Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 86.2 dvāpare yajñam evāhur dānam ekaṃ kalau yuge //
ManuS, 1, 88.2 dānaṃ pratigrahaṃ caiva brāhmaṇānām akalpayat //
ManuS, 1, 89.1 prajānāṃ rakṣaṇaṃ dānam ijyādhyayanam eva ca /
ManuS, 1, 90.1 paśūnāṃ rakṣaṇaṃ dānam ijyādhyayanam eva ca /
ManuS, 2, 158.2 yathā cājñe 'phalaṃ dānaṃ tathā vipro 'nṛco 'phalaḥ //
ManuS, 3, 27.2 āhūya dānaṃ kanyāyā brāhmo dharmaḥ prakīrtitaḥ //
ManuS, 3, 28.2 alaṃkṛtya sutādānaṃ daivaṃ dharmaṃ pracakṣate //
ManuS, 3, 35.1 adbhir eva dvijāgryāṇāṃ kanyādānaṃ viśiṣyate /
ManuS, 3, 169.1 apāṅktadāne yo dātur bhavaty ūrdhvaṃ phalodayaḥ /
ManuS, 3, 178.2 tāvatāṃ na bhaved dātuḥ phalaṃ dānasya paurtikam //
ManuS, 3, 211.2 havirdānena vidhivat paścāt saṃtarpayet pitṝn //
ManuS, 4, 227.1 dānadharmaṃ niṣeveta nityam aiṣṭikapaurtikam /
ManuS, 4, 233.1 sarveṣām eva dānānāṃ brahmadānaṃ viśiṣyate /
ManuS, 4, 233.1 sarveṣām eva dānānāṃ brahmadānaṃ viśiṣyate /
ManuS, 4, 234.1 yena yena tu bhāvena yad yad dānaṃ prayacchati /
ManuS, 4, 237.2 āyur viprāpavādena dānaṃ ca parikīrtanāt //
ManuS, 4, 246.2 ahiṃsro damadānābhyāṃ jayet svargaṃ tathāvrataḥ //
ManuS, 5, 107.1 kṣāntyā śudhyanti vidvāṃso dānenākāryakāriṇaḥ /
ManuS, 7, 85.1 samam abrāhmaṇe dānaṃ dviguṇaṃ brāhmaṇabruve /
ManuS, 7, 86.2 alpaṃ vā bahu vā pretya dānasya phalam aśnute //
ManuS, 7, 198.1 sāmnā dānena bhedena samastair atha vā pṛthak /
ManuS, 7, 204.1 ādānam apriyakaraṃ dānaṃ ca priyakārakam /
ManuS, 8, 160.2 dānapratibhuvi prete dāyādān api dāpayet //
ManuS, 10, 75.2 dānaṃ pratigrahaś caiva ṣaṭ karmāṇy agrajanmanaḥ //
ManuS, 10, 79.2 ājīvanārthaṃ dharmas tu dānam adhyayanaṃ yajiḥ //
ManuS, 10, 91.1 bhojanābhyañjanād dānād yad anyat kurute tilaiḥ /
ManuS, 11, 2.2 niḥsvebhyo deyam etebhyo dānaṃ vidyāviśeṣataḥ //
ManuS, 11, 60.2 tayor dānaṃ ca kanyāyās tayor eva ca yājanam //
ManuS, 11, 140.1 dānena vadhanirṇekaṃ sarpādīnām aśaknuvan /
ManuS, 11, 228.2 pāpakṛnmucyate pāpāt tathā dānena cāpadi //