Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1891
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evam uktas tu sugrīvo lakṣmaṇena mahātmanā / (1.1) Par.?
hanumantaṃ sthitaṃ pārśve sacivaṃ vākyam abravīt // (1.2) Par.?
mahendrahimavadvindhyakailāsaśikhareṣu ca / (2.1) Par.?
mandare pāṇḍuśikhare pañcaśaileṣu ye sthitāḥ // (2.2) Par.?
taruṇādityavarṇeṣu bhrājamāneṣu sarvaśaḥ / (3.1) Par.?
parvateṣu samudrānte paścimasyāṃ tu ye diśi // (3.2) Par.?
ādityabhavane caiva girau saṃdhyābhrasaṃnibhe / (4.1) Par.?
padmatālavanaṃ bhīmaṃ saṃśritā haripuṃgavāḥ // (4.2) Par.?
añjanāmbudasaṃkāśāḥ kuñjarapratimaujasaḥ / (5.1) Par.?
añjane parvate caiva ye vasanti plavaṃgamāḥ // (5.2) Par.?
manaḥśilāguhāvāsā vānarāḥ kanakaprabhāḥ / (6.1) Par.?
merupārśvagatāś caiva ye ca dhūmragiriṃ śritāḥ // (6.2) Par.?
taruṇādityavarṇāś ca parvate ye mahāruṇe / (7.1) Par.?
pibanto madhumaireyaṃ bhīmavegāḥ plavaṃgamāḥ // (7.2) Par.?
vaneṣu ca suramyeṣu sugandhiṣu mahatsu ca / (8.1) Par.?
tāpasānāṃ ca ramyeṣu vanānteṣu samantataḥ // (8.2) Par.?
tāṃs tāṃs tvam ānaya kṣipraṃ pṛthivyāṃ sarvavānarān / (9.1) Par.?
sāmadānādibhiḥ kalpair āśu preṣaya vānarān // (9.2) Par.?
preṣitāḥ prathamaṃ ye ca mayā dūtā mahājavāḥ / (10.1) Par.?
tvaraṇārthaṃ tu bhūyas tvaṃ harīn saṃpreṣayāparān // (10.2) Par.?
ye prasaktāś ca kāmeṣu dīrghasūtrāś ca vānarāḥ / (11.1) Par.?
ihānayasva tān sarvāñ śīghraṃ tu mama śāsanāt // (11.2) Par.?
ahobhir daśabhir ye ca nāgacchanti mamājñayā / (12.1) Par.?
hantavyās te durātmāno rājaśāsanadūṣakāḥ // (12.2) Par.?
śatāny atha sahasrāṇi koṭyaś ca mama śāsanāt / (13.1) Par.?
prayāntu kapisiṃhānāṃ diśo mama mate sthitāḥ // (13.2) Par.?
meghaparvatasaṃkāśāś chādayanta ivāmbaram / (14.1) Par.?
ghorarūpāḥ kapiśreṣṭhā yāntu macchāsanād itaḥ // (14.2) Par.?
te gatijñā gatiṃ gatvā pṛthivyāṃ sarvavānarāḥ / (15.1) Par.?
ānayantu harīn sarvāṃs tvaritāḥ śāsanān mama // (15.2) Par.?
tasya vānararājasya śrutvā vāyusuto vacaḥ / (16.1) Par.?
dikṣu sarvāsu vikrāntān preṣayāmāsa vānarān // (16.2) Par.?
te padaṃ viṣṇuvikrāntaṃ patatrijyotiradhvagāḥ / (17.1) Par.?
prayātāḥ prahitā rājñā harayas tatkṣaṇena vai // (17.2) Par.?
te samudreṣu giriṣu vaneṣu ca saritsu ca / (18.1) Par.?
vānarā vānarān sarvān rāmahetor acodayan // (18.2) Par.?
mṛtyukālopamasyājñāṃ rājarājasya vānarāḥ / (19.1) Par.?
sugrīvasyāyayuḥ śrutvā sugrīvabhayadarśinaḥ // (19.2) Par.?
tatas te 'ñjanasaṃkāśā gires tasmān mahājavāḥ / (20.1) Par.?
tisraḥ koṭyaḥ plavaṃgānāṃ niryayur yatra rāghavaḥ // (20.2) Par.?
astaṃ gacchati yatrārkas tasmin girivare ratāḥ / (21.1) Par.?
taptahemasamābhāsās tasmāt koṭyo daśa cyutāḥ // (21.2) Par.?
kailāsaśikharebhyaś ca siṃhakesaravarcasām / (22.1) Par.?
tataḥ koṭisahasrāṇi vānarāṇām upāgaman // (22.2) Par.?
phalamūlena jīvanto himavantam upāśritāḥ / (23.1) Par.?
teṣāṃ koṭisahasrāṇāṃ sahasraṃ samavartata // (23.2) Par.?
aṅgārakasamānānāṃ bhīmānāṃ bhīmakarmaṇām / (24.1) Par.?
vindhyād vānarakoṭīnāṃ sahasrāṇy apatan drutam // (24.2) Par.?
kṣīrodavelānilayās tamālavanavāsinaḥ / (25.1) Par.?
nārikelāśanāś caiva teṣāṃ saṃkhyā na vidyate // (25.2) Par.?
vanebhyo gahvarebhyaś ca saridbhyaś ca mahājavāḥ / (26.1) Par.?
āgacchad vānarī senā pibantīva divākaram // (26.2) Par.?
ye tu tvarayituṃ yātā vānarāḥ sarvavānarān / (27.1) Par.?
te vīrā himavacchailaṃ dadṛśus taṃ mahādrumam // (27.2) Par.?
tasmin girivare ramye yajño māheśvaraḥ purā / (28.1) Par.?
sarvadevamanastoṣo babhau divyo manoharaḥ // (28.2) Par.?
annaviṣyandajātāni mūlāni ca phalāni ca / (29.1) Par.?
amṛtasvādukalpāni dadṛśus tatra vānarāḥ // (29.2) Par.?
tad annasambhavaṃ divyaṃ phalaṃ mūlaṃ manoharam / (30.1) Par.?
yaḥ kaścit sakṛd aśnāti māsaṃ bhavati tarpitaḥ // (30.2) Par.?
tāni mūlāni divyāni phalāni ca phalāśanāḥ / (31.1) Par.?
auṣadhāni ca divyāni jagṛhur hariyūthapāḥ // (31.2) Par.?
tasmāc ca yajñāyatanāt puṣpāṇi surabhīṇi ca / (32.1) Par.?
āninyur vānarā gatvā sugrīvapriyakāraṇāt // (32.2) Par.?
te tu sarve harivarāḥ pṛthivyāṃ sarvavānarān / (33.1) Par.?
saṃcodayitvā tvaritaṃ yūthānāṃ jagmur agrataḥ // (33.2) Par.?
te tu tena muhūrtena yūthapāḥ śīghrakāriṇaḥ / (34.1) Par.?
kiṣkindhāṃ tvarayā prāptāḥ sugrīvo yatra vānaraḥ // (34.2) Par.?
te gṛhītvauṣadhīḥ sarvāḥ phalaṃ mūlaṃ ca vānarāḥ / (35.1) Par.?
taṃ pratigrāhayāmāsur vacanaṃ cedam abruvan // (35.2) Par.?
sarve parigatāḥ śailāḥ samudrāś ca vanāni ca / (36.1) Par.?
pṛthivyāṃ vānarāḥ sarve śāsanād upayānti te // (36.2) Par.?
evaṃ śrutvā tato hṛṣṭaḥ sugrīvaḥ plavagādhipaḥ / (37.1) Par.?
pratijagrāha ca prītas teṣāṃ sarvam upāyanam // (37.2) Par.?
Duration=0.19668483734131 secs.