Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmogony (gen.), Time, varṇas, castes

Show parallels  Show headlines
Use dependency labeler
Chapter id: 507
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
manum ekāgram āsīnam abhigamya maharṣayaḥ / (1.1) Par.?
manu
ac.s.m.
ekāgra
ac.s.m.
ās
PPP, ac.s.m.
abhigam
Abs., not set
→ pratipūjay (1.2) [conj]
← brū (1.2) [advcl]
mahat
comp.
∞ ṛṣi,
n.p.m.
← brū (1.2) [nsubj]
pratipūjya yathānyāyam idaṃ vacanam abruvan // (1.2) Par.?
pratipūjay
Abs., not set
← abhigam (1.1) [conj]
idam
ac.s.n.
vacana
ac.s.n.
brū.
3. pl., Impf.
root
→ ṛṣi (1.1) [nsubj]
→ abhigam (1.1) [advcl:temp]
bhagavan sarvavarṇānāṃ yathāvad anupūrvaśaḥ / (2.1) Par.?
bhagavat
v.s.m.
← arh (2.2) [vocative]
sarva
comp.
∞ varṇa
g.p.m.
→ antaraprabhava (2.2) [conj]
← dharma (2.2) [nmod]
yathāvat
indecl.
← vac (2.2) [advmod]
anupūrvaśas,
indecl.
← vac (2.2) [advmod]
antaraprabhavānāṃ ca dharmān no vaktum arhasi // (2.2) Par.?
antaraprabhava
g.p.m.
← varṇa (2.1) [conj]
ca
not set
dharma
ac.p.m.
→ varṇa (2.1) [nmod]
mad
ac.p.a.
vac
Inf., not set
→ anupūrvaśas (2.1) [advmod]
→ yathāvat (2.1) [advmod]
arh.
2. sg., Pre. ind.
root
→ bhagavat (2.1) [vocative]
tvam eko hy asya sarvasya vidhānasya svayaṃbhuvaḥ / (3.1) Par.?
tvad
n.s.a.
← vid (3.2) [nsubj]
eka
n.s.m.
hi
indecl.
← vid (3.2) [discourse]
idam
g.s.m.
sarva
g.s.n.
vidhāna
g.s.n.
→ cintay (3.2) [acl]
← kārya (3.2) [nmod]
svayambhu,
g.s.m.
acintyasyāprameyasya kāryatattvārthavit prabho // (3.2) Par.?
a
indecl.
∞ cintay
Ger., g.s.n.
← vidhāna (3.1) [acl]
∞ a
indecl.
∞ pramā
Ger., g.s.n.
kārya
comp.
→ vidhāna (3.1) [nmod]
∞ tattva
comp.
∞ artha
comp.
∞ vid
n.s.m.
root
→ tvad (3.1) [nsubj]
→ hi (3.1) [discourse]
prabhu.
v.s.m.
sa taiḥ pṛṣṭas tathā samyag amitaujā mahātmabhiḥ / (4.1) Par.?
tad
n.s.m.
← prativac (4.2) [nsubj]
tad
i.p.m.
pracch
PPP, n.s.m.
← prativac (4.2) [advcl]
tathā
indecl.
samyak
indecl.
amita
comp.
∞ ojas
n.s.m.
mahātman,
i.p.m.
pratyuvācārcya tān sarvān maharṣīn śrūyatām iti // (4.2) Par.?
prativac
3. sg., Perf.
root
→ pracch (4.1) [advcl]
→ tad (4.1) [nsubj]
∞ arc
Abs., indecl.
tad
ac.p.m.
sarva
ac.p.m.
mahat
comp.
∞ ṛṣi
ac.p.m.
śru
3. sg., Imp. pass.
iti.
indecl.
creation of the world
āsīd idam tamobhūtam aprajñātam alakṣaṇam / (5.1) Par.?
as
3. sg., Impf.
idam
n.s.n.
tamas
comp.
∞ bhū
PPP, n.s.n.
root
→ pratarkay (5.2) [conj]
→ vijñā (5.2) [conj]
→ prasvap (5.2) [conj]
a
indecl.
∞ prajñā
PPP, n.s.n.
a
indecl.
∞ lakṣaṇa
n.s.n.
apratarkyam avijñeyaṃ prasuptam iva sarvataḥ // (5.2) Par.?
a
indecl.
∞ pratarkay
Ger., n.s.n.
← bhū (5.1) [conj]
a
indecl.
∞ vijñā
Ger., n.s.n.
← bhū (5.1) [conj]
prasvap
PPP, n.s.n.
← bhū (5.1) [conj]
iva
indecl.
sarvatas.
indecl.
tataḥ svayaṃbhūr bhagavān avyakto vyañjayann idam / (6.1) Par.?
tatas
indecl.
← prāduras (6.2) [advmod]
svayambhu
n.s.m.
← prāduras (6.2) [nsubj]
bhagavant
n.s.m.
avyakta
n.s.m.
vyañjay
Pre. ind., n.s.m.
← prāduras (6.2) [advcl]
idam
ac.s.n.
mahābhūtādivṛttaujāḥ prādurāsīt tamonudaḥ // (6.2) Par.?
∞ ādi
comp.
∞ vṛt
PPP, comp.
∞ ojas
n.s.m.
prāduras
3. sg., Impf.
root
→ tatas (6.1) [advmod]
→ svayambhu (6.1) [nsubj]
→ vyañjay (6.1) [advcl]
tamas
comp.
∞ nuda.
n.s.m.
yo 'sāv atīndriyagrāhyaḥ sūkṣmo 'vyaktaḥ sanātanaḥ / (7.1) Par.?
yad
n.s.m.
adas
n.s.m.
∞ grah
Ger., n.s.m.
→ maya (7.2) [conj]
→ acintya (7.2) [conj]
← tad (7.2) [acl]
sūkṣma
n.s.m.
avyakta
n.s.m.
sanātana
n.s.m.
sarvabhūtamayo 'cintyaḥ sa eva svayam udbabhau // (7.2) Par.?
sarva
comp.
∞ bhūta
comp.
∞ maya
n.s.m.
← grah (7.1) [conj]
acintya,
n.s.m.
← grah (7.1) [conj]
tad
n.s.m.
→ grah (7.1) [acl:rel]
eva
indecl.
svayam
indecl.
udbhā.
3. sg., Perf.
root
so 'bhidhyāya śarīrāt svāt sisṛkṣur vividhāḥ prajāḥ / (8.1) Par.?
tad
n.s.m.
← sṛj (8.2) [nsubj]
abhidhyai
Abs., indecl.
← sṛj (8.2) [advcl]
śarīra
ab.s.n.
sva
ab.s.n.
sisṛkṣu
n.s.m.
← sṛj (8.2) [advcl]
vividha
ac.p.f.
prajā,
ac.p.f.
apa eva sasarjādau tāsu vīryam avāsṛjat // (8.2) Par.?
ap
ac.p.f.
eva
indecl.
sṛj
3. sg., Perf.
root
→ tad (8.1) [nsubj]
→ abhidhyai (8.1) [advcl:temp]
→ sisṛkṣu (8.1) [advcl:caus]
∞ ādi.
l.s.m.
tad
l.p.f.
vīrya
ac.s.n.
avasṛj.
3. sg., Impf.
root
tad aṇḍam abhavaddhaimaṃ sahasrāṃśusamaprabham / (9.1) Par.?
tad
n.s.n.
aṇḍa
n.s.n.
bhū
3. sg., Impf.
root
∞ haima
n.s.n.
∞ sama
comp.
∞ prabhā.
n.s.n.
tasmiñ jajñe svayaṃ brahmā sarvalokapitāmahaḥ // (9.2) Par.?
tad
l.s.n.
jan
3. sg., Perf.
root
svayam
indecl.
brahman
n.s.m.
sarva
comp.
∞ loka
comp.
∞ pitāmaha.
n.s.m.
āpo narā iti proktā āpo vai narasūnavaḥ / (10.1) Par.?
ap
n.p.f.
nara
n.p.m.
iti
indecl.
pravac
PPP, n.p.m.
root
ap
n.p.f.
vai
indecl.
nara
comp.
∞ sūnu.
n.p.m.
root
tā yad asyāyanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ // (10.2) Par.?
tad
n.p.f.
yat
indecl.
idam
g.s.m.
∞ ayana
n.s.n.
pūrva,
n.s.n.
tena
indecl.
smṛ.
PPP, n.s.m.
root
yat tat kāraṇam avyaktaṃ nityaṃ sadasadātmakam / (11.1) Par.?
yad
n.s.n.
tad
n.s.n.
kāraṇa
n.s.n.
← tad (11.2) [acl]
avyakta
n.s.n.
nitya
n.s.n.
as
Pre. ind., comp.
∞ asat
comp.
∞ ātmaka,
n.s.n.
tadvisṛṣṭaḥ sa puruṣo loke brahmeti kīrtyate // (11.2) Par.?
tad
comp.
→ kāraṇa (11.1) [acl:rel]
∞ visṛj
PPP, n.s.m.
tad
n.s.m.
puruṣa
n.s.m.
loka
l.s.m.
brahman
n.s.m.
∞ iti
indecl.
kīrtay.
3. sg., Ind. pass.
root
tasminn aṇḍe sa bhagavān uṣitvā parivatsaram / (12.1) Par.?
tad
l.s.m.
aṇḍa
l.s.m.
tad
n.s.m.
bhagavat
n.s.m.
vas
Abs., indecl.
← kṛ (12.2) [advcl]
parivatsara,
ac.s.m.
svayam evātmano dhyānāt tad aṇḍam akarod dvidhā // (12.2) Par.?
svayam
indecl.
eva
indecl.
∞ ātman
g.s.m.
dhyāna
ab.s.n.
tad
ac.s.n.
aṇḍa
ac.s.n.
kṛ
3. sg., Impf.
root
→ vas (12.1) [advcl:temp]
dvidhā.
indecl.
tābhyāṃ sa śakalābhyāṃ ca divaṃ bhūmiṃ ca nirmame / (13.1) Par.?
tad
ab.d.n.
tad
n.s.m.
śakala
ab.d.n.
ca
indecl.
div
ac.s.m.
bhūmi
ac.s.f.
ca
indecl.
nirmā
3. sg., Perf.
root
→ vyoman (13.2) [conj]
madhye vyoma diśaś cāṣṭāv apāṃ sthānaṃ ca śāśvatam // (13.2) Par.?
madhya
l.s.n.
vyoman
ac.s.n.
← nirmā (13.1) [conj]
diś
ac.p.f.
ca
indecl.
∞ aṣṭan
n.p.m.
ap
g.p.f.
sthāna
ac.s.n.
ca
indecl.
śāśvata.
ac.s.n.
udbabarhātmanaś caiva manaḥ sadasadātmakam / (14.1) Par.?
udbṛṃh
3. sg., Perf.
root
→ ahaṃkāra (14.2) [conj]
∞ ātman
ab.s.m.
ca
indecl.
∞ eva
indecl.
manas
ac.s.n.
as
Pre. ind., comp.
∞ asat
comp.
∞ ātmaka,
ac.s.n.
manasaś cāpy ahaṃkāram abhimantāram īśvaram // (14.2) Par.?
manas
ab.s.n.
ca
indecl.
∞ api
indecl.
ahaṃkāra
ac.s.m.
→ ātman (15.1) [conj]
→ triguṇa (15.1) [conj]
→ indriya (15.2) [conj]
← udbṛṃh (14.1) [conj]
abhimantṛ
ac.s.m.
īśvara,
ac.s.m.
mahāntam eva cātmānaṃ sarvāṇi triguṇāni ca / (15.1) Par.?
mahant
ac.s.m.
eva
indecl.
ca
indecl.
∞ ātman
ac.s.m.
← ahaṃkāra (14.2) [conj]
sarva
ac.p.n.
triguṇa
ac.p.n.
← ahaṃkāra (14.2) [conj]
ca,
indecl.
viṣayāṇāṃ grahītṝṇi śanaiḥ pañcendriyāṇi ca // (15.2) Par.?
viṣaya
g.p.m.
grahītṛ
ac.p.n.
śanais
indecl.
pañcan
ac.p.n.
∞ indriya
ac.p.n.
← ahaṃkāra (14.2) [conj]
ca.
indecl.
teṣāṃ tv avayavān sūkṣmān ṣaṇṇām apy amitaujasām / (16.1) Par.?
tad
g.p.n.
tu
indecl.
← saṃniveśay (16.2) [discourse]
avayava
ac.p.m.
← saṃniveśay (16.2) [obj]
sūkṣma
ac.p.m.
ṣaṣ
g.p.m.
api
indecl.
amita
comp.
∞ ojas
g.p.m.
saṃniveśyātmamātrāsu sarvabhūtāni nirmame // (16.2) Par.?
saṃniveśay
Abs., indecl.
→ avayava (16.1) [obj]
→ tu (16.1) [discourse]
∞ ātman
comp.
∞ mātrā
l.p.f.
sarva
comp.
∞ bhūta
ac.p.n.
nirmā.
3. sg., Perf.
root
yan mūrtyavayavāḥ sūkṣmās tānīmāny āśrayanti ṣaṭ / (17.1) Par.?
yat
indecl.
mūrti
comp.
∞ avayava
n.p.m.
sūkṣma,
n.p.m.
tad
ac.p.n.
∞ idam
ac.p.n.
āśri
3. pl., Pre. ind.
← ah (17.2) [advcl]
ṣaṣ.
n.p.m.
tasmāt śarīram ity āhus tasya mūrtiṃ manīṣiṇaḥ // (17.2) Par.?
tasmāt
indecl.
śarīra
n.s.n.
iti
indecl.
ah
3. pl., Perf.
root
→ āśri (17.1) [advcl:caus]
tad
g.s.m.
mūrti
ac.s.f.
manīṣin.
n.p.m.
tad āviśanti bhūtāni mahānti saha karmabhiḥ / (18.1) Par.?
tad
ac.s.n.
āviś
3. pl., Pre. ind.
root
→ manas (18.2) [conj]
bhūta
n.p.n.
mahat
n.p.n.
saha
indecl.
karman,
i.p.n.
manaś cāvayavaiḥ sūkṣmaiḥ sarvabhūtakṛd avyayam // (18.2) Par.?
manas
n.s.n.
← āviś (18.1) [conj]
ca
indecl.
∞ avayava
i.p.m.
sūkṣma
i.p.m.
sarva
comp.
∞ bhūta
comp.
∞ kṛt
n.s.n.
avyaya.
n.s.n.
teṣām idaṃ tu saptānāṃ puruṣāṇāṃ mahaujasām / (19.1) Par.?
tad
g.p.m.
idam
n.s.n.
← sambhū (19.2) [nsubj]
tu
indecl.
← sambhū (19.2) [discourse]
saptan
g.p.m.
puruṣa
g.p.m.
← mātrā (19.2) [nmod]
mahat
comp.
∞ ojas
g.p.m.
sūkṣmābhyo mūrtimātrābhyaḥ sambhavaty avyayād vyayam // (19.2) Par.?
sūkṣma
ab.p.f.
mūrti
comp.
∞ mātrā
ab.p.f.
→ puruṣa (19.1) [nmod]
sambhū
3. sg., Pre. ind.
root
→ idam (19.1) [nsubj]
→ tu (19.1) [discourse]
avyaya
ab.s.n.
vyaya.
n.s.n.
ādyādyasya guṇaṃ tv eṣām avāpnoti paraḥ paraḥ / (20.1) Par.?
ādya
comp.
∞ ādya
g.s.m.
guṇa
ac.s.m.
tu
indecl.
idam
g.p.m.
avāp
3. sg., Pre. ind.
root
para
n.s.m.
para.
n.s.m.
yo yo yāvatithaś caiṣāṃ sa sa tāvadguṇaḥ smṛtaḥ // (20.2) Par.?
yad
n.s.m.
yad
n.s.m.
yāvatitha
n.s.m.
ca
indecl.
∞ idam,
g.p.m.
tad
n.s.m.
tad
n.s.m.
tāvat
comp.
∞ guṇa
n.s.m.
smṛ.
PPP, n.s.m.
root
sarveṣāṃ tu sa nāmāni karmāṇi ca pṛthak pṛthak / (21.1) Par.?
sarva
g.p.m.
tu
indecl.
← nirmā (21.2) [discourse]
tad
n.s.m.
nāman
ac.p.n.
→ saṃsthā (21.2) [conj]
← nirmā (21.2) [obj]
karman
ac.p.n.
ca
indecl.
pṛthak
indecl.
pṛthak
indecl.
vedaśabdebhya evādau pṛthak saṃsthāś ca nirmame // (21.2) Par.?
veda
comp.
∞ śabda
ab.p.m.
eva
indecl.
∞ ādi
l.s.m.
pṛthak
indecl.
saṃsthā
ac.p.f.
← nāman (21.1) [conj]
ca
indecl.
nirmā.
3. sg., Perf.
root
→ nāman (21.1) [obj]
→ tu (21.1) [discourse]
karmātmanāṃ ca devānāṃ so 'sṛjat prāṇināṃ prabhuḥ / (22.1) Par.?
karman
comp.
∞ ātman
g.p.m.
ca
indecl.
deva
g.p.m.
→ sādhya (22.2) [conj]
← gaṇa (22.2) [nmod]
tad
n.s.m.
sṛj
3. sg., Impf.
root
→ gaṇa (22.2) [obj]
prāṇin
g.p.m.
prabhu
n.s.m.
sādhyānāṃ ca gaṇaṃ sūkṣmaṃ yajñaṃ caiva sanātanam // (22.2) Par.?
sādhya
g.p.m.
← deva (22.1) [conj]
ca
indecl.
gaṇa
ac.s.m.
→ deva (22.1) [nmod]
← sṛj (22.1) [obj]
sūkṣma
ac.s.m.
yajña
ac.s.m.
ca
indecl.
∞ eva
indecl.
sanātana.
ac.s.m.
agnivāyuravibhyas tu trayaṃ brahma sanātanam / (23.1) Par.?
agni
comp.
∞ vāyu
comp.
∞ ravi
ab.p.m.
← duh (23.2) [obl]
tu
indecl.
← duh (23.2) [discourse]
traya
ac.s.n.
brahman
ac.s.n.
→ lakṣaṇa (23.2) [acl]
← duh (23.2) [obj]
sanātana
ac.s.n.
dudoha yajñasiddhyartham ṛgyajuḥsāmalakṣaṇam // (23.2) Par.?
duh
3. sg., Perf.
root
→ tu (23.1) [discourse]
→ ravi (23.1) [obl:source]
→ brahman (23.1) [obj]
yajña
comp.
∞ siddhi
comp.
∞ artha
ac.s.m.
ṛc
comp.
∞ yajus
comp.
∞ sāman
comp.
∞ lakṣaṇa,
ac.s.n.
← brahman (23.1) [acl]
kālaṃ kālavibhaktīś ca nakṣatrāṇi grahāṃs tathā / (24.1) Par.?
kāla
ac.s.m.
→ sarit (24.2) [conj]
→ sāgara (24.2) [conj]
→ śaila (24.2) [conj]
→ sama (24.2) [conj]
→ tapas (25.1) [conj]
→ vāc (25.1) [conj]
→ rati (25.1) [conj]
→ kāma (25.1) [conj]
→ krodha (25.1) [conj]
← sṛj (25.2) [dislocated]
kāla
comp.
∞ vibhakti
ac.p.f.
ca
indecl.
nakṣatra
ac.p.n.
graha
ac.p.m.
tathā
indecl.
saritaḥ sāgarānśailān samāni viṣamāni ca // (24.2) Par.?
sarit
ac.p.f.
← kāla (24.1) [conj]
sāgara
ac.p.m.
← kāla (24.1) [conj]
∞ śaila
ac.p.m.
← kāla (24.1) [conj]
sama
ac.p.n.
← kāla (24.1) [conj]
viṣama
ac.p.n.
ca
indecl.
tapo vācaṃ ratiṃ caiva kāmaṃ ca krodham eva ca / (25.1) Par.?
tapas
ac.s.n.
← kāla (24.1) [conj]
vāc
ac.s.f.
← kāla (24.1) [conj]
rati
ac.s.f.
← kāla (24.1) [conj]
ca
indecl.
∞ eva
indecl.
kāma
ac.s.m.
← kāla (24.1) [conj]
ca
indecl.
krodha
ac.s.m.
← kāla (24.1) [conj]
eva
indecl.
ca.
indecl.
sṛṣṭiṃ sasarja caivemāṃ sraṣṭum icchann imāḥ prajāḥ // (25.2) Par.?
sṛṣṭi
ac.s.f.
sṛj
3. sg., Perf.
root
→ kāla (24.1) [dislocated]
ca
indecl.
∞ eva
indecl.
∞ idam
ac.s.f.
sṛj
Inf., indecl.
iṣ
Pre. ind., n.s.m.
idam
ac.p.f.
prajā.
ac.p.f.
karmaṇāṃ ca vivekārthaṃ dharmādharmau vyavecayat / (26.1) Par.?
karman
g.p.n.
ca
indecl.
viveka
comp.
∞ artha
ac.s.m.
dharma
comp.
∞ adharma
ac.d.m.
vivecay.
3. sg., Impf.
root
→ yojay (26.2) [conj]
dvaṃdvair ayojayac cemāḥ sukhaduḥkhādibhiḥ prajāḥ // (26.2) Par.?
dvaṃdva
i.p.n.
yojay
3. sg., Impf.
← vivecay (26.1) [conj]
ca
indecl.
∞ idam
ac.p.f.
sukha
comp.
∞ duḥkha
comp.
∞ ādi
i.p.m.
prajā.
ac.p.f.
aṇvyo mātrā vināśinyo daśārdhānāṃ tu yāḥ smṛtāḥ / (27.1) Par.?
aṇu
n.p.f.
mātrā
n.p.f.
vināśin
n.p.f.
tu
indecl.
yad
n.p.f.
smṛ,
PPP, n.p.f.
← tad (27.2) [acl]
tābhiḥ sārdham idaṃ sarvaṃ sambhavaty anupūrvaśaḥ // (27.2) Par.?
tad
i.p.f.
→ smṛ (27.1) [acl:rel]
sārdham
indecl.
idam
n.s.n.
sarva
n.s.n.
sambhū
3. sg., Pre. ind.
root
yaṃ tu karmaṇi yasmin sa nyayuṅkta prathamaṃ prabhuḥ / (28.1) Par.?
yad
ac.s.m.
tu
indecl.
karman
l.s.n.
yad
l.s.m.
tad
n.s.m.
niyuj
3. sg., Impf.
← tad (28.2) [acl]
prathamam
indecl.
prabhu,
n.s.m.
sa tad eva svayaṃ bheje sṛjyamānaḥ punaḥ punaḥ // (28.2) Par.?
tad
n.s.m.
tad
ac.s.n.
→ niyuj (28.1) [acl:rel]
eva
indecl.
svayam
indecl.
bhaj
3. sg., Perf.
root
sṛj
Ind. pass., n.s.m.
punar
indecl.
punar.
indecl.
hiṃsrāhiṃsre mṛdukrūre dharmādharmāv ṛtānṛte / (29.1) Par.?
∞ ahiṃsra
n.d.n.
← yad (29.2) [nmod]
mṛdu
comp.
∞ krūra
n.d.n.
dharma
comp.
∞ adharma
n.d.m.
ṛta
comp.
∞ anṛta,
n.d.n.
yad yasya so 'dadhāt sarge tat tasya svayam āviśat // (29.2) Par.?
yad
ac.s.n.
→ ahiṃsra (29.1) [nmod:appos]
yad
g.s.m.
tad
n.s.m.
dhā
3. sg., Impf.
sarga,
l.s.m.
tad
n.s.n.
tad
g.s.m.
svayam
indecl.
āviś.
3. sg., Impf.
root
yathartuliṅgāny ṛtavaḥ svayam evartuparyaye / (30.1) Par.?
yathā
indecl.
← abhipad (30.2) [mark]
∞ ṛtu
comp.
∞ liṅga
ac.p.n.
→ sva (30.2) [det]
← abhipad (30.2) [obj]
ṛtu
n.p.m.
← abhipad (30.2) [nsubj]
svayam
indecl.
← abhipad (30.2) [advmod]
eva
indecl.
∞ ṛtu
comp.
∞ paryaya
l.s.m.
← abhipad (30.2) [obl]
svāni svāny abhipadyante tathā karmāṇi dehinaḥ // (30.2) Par.?
sva
ac.p.n.
← liṅga (30.1) [det]
sva
ac.p.n.
abhipad
3. pl., Pre. ind.
→ yathā (30.1) [mark]
→ liṅga (30.1) [obj]
→ ṛtu (30.1) [nsubj]
→ paryaya (30.1) [obl:temp]
→ svayam (30.1) [advmod]
tathā
indecl.
karman
ac.p.n.
dehin.
n.p.m.
root
lokānāṃ tu vivṛddhyarthaṃ mukhabāhūrupādataḥ / (31.1) Par.?
loka
g.p.m.
tu
indecl.
← nirvartay (31.2) [discourse]
∞ artha
ac.s.m.
← nirvartay (31.2) [advcl]
mukha
comp.
∞ bāhu
comp.
∞ ūru
comp.
∞ pāda
ab.s.m.
← nirvartay (31.2) [obl]
brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ śūdraṃ ca niravartayat // (31.2) Par.?
brāhmaṇa
ac.s.m.
kṣatriya
ac.s.m.
vaiśya
ac.s.m.
śūdra
ac.s.m.
ca
indecl.
nirvartay.
3. sg., Impf.
root
→ pāda (31.1) [obl:source]
→ artha (31.1) [advcl:fin]
→ tu (31.1) [discourse]
dvidhā kṛtvātmano deham ardhena puruṣo 'bhavat / (32.1) Par.?
dvidhā
indecl.
kṛ
Abs., indecl.
∞ ātman
g.s.m.
deha
ac.s.m.
ardha
i.s.n.
puruṣa
n.s.m.
bhū
3. sg., Impf.
root
→ nārī (32.2) [conj]
ardhena nārī tasyāṃ sa virājam asṛjat prabhuḥ // (32.2) Par.?
ardha
i.s.n.
nārī.
n.s.f.
← bhū (32.1) [conj]
tad
l.s.f.
tad
n.s.m.
virāj
ac.s.m.
sṛj
3. sg., Impf.
root
prabhu.
n.s.m.
tapas taptvāsṛjad yaṃ tu sa svayaṃ puruṣo virāṭ / (33.1) Par.?
tapas
ac.s.n.
tap
Abs., indecl.
∞ sṛj
3. sg., Impf.
yad
ac.s.m.
tu,
indecl.
tad
n.s.m.
svayam
indecl.
puruṣa
n.s.m.
root
virāj.
n.s.m.
taṃ māṃ vittāsya sarvasya sraṣṭāraṃ dvijasattamāḥ // (33.2) Par.?
tad
ac.s.m.
mad
ac.s.a.
vid
2. pl., Pre. imp.
root
∞ idam
g.s.n.
sarva
g.s.n.
sraṣṭṛ
ac.s.m.
ahaṃ prajāḥ sisṛkṣus tu tapas taptvā suduścaram / (34.1) Par.?
mad
n.s.a.
← sṛj (34.2) [nsubj]
prajā
ac.p.f.
sisṛkṣu
n.s.m.
← sṛj (34.2) [advcl]
tu,
indecl.
tapas
ac.s.n.
tap
Abs., indecl.
← sṛj (34.2) [advcl]
su
indecl.
∞ duścara,
ac.s.n.
patīn prajānām asṛjaṃ maharṣīn ādito daśa // (34.2) Par.?
pati
ac.p.m.
prajā
g.p.f.
sṛj
1. sg., Impf.
root
→ mad (34.1) [nsubj]
→ tap (34.1) [advcl:temp]
→ sisṛkṣu (34.1) [advcl:caus]
mahat
comp.
∞ ṛṣi
ac.p.m.
→ marīci (35.1) [nmod:appos]
āditas
indecl.
daśan
ac.s.n.
marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum / (35.1) Par.?
marīci
ac.s.m.
→ pracetas (35.2) [conj]
→ vasiṣṭha (35.2) [conj]
→ bhṛgu (35.2) [conj]
→ nārada (35.2) [conj]
← ṛṣi (34.2) [nmod]
atri
comp.
∞ aṅgiras
ac.d.m.
pulastya
ac.s.m.
pulaha
ac.s.m.
kratu
ac.s.m.
pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradam eva ca // (35.2) Par.?
pracetas
ac.s.m.
← marīci (35.1) [conj]
vasiṣṭha
ac.s.m.
← marīci (35.1) [conj]
ca
indecl.
bhṛgu
ac.s.m.
← marīci (35.1) [conj]
nārada
ac.s.m.
← marīci (35.1) [conj]
eva
indecl.
ca.
indecl.
ete manūṃs tu saptānyān asṛjan bhūritejasaḥ / (36.1) Par.?
etad
n.p.m.
manu
ac.p.m.
→ deva (36.2) [conj]
→ nikāya (36.2) [conj]
→ ṛṣi (36.2) [conj]
→ piśāca (37.1) [conj]
→ apsaras (37.1) [conj]
→ asura (37.1) [conj]
→ nāga (37.2) [conj]
→ sarpa (37.2) [conj]
→ suparṇa (37.2) [conj]
→ pṛthaggaṇa (37.2) [conj]
→ megha (38.1) [conj]
→ indradhanus (38.1) [conj]
→ ketu (38.2) [conj]
→ jyotis (38.2) [conj]
→ kiṃnara (39.1) [conj]
→ vānara (39.1) [conj]
→ matsya (39.1) [conj]
→ vihaṃgama (39.1) [conj]
→ maśaka (40.2) [conj]
→ sthāvara (40.2) [conj]
→ pataṃga (40.1) [conj]
→ matkuṇa (40.1) [conj]
→ paśu (39.2) [conj]
→ mṛga (39.2) [conj]
→ manuṣya (39.2) [conj]
→ vyāla (39.2) [conj]
tu
indecl.
saptan
ac.p.m.
∞ anya
ac.p.m.
sṛj
3. pl., Impf.
root
bhūri
comp.
∞ tejas
ac.p.m.
devān devanikāyāṃś ca maharṣīṃś cāmitaujasaḥ // (36.2) Par.?
deva
ac.p.m.
← manu (36.1) [conj]
deva
comp.
∞ nikāya
ac.p.m.
← manu (36.1) [conj]
ca
indecl.
mahat
comp.
∞ ṛṣi
ac.p.m.
← manu (36.1) [conj]
ca
indecl.
∞ amita
comp.
∞ ojas
ac.p.m.
yakṣarakṣaḥpiśācāṃś ca gandharvāpsaraso 'surān / (37.1) Par.?
yakṣa
comp.
∞ rakṣas
comp.
∞ piśāca
ac.p.m.
← manu (36.1) [conj]
ca
indecl.
∞ apsaras
ac.p.f.
← manu (36.1) [conj]
asura
ac.p.m.
← manu (36.1) [conj]
nāgān sarpān suparṇāṃś ca pitṝṇāṃ ca pṛthaggaṇam // (37.2) Par.?
nāga
ac.p.m.
← manu (36.1) [conj]
sarpa
ac.p.m.
← manu (36.1) [conj]
suparṇa
ac.p.m.
← manu (36.1) [conj]
ca
indecl.
pitṛ
g.p.m.
ca
indecl.
pṛthaggaṇa
ac.s.m.
← manu (36.1) [conj]
vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca / (38.1) Par.?
vidyut
g.s.n.
aśani
comp.
∞ megha
ac.p.m.
← manu (36.1) [conj]
ca
indecl.
rohita
comp.
∞ indradhanus
ac.p.n.
← manu (36.1) [conj]
ca
indecl.
ulkānirghātaketūṃś ca jyotīṃṣy uccāvacāni ca // (38.2) Par.?
ulkā
comp.
∞ nirghāta
comp.
∞ ketu
ac.p.m.
← manu (36.1) [conj]
ca
indecl.
jyotis
ac.p.n.
← manu (36.1) [conj]
uccāvaca
ac.p.n.
ca
indecl.
kiṃnarān vānarān matsyān vividhāṃś ca vihaṃgamān / (39.1) Par.?
kiṃnara
ac.p.m.
← manu (36.1) [conj]
vānara
ac.p.m.
← manu (36.1) [conj]
matsya
ac.p.m.
← manu (36.1) [conj]
vividha
ac.p.m.
ca
indecl.
vihaṃgama
ac.p.m.
← manu (36.1) [conj]
paśūn mṛgān manuṣyāṃś ca vyālāṃś cobhayatodataḥ // (39.2) Par.?
paśu
ac.p.m.
← manu (36.1) [conj]
mṛga
ac.p.m.
← manu (36.1) [conj]
manuṣya
ac.p.m.
← manu (36.1) [conj]
ca
indecl.
vyāla
ac.p.m.
← manu (36.1) [conj]
ca
indecl.
∞ ubhayatodat
ac.p.m.
kṛmikīṭapataṃgāṃś ca yūkāmakṣikamatkuṇam / (40.1) Par.?
kṛmi
comp.
∞ kīṭa
comp.
∞ pataṃga
ac.p.m.
← manu (36.1) [conj]
ca
indecl.
yūka
comp.
∞ makṣika
comp.
∞ matkuṇa
ac.s.m.
← manu (36.1) [conj]
sarvaṃ ca daṃśamaśakaṃ sthāvaraṃ ca pṛthagvidham // (40.2) Par.?
sarva
ac.s.m.
ca
indecl.
∞ maśaka
ac.s.m.
← manu (36.1) [conj]
sthāvara
ac.s.n.
← manu (36.1) [conj]
ca
indecl.
evam etair idaṃ sarvaṃ madniyogān mahātmabhiḥ / (41.1) Par.?
evam
indecl.
← sṛj (41.2) [advmod]
etad
i.p.m.
idam
n.s.n.
← jaṅgama (41.2) [det]
sarva
n.s.n.
← jaṅgama (41.2) [det]
mad
comp.
∞ niyoga
ab.s.m.
← sṛj (41.2) [obl]
mahātman
i.p.m.
← sṛj (41.2) [obl]
yathākarma tapoyogāt sṛṣṭaṃ sthāvarajaṅgamam // (41.2) Par.?
tapas
comp.
∞ yoga
ab.s.m.
sṛj
PPP, n.s.n.
root
→ mahātman (41.1) [obl:agent]
→ evam (41.1) [advmod]
→ niyoga (41.1) [obl]
∞ jaṅgama.
n.s.n.
→ idam (41.1) [det]
→ sarva (41.1) [det]
yeṣāṃ tu yādṛśaṃ karma bhūtānām iha kīrtitam / (42.1) Par.?
yad
g.p.m.
tu
indecl.
karman
n.s.n.
bhūta
g.p.n.
iha
indecl.
kīrtay,
PPP, n.s.n.
← tad (42.2) [acl]
tat tathā vo 'bhidhāsyāmi kramayogaṃ ca janmani // (42.2) Par.?
tad
ac.s.n.
→ kīrtay (42.1) [acl:rel]
tathā
indecl.
tvad
ac.p.a.
abhidhā
1. sg., Fut.
root
kramayoga
ac.s.m.
ca
indecl.
janman.
l.s.n.
paśavaś ca mṛgāś caiva vyālāś cobhayatodataḥ / (43.1) Par.?
paśu
n.p.m.
→ rakṣas (43.2) [conj]
→ piśāca (43.2) [conj]
→ manuṣya (43.2) [conj]
← ja (43.2) [nsubj]
ca
indecl.
mṛga
n.p.m.
ca
indecl.
∞ eva
indecl.
vyāla
n.p.m.
ca
indecl.
∞ ubhayatodat
n.p.m.
rakṣāṃsi ca piśācāś ca manuṣyāś ca jarāyujāḥ // (43.2) Par.?
rakṣas
n.p.n.
← paśu (43.1) [conj]
ca
indecl.
piśāca
n.p.m.
← paśu (43.1) [conj]
ca
indecl.
manuṣya
n.p.m.
← paśu (43.1) [conj]
ca
indecl.
jarāyu
comp.
∞ ja.
n.p.m.
root
→ paśu (43.1) [nsubj]
aṇḍajāḥ pakṣiṇaḥ sarpā nakrā matsyāś ca kacchapāḥ / (44.1) Par.?
∞ ja
n.p.m.
root
pakṣin
n.p.m.
→ ja (44.2) [conj]
sarpa
n.p.m.
nakra
n.p.m.
matsya
n.p.m.
ca
indecl.
kacchapa,
n.p.m.
yāni caivaṃprakārāṇi sthalajāny audakāni ca // (44.2) Par.?
yad
n.p.n.
ca
indecl.
∞ evam
indecl.
∞ prakāra
n.p.n.
sthala
comp.
∞ ja
n.p.n.
← pakṣin (44.1) [conj]
audaka
n.p.n.
ca.
indecl.
svedajaṃ daṃśamaśakaṃ yūkāmakṣikamatkuṇam / (45.1) Par.?
sveda
comp.
∞ ja
n.s.n.
root
∞ maśaka
n.s.n.
→ īdṛśa (45.2) [conj]
→ upajan (45.2) [conj]
yūka
comp.
∞ makṣika
comp.
∞ matkuṇa,
n.s.n.
ūṣmaṇaś copajāyante yac cānyat kiṃcid īdṛśam // (45.2) Par.?
ūṣman
ab.s.m.
ca
indecl.
∞ upajan
3. pl., Pre. ind.
← maśaka (45.1) [conj]
yad
n.s.n.
ca
indecl.
∞ anya
n.s.n.
kaścit
n.s.n.
īdṛśa.
n.s.n.
← maśaka (45.1) [conj]
udbhijjāḥ sthāvarāḥ sarve bījakāṇḍaprarohiṇaḥ / (46.1) Par.?
udbhijja
n.p.m.
root
sthāvara
n.p.m.
sarva
n.p.m.
bīja
comp.
∞ kāṇḍa
comp.
∞ prarohin.
n.p.m.
oṣadhyaḥ phalapākāntā bahupuṣpaphalopagāḥ // (46.2) Par.?
oṣadhī
n.p.f.
root
phala
comp.
∞ pāka
comp.
∞ anta
n.p.f.
bahu
comp.
∞ puṣpa
comp.
∞ phala
comp.
∞ upaga.
n.p.m.
apuṣpāḥ phalavanto ye te vanaspatayaḥ smṛtāḥ / (47.1) Par.?
apuṣpa
n.p.m.
phalavat
n.p.m.
yad,
n.p.m.
tad
n.p.m.
vanaspati
n.p.m.
smṛ.
PPP, n.p.m.
root
puṣpiṇaḥ phalinaś caiva vṛkṣās tūbhayataḥ smṛtāḥ // (47.2) Par.?
puṣpin
n.p.m.
phalin
n.p.m.
ca
indecl.
∞ eva
indecl.
vṛkṣa
n.p.m.
tu
indecl.
∞ ubhayatas
indecl.
smṛ.
PPP, n.p.m.
root
gucchagulmaṃ tu vividhaṃ tathaiva tṛṇajātayaḥ / (48.1) Par.?
bījakāṇḍaruhāṇy eva pratānā vallya eva ca // (48.2) Par.?
tamasā bahurūpeṇa veṣṭitāḥ karmahetunā / (49.1) Par.?
antaḥsaṃjñā bhavanty ete sukhaduḥkhasamanvitāḥ // (49.2) Par.?
etadantās tu gatayo brahmādyāḥ samudāhṛtāḥ / (50.1) Par.?
ghore 'smin bhūtasaṃsāre nityaṃ satatayāyini // (50.2) Par.?
evaṃ sarvaṃ sa sṛṣṭvedaṃ māṃ cācintyaparākramaḥ / (51.1) Par.?
ātmany antardadhe bhūyaḥ kālaṃ kālena pīḍayan // (51.2) Par.?
yadā sa devo jāgarti tad evaṃ ceṣṭate jagat / (52.1) Par.?
yadā svapiti śāntātmā tadā sarvaṃ nimīlati // (52.2) Par.?
tasmin svapiti tu svasthe karmātmānaḥ śarīriṇaḥ / (53.1) Par.?
svakarmabhyo nivartante manaś ca glānim ṛcchati // (53.2) Par.?
yugapat tu pralīyante yadā tasmin mahātmani / (54.1) Par.?
tadāyaṃ sarvabhūtātmā sukhaṃ svapiti nirvṛtaḥ // (54.2) Par.?
tamo 'yaṃ tu samāśritya ciraṃ tiṣṭhati sendriyaḥ / (55.1) Par.?
na ca svaṃ kurute karma tadotkrāmati mūrtitaḥ // (55.2) Par.?
yadāṇumātriko bhūtvā bījaṃ sthāsnu cariṣṇu ca / (56.1) Par.?
samāviśati saṃsṛṣṭas tadā mūrtiṃ vimuñcati // (56.2) Par.?
evaṃ sa jāgratsvapnābhyām idaṃ sarvaṃ carācaram / (57.1) Par.?
saṃjīvayati cājasraṃ pramāpayati cāvyayaḥ // (57.2) Par.?
idaṃ śāstraṃ tu kṛtvāsau mām eva svayam āditaḥ / (58.1) Par.?
vidhivad grāhayāmāsa marīcyādīṃs tv ahaṃ munīn // (58.2) Par.?
etad vo 'yaṃ bhṛguḥ śāstraṃ śrāvayiṣyaty aśeṣataḥ / (59.1) Par.?
etaddhi matto 'dhijage sarvam eṣo 'khilaṃ muniḥ // (59.2) Par.?
tatas tathā sa tenokto maharṣimanunā bhṛguḥ / (60.1) Par.?
tān abravīd ṛṣīn sarvān prītātmā śrūyatām iti // (60.2) Par.?
svāyambhuvasyāsya manoḥ ṣaḍvaṃśyā manavo 'pare / (61.1) Par.?
sṛṣṭavantaḥ prajāḥ svāḥ svā mahātmāno mahaujasaḥ // (61.2) Par.?
svārociṣaś cottamaś ca tāmaso raivatas tathā / (62.1) Par.?
cākṣuṣaś ca mahātejā vivasvatsuta eva ca // (62.2) Par.?
svāyambhuvādyāḥ saptaite manavo bhūritejasaḥ / (63.1) Par.?
sve sve 'ntare sarvam idam utpādyāpuś carācaram // (63.2) Par.?
nimeṣā daśa cāṣṭau ca kāṣṭhā triṃśat tu tāḥ kalā / (64.1) Par.?
triṃśat kalā muhūrtaḥ syād ahorātraṃ tu tāvataḥ // (64.2) Par.?
ahorātre vibhajate sūryo mānuṣadaivike / (65.1) Par.?
rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇām ahaḥ // (65.2) Par.?
pitrye rātryahanī māsaḥ pravibhāgas tu pakṣayoḥ / (66.1) Par.?
karmaceṣṭāsv ahaḥ kṛṣṇaḥ śuklaḥ svapnāya śarvarī // (66.2) Par.?
daive rātryahanī varṣaṃ pravibhāgas tayoḥ punaḥ / (67.1) Par.?
ahas tatrodagayanaṃ rātriḥ syād dakṣiṇāyanam // (67.2) Par.?
brāhmasya tu kṣapāhasya yat pramāṇaṃ samāsataḥ / (68.1) Par.?
ekaikaśo yugānāṃ tu kramaśas tan nibodhata // (68.2) Par.?
catvāry āhuḥ sahasrāṇi varṣāṇāṃ tat kṛtaṃ yugam / (69.1) Par.?
tasya tāvacchatī saṃdhyā saṃdhyāṃśaś ca tathāvidhaḥ // (69.2) Par.?
itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu / (70.1) Par.?
ekāpāyena vartante sahasrāṇi śatāni ca // (70.2) Par.?
human time => divine time
yad etat parisaṃkhyātam ādāv eva caturyugam / (71.1) Par.?
etad dvādaśasāhasraṃ devānāṃ yugam ucyate // (71.2) Par.?
daivikānāṃ yugānāṃ tu sahasraṃ parisaṃkhyayā / (72.1) Par.?
brāhmam ekam ahar jñeyaṃ tāvatīṃ rātrim eva ca // (72.2) Par.?
tad vai yugasahasrāntaṃ brāhmaṃ puṇyam ahar viduḥ / (73.1) Par.?
rātriṃ ca tāvatīm eva te 'horātravido janāḥ // (73.2) Par.?
tasya so 'harniśasyānte prasuptaḥ pratibudhyate / (74.1) Par.?
pratibuddhaś ca sṛjati manaḥ sadasadātmakam // (74.2) Par.?
origin of the world from manas
manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā / (75.1) Par.?
ākāśaṃ jāyate tasmāt tasya śabdaṃ guṇaṃ viduḥ // (75.2) Par.?
ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ / (76.1) Par.?
balavāñ jāyate vāyuḥ sa vai sparśaguṇo mataḥ // (76.2) Par.?
vāyor api vikurvāṇād virociṣṇu tamonudam / (77.1) Par.?
jyotir utpadyate bhāsvat tad rūpaguṇam ucyate // (77.2) Par.?
jyotiṣaś ca vikurvāṇād āpo rasaguṇāḥ smṛtāḥ / (78.1) Par.?
adbhyo gandhaguṇā bhūmir ity eṣā sṛṣṭir āditaḥ // (78.2) Par.?
manvantara (def.)
yat prāg dvādaśasāhasram uditaṃ daivikaṃ yugam / (79.1) Par.?
tad ekasaptatiguṇaṃ manvantaram ihocyate // (79.2) Par.?
manvantarāṇy asaṃkhyāni sargaḥ saṃhāra eva ca / (80.1) Par.?
krīḍann ivaitat kurute parameṣṭhī punaḥ punaḥ // (80.2) Par.?
caturyuga
catuṣpāt sakalo dharmaḥ satyaṃ caiva kṛte yuge / (81.1) Par.?
nādharmeṇāgamaḥ kaścin manuṣyān prativartate // (81.2) Par.?
itareṣv āgamād dharmaḥ pādaśas tv avaropitaḥ / (82.1) Par.?
caurikānṛtamāyābhir dharmaś cāpaiti pādaśaḥ // (82.2) Par.?
arogāḥ sarvasiddhārthāś caturvarṣaśatāyuṣaḥ / (83.1) Par.?
kṛte tretādiṣu hy eṣām āyur hrasati pādaśaḥ // (83.2) Par.?
vedoktam āyur martyānām āśiṣaś caiva karmaṇām / (84.1) Par.?
phalanty anuyugaṃ loke prabhāvaś ca śarīriṇām // (84.2) Par.?
anye kṛtayuge dharmās tretāyāṃ dvāpare 'pare / (85.1) Par.?
anye kaliyuge nṝṇāṃ yugahrāsānurūpataḥ // (85.2) Par.?
tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam ucyate / (86.1) Par.?
dvāpare yajñam evāhur dānam ekaṃ kalau yuge // (86.2) Par.?
svadharma of the four varṇas
sarvasyāsya tu sargasya guptyarthaṃ sa mahādyutiḥ / (87.1) Par.?
mukhabāhūrupajjānāṃ pṛthak karmāṇy akalpayat // (87.2) Par.?
adhyāpanam adhyayanaṃ yajanaṃ yājanaṃ tathā / (88.1) Par.?
dānaṃ pratigrahaṃ caiva brāhmaṇānām akalpayat // (88.2) Par.?
prajānāṃ rakṣaṇaṃ dānam ijyādhyayanam eva ca / (89.1) Par.?
viṣayeṣv aprasaktiś ca kṣatriyasya samāsataḥ // (89.2) Par.?
paśūnāṃ rakṣaṇaṃ dānam ijyādhyayanam eva ca / (90.1) Par.?
vaṇikpathaṃ kusīdaṃ ca vaiśyasya kṛṣim eva ca // (90.2) Par.?
ekam eva tu śūdrasya prabhuḥ karma samādiśat / (91.1) Par.?
eteṣām eva varṇānāṃ śuśrūṣām anasūyayā // (91.2) Par.?
ūrdhvaṃ nābher medhyataraḥ puruṣaḥ parikīrtitaḥ / (92.1) Par.?
tasmān medhyatamaṃ tv asya mukham uktaṃ svayambhuvā // (92.2) Par.?
uttamāṅgodbhavāj jyaiṣṭhyād brahmaṇaś caiva dhāraṇāt / (93.1) Par.?
sarvasyaivāsya sargasya dharmato brāhmaṇaḥ prabhuḥ // (93.2) Par.?
taṃ hi svayaṃbhūḥ svād āsyāt tapas taptvādito 'sṛjat / (94.1) Par.?
havyakavyābhivāhyāya sarvasyāsya ca guptaye // (94.2) Par.?
yasyāsyena sadāśnanti havyāni tridivaukasaḥ / (95.1) Par.?
kavyāni caiva pitaraḥ kiṃ bhūtam adhikaṃ tataḥ // (95.2) Par.?
bhūtānāṃ prāṇinaḥ śreṣṭhāḥ prāṇināṃ buddhijīvinaḥ / (96.1) Par.?
buddhimatsu narāḥ śreṣṭhā nareṣu brāhmaṇāḥ smṛtāḥ // (96.2) Par.?
brāhmaṇeṣu ca vidvāṃso vidvatsu kṛtabuddhayaḥ / (97.1) Par.?
kṛtabuddhiṣu kartāraḥ kartṛṣu brahmavedinaḥ // (97.2) Par.?
utpattir eva viprasya mūrtir dharmasya śāśvatī / (98.1) Par.?
sa hi dharmārtham utpanno brahmabhūyāya kalpate // (98.2) Par.?
brāhmaṇo jāyamāno hi pṛthivyām adhijāyate / (99.1) Par.?
īśvaraḥ sarvabhūtānāṃ dharmakośasya guptaye // (99.2) Par.?
sarvaṃ svaṃ brāhmaṇasyedaṃ yat kiṃcit jagatīgatam / (100.1) Par.?
śraiṣṭhyenābhijanenedaṃ sarvaṃ vai brāhmaṇo 'rhati // (100.2) Par.?
svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca / (101.1) Par.?
ānṛśaṃsyād brāhmaṇasya bhuñjate hītare janāḥ // (101.2) Par.?
tasya karmavivekārthaṃ śeṣāṇām anupūrvaśaḥ / (102.1) Par.?
svāyambhuvo manur dhīmān idaṃ śāstram akalpayat // (102.2) Par.?
viduṣā brāhmaṇenedam adhyetavyaṃ prayatnataḥ / (103.1) Par.?
śiṣyebhyaś ca pravaktavyaṃ samyaṅ nānyena kenacit // (103.2) Par.?
idaṃ śāstram adhīyāno brāhmaṇaḥ śaṃsitavrataḥ / (104.1) Par.?
manovāgdehajair nityaṃ karmadoṣair na lipyate // (104.2) Par.?
punāti paṅktiṃ vaṃśyāṃś ca saptasapta parāvarān / (105.1) Par.?
pṛthivīm api caivemāṃ kṛtsnām eko 'pi so 'rhati // (105.2) Par.?
idaṃ svastyayanaṃ śreṣṭham idaṃ buddhivivardhanam / (106.1) Par.?
idaṃ yaśasyam āyuṣyam idaṃ niḥśreyasaṃ param // (106.2) Par.?
asmin dharmo 'khilenokto guṇadoṣau ca karmaṇām / (107.1) Par.?
caturṇām api varṇānām ācāraś caiva śāśvataḥ // (107.2) Par.?
ācāraḥ paramo dharmaḥ śrutyuktaḥ smārta eva ca / (108.1) Par.?
tasmād asmin sadā yukto nityaṃ syād ātmavān dvijaḥ // (108.2) Par.?
ācārād vicyuto vipro na vedaphalam aśnute / (109.1) Par.?
ācāreṇa tu saṃyuktaḥ sampūrṇaphalabhāj bhavet // (109.2) Par.?
evam ācārato dṛṣṭvā dharmasya munayo gatim / (110.1) Par.?
sarvasya tapaso mūlam ācāraṃ jagṛhuḥ param // (110.2) Par.?
jagataś ca samutpattiṃ saṃskāravidhim eva ca / (111.1) Par.?
vratacaryopacāraṃ ca snānasya ca paraṃ vidhim // (111.2) Par.?
dārādhigamanaṃ caiva vivāhānāṃ ca lakṣaṇam / (112.1) Par.?
mahāyajñavidhānaṃ ca śrāddhakalpaṃ ca śāśvatam // (112.2) Par.?
vṛttīnāṃ lakṣaṇaṃ caiva snātakasya vratāni ca / (113.1) Par.?
bhakṣyābhakṣyaṃ ca śaucaṃ ca dravyāṇāṃ śuddhim eva ca // (113.2) Par.?
strīdharmayogaṃ tāpasyaṃ mokṣaṃ saṃnyāsam eva ca / (114.1) Par.?
rājñaś ca dharmam akhilaṃ kāryāṇāṃ ca vinirṇayam // (114.2) Par.?
sākṣipraśnavidhānaṃ ca dharmaṃ strīpuṃsayor api / (115.1) Par.?
vibhāgadharmaṃ dyūtaṃ ca kaṇṭakānāṃ ca śodhanam // (115.2) Par.?
vaiśyaśūdropacāraṃ ca saṃkīrṇānāṃ ca sambhavam / (116.1) Par.?
āpaddharmaṃ ca varṇānāṃ prāyaścittavidhiṃ tathā // (116.2) Par.?
saṃsāragamanaṃ caiva trividhaṃ karmasambhavam / (117.1) Par.?
niḥśreyasaṃ karmaṇāṃ ca guṇadoṣaparīkṣaṇam // (117.2) Par.?
deśadharmāñjātidharmān kuladharmāṃś ca śāśvatān / (118.1) Par.?
pāṣaṇḍagaṇadharmāṃś ca śāstre 'sminn uktavān manuḥ // (118.2) Par.?
yathedam uktavān śāstraṃ purā pṛṣṭo manur mayā / (119.1) Par.?
tathedaṃ yūyam apy adya matsakāśāt nibodhata // (119.2) Par.?
Duration=0.44378209114075 secs.