāma rākṣasaḥ // (19.2) Par.?
ito dvīpe samudrasya sampūrṇe śatayojane / (20.1) Par.?
tasmiṃl laṅkā purī ramyā nirmitā viśvakarmaṇā // (20.2) Par.?
tasyāṃ vasati vaidehī dīnā kauśeyavāsinī / (21.1) Par.?
rāvaṇāntaḥpure ruddhā rākṣasībhiḥ surakṣitā // (21.2) Par.?
janakasyātmajāṃ rājñas tasyāṃ drakṣyatha maithilīm / (22.1) Par.?
laṅkāyām atha guptāyāṃ sāgareṇa samantataḥ // (22.2) Par.?
samprāpya sāgarasyāntaṃ sampūrṇaṃ śatayojanam / (23.1) Par.?
āsādya dakṣiṇaṃ kūlaṃ tato drakṣyatha rāvaṇam // (23.2) Par.?
tatraiva tvaritāḥ kṣipraṃ vikramadhvaṃ plavaṃgamāḥ / (24.1) Par.?
jñānena khalu paśyāmi dṛṣṭvā pratyāgamiṣyatha // (24.2) Par.?
ādyaḥ panthāḥ kuliṅgānāṃ ye cānye dhānyajīvinaḥ / (25.1) Par.?
dvitīyo balibhojānāṃ ye ca vṛkṣaphalāśinaḥ // (25.2) Par.?
bhāsās tṛtīyaṃ gacchanti krauñcāś ca kuraraiḥ saha / (26.1) Par.?
śyenāś caturthaṃ gacchanti gṛdhrā gacchanti pañcamam // (26.2) Par.?
balavīryopapannānāṃ rūpayauvanaśālinām / (27.1) Par.?
ṣaṣṭhas tu panthā haṃsānāṃ vainateyagatiḥ parā / (27.2) Par.?
vainateyāc ca no janma sarveṣāṃ vānararṣabhāḥ // (27.3) Par.?
garhitaṃ tu kṛtaṃ karma yena sma piśitāśanāḥ / (28.1) Par.?
ihastho 'haṃ prapaśyāmi rāvaṇaṃ jānakīṃ tathā // (28.2) Par.?
asmākam api sauvarṇaṃ divyaṃ cakṣurbalaṃ tathā / (29.1) Par.?
tasmād āhāravīryeṇa nisargeṇa ca vānarāḥ / (29.2) Par.?
ā yojanaśatāt sāgrād vayaṃ paśyāma nityaśaḥ // (29.3) Par.?
asmākaṃ vihitā vṛttir nisargeṇa ca dūrataḥ / (30.1) Par.?
vihitā pādamūle tu vṛttiś caraṇayodhinām // (30.2) Par.?
upāyo dṛśyatāṃ kaścil laṅghane lavaṇāmbhasaḥ / (31.1) Par.?
abhigamya tu vaidehīṃ samṛddhārthā gamiṣyatha // (31.2) Par.?
samudraṃ netum icchāmi bhavadbhir varuṇālayam / (32.1) Par.?
pradāsyāmy udakaṃ bhrātuḥ svargatasya mahātmanaḥ // (32.2) Par.?
tato nītvā tu taṃ deśaṃ tīre nadanadīpateḥ / (33.1) Par.?
nirdagdhapakṣaṃ saṃpātiṃ vānarāḥ sumahaujasaḥ // (33.2) Par.?
punaḥ pratyānayitvā vai taṃ deśaṃ patageśvaram / (34.1) Par.?
babhūvur vānarā hṛṣṭāḥ pravṛttim upalabhya te // (34.2) Par.?
Duration=0.17184805870056 secs.