Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Hitopadeśa
Kālikāpurāṇa
Rājanighaṇṭu
Ānandakanda
Śyainikaśāstra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 1, 11, 6.1 yathā vāto yathā mano yathā patanti pakṣiṇaḥ /
AVŚ, 12, 1, 51.1 yāṃ dvipādaḥ pakṣiṇaḥ saṃpatanti haṃsāḥ suparṇāḥ śakunā vayāṃsi /
Baudhāyanadharmasūtra
BaudhDhS, 1, 12, 7.0 pakṣiṇas tittirikapotakapiñjalavārdhrāṇasamayūravāraṇā vāraṇavarjāḥ pañca viṣkirāḥ //
Bhāradvājagṛhyasūtra
BhārGS, 2, 30, 7.2 ye pakṣiṇaḥ prathayanti bibhyato nirṛtaiḥ saha /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 5.1 ye pakṣiṇaḥ patayanti bibhyato nirṛtaiḥ saha /
Buddhacarita
BCar, 1, 26.1 kalaṃ praṇeduḥ mṛgapakṣiṇaśca śāntāmbuvāhāḥ sarito babhūvuḥ /
BCar, 12, 121.1 tato yayur mudamatulāṃ divaukaso vavāśire na mṛgagaṇā na pakṣiṇaḥ /
Carakasaṃhitā
Ca, Sū., 13, 11.1 snehāśayāḥ sthāvarasaṃjñitāstathā syurjaṅgamā matsyamṛgāḥ sapakṣiṇaḥ /
Ca, Cik., 5, 164.1 prapurāṇāni dhānyāni jāṅgalā mṛgapakṣiṇaḥ /
Mahābhārata
MBh, 1, 68, 69.3 pakṣiṇaḥ puṇyavantaste sahitā dharmatastadā /
MBh, 1, 68, 69.6 jalārtham agnihotrasya gataṃ dṛṣṭvā tu pakṣiṇaḥ /
MBh, 1, 102, 3.1 vāhanāni prahṛṣṭāni muditā mṛgapakṣiṇaḥ /
MBh, 1, 111, 8.1 santi nityahimā deśā nirvṛkṣamṛgapakṣiṇaḥ /
MBh, 1, 138, 7.1 ghorā samabhavat saṃdhyā dāruṇā mṛgapakṣiṇaḥ /
MBh, 1, 148, 11.2 guṇair ete hi vāsyante kāmagāḥ pakṣiṇo yathā //
MBh, 1, 192, 7.100 anulomāśca no vātāḥ sarvato mṛgapakṣiṇaḥ /
MBh, 1, 219, 2.1 mṛgāśca mahiṣāścaiva śataśaḥ pakṣiṇastathā /
MBh, 1, 219, 28.2 ruruvur vāraṇāścaiva tathaiva mṛgapakṣiṇaḥ /
MBh, 1, 219, 28.4 apsu na vyacaraṃścaiva tathānye mṛgapakṣiṇaḥ /
MBh, 2, 38, 31.2 pakṣiṇaḥ śuśruvur bhīṣma satataṃ dharmavādinaḥ //
MBh, 2, 38, 33.2 samudrāmbhasyamodanta caranto bhīṣma pakṣiṇaḥ //
MBh, 2, 38, 37.1 tataḥ pratyakṣato dṛṣṭvā pakṣiṇaste samāgatāḥ /
MBh, 2, 38, 38.2 nihanyur bhīṣma saṃkruddhāḥ pakṣiṇastam ivāṇḍajam //
MBh, 2, 63, 22.3 taṃ rāsabhāḥ pratyabhāṣanta rājan samantataḥ pakṣiṇaścaiva raudrāḥ //
MBh, 3, 12, 10.1 tasya nādena saṃtrastāḥ pakṣiṇaḥ sarvatodiśam /
MBh, 3, 146, 50.2 vanāntaragatāḥ sarve vitresur mṛgapakṣiṇaḥ //
MBh, 3, 146, 73.1 tena śabdena bhīmasya vitresur mṛgapakṣiṇaḥ /
MBh, 3, 158, 31.1 te pakṣiṇa ivotpatya gireḥ śṛṅgaṃ mahājavāḥ /
MBh, 3, 186, 51.1 puruṣādāni sattvāni pakṣiṇo 'tha mṛgās tathā /
MBh, 3, 199, 5.1 oṣadhyo vīrudhaś cāpi paśavo mṛgapakṣiṇaḥ /
MBh, 3, 268, 18.2 caturṣvaṅgeṣu jagṛhuḥ śārdūlam iva pakṣiṇaḥ //
MBh, 3, 282, 18.2 yathā vadanti śāntāyāṃ diśi vai mṛgapakṣiṇaḥ /
MBh, 4, 31, 5.2 pakṣiṇaścāpatan bhūmau sainyena rajasāvṛtāḥ //
MBh, 5, 45, 9.2 te tatra pakṣiṇo bhūtvā prapatanti yathādiśam /
MBh, 5, 81, 24.1 pradakṣiṇānulomāśca maṅgalyā mṛgapakṣiṇaḥ /
MBh, 5, 95, 6.1 muhūrtamaraṇāstvanye mānuṣā mṛgapakṣiṇaḥ /
MBh, 5, 136, 20.1 jyotīṃṣi pratikūlāni dāruṇā mṛgapakṣiṇaḥ /
MBh, 6, 55, 85.1 nihatya sarvān dhṛtarāṣṭraputrāṃs tatpakṣiṇo ye ca narendramukhyāḥ /
MBh, 6, 95, 45.1 pakṣiṇaśca mahāghoraṃ vyāharanto vibabhramuḥ /
MBh, 7, 18, 24.2 praḍīnāḥ pakṣiṇaḥ kāle vṛkṣebhya iva māriṣa //
MBh, 7, 48, 51.2 sunanditāḥ prāṇabhṛtāṃ bhayaṃkarāḥ samānabhakṣāḥ śvasṛgālapakṣiṇaḥ //
MBh, 7, 51, 38.1 asurasuramanuṣyāḥ pakṣiṇo voragā vā pitṛrajanicarā vā brahmadevarṣayo vā /
MBh, 7, 68, 35.2 cyavamānānyadṛśyanta drumebhya iva pakṣiṇaḥ //
MBh, 7, 106, 40.2 nipetuḥ sarvato bhīmāḥ kūjanta iva pakṣiṇaḥ //
MBh, 7, 171, 21.1 pravavuśca śivā vātāḥ praśāntā mṛgapakṣiṇaḥ /
MBh, 7, 172, 18.1 pakṣiṇaḥ paśavo gāvo munayaścāpi suvratāḥ /
MBh, 8, 50, 44.1 bahavaḥ pakṣiṇo rājan puṃnāmānaḥ śubhāḥ śivāḥ /
MBh, 8, 65, 34.3 na pakṣiṇaḥ saṃpatanty antarikṣe kṣepīyasāstreṇa kṛte 'ndhakāre //
MBh, 9, 10, 16.1 mṛgāśca māhiṣāścāpi pakṣiṇaśca viśāṃ pate /
MBh, 11, 17, 13.2 tam adya pakṣavyajanair upavījanti pakṣiṇaḥ //
MBh, 12, 10, 23.1 neme mṛgāḥ svargajito na varāhā na pakṣiṇaḥ /
MBh, 12, 37, 19.1 kravyādāḥ pakṣiṇaḥ sarve catuṣpādāśca daṃṣṭriṇaḥ /
MBh, 12, 52, 25.2 śāntāyāṃ diśi śāntāśca prāvadanmṛgapakṣiṇaḥ //
MBh, 12, 106, 12.1 pakṣiṇo mṛgajātāni rasā gandhāḥ phalāni ca /
MBh, 12, 141, 21.1 pakṣiṇo vātavegena hatā līnāstadābhavan /
MBh, 12, 253, 29.1 tatastu kālasamaye babhūvuste 'tha pakṣiṇaḥ /
MBh, 14, 50, 19.1 manuṣyāḥ pitaro devāḥ paśavo mṛgapakṣiṇaḥ /
MBh, 14, 90, 32.2 taṃ taṃ devaṃ samuddiśya pakṣiṇaḥ paśavaśca ye //
MBh, 15, 9, 23.1 vānarāḥ pakṣiṇaścaiva ye manuṣyānukāriṇaḥ /
Manusmṛti
ManuS, 1, 44.1 aṇḍajāḥ pakṣiṇaḥ sarpā nakrā matsyāś ca kacchapāḥ /
ManuS, 5, 22.1 yajñārthaṃ brāhmaṇair vadhyāḥ praśastā mṛgapakṣiṇaḥ /
ManuS, 5, 40.1 oṣadhyaḥ paśavo vṛkṣās tiryañcaḥ pakṣiṇas tathā /
Rāmāyaṇa
Rām, Bā, 13, 24.1 uragāḥ pakṣiṇaś caiva yathāśāstraṃ pracoditāḥ /
Rām, Bā, 33, 15.1 niṣpandās taravaḥ sarve nilīnā mṛgapakṣiṇaḥ /
Rām, Bā, 54, 23.1 vasiṣṭhasya ca ye śiṣyās tathaiva mṛgapakṣiṇaḥ /
Rām, Bā, 73, 9.1 ghorāḥ sma pakṣiṇo vāco vyāharanti tatas tataḥ /
Rām, Bā, 73, 10.2 asaumyāḥ pakṣiṇo ghorā mṛgāś cāpi pradakṣiṇāḥ /
Rām, Ay, 30, 20.1 bilāni daṃṣṭriṇaḥ sarve sānūni mṛgapakṣiṇaḥ /
Rām, Ay, 40, 29.2 pakṣiṇo 'pi prayācante sarvabhūtānukampinam //
Rām, Ay, 85, 60.1 kuñjarāś ca kharoṣṭraś ca go'śvāś ca mṛgapakṣiṇaḥ /
Rām, Ār, 22, 5.2 visvarān vividhāṃś cakrur māṃsādā mṛgapakṣiṇaḥ //
Rām, Ār, 23, 6.1 yādṛśā iha kūjanti pakṣiṇo vanacāriṇaḥ /
Rām, Ār, 50, 4.2 dhāvanti nūnaṃ kākutstha madarthaṃ mṛgapakṣiṇaḥ //
Rām, Ār, 55, 11.1 taṃ dīnamānasaṃ dīnam āsedur mṛgapakṣiṇaḥ /
Rām, Ki, 13, 20.1 pakṣiṇo varjayanty etat tathānye vanacāriṇaḥ /
Rām, Ki, 47, 8.2 śārdūlāḥ pakṣiṇo vāpi ye cānye vanagocarāḥ //
Rām, Su, 1, 108.1 pūrvaṃ kṛtayuge tāta parvatāḥ pakṣiṇo 'bhavan /
Rām, Su, 7, 46.1 aparāsāṃ ca vaidūryāḥ kādambā iva pakṣiṇaḥ /
Rām, Su, 40, 2.1 vidrutāśca bhayatrastā vinedur mṛgapakṣiṇaḥ /
Rām, Yu, 18, 33.1 yasya bhāsā sadā bhānti tadvarṇā mṛgapakṣiṇaḥ /
Rām, Yu, 45, 18.2 adya tṛpyantu māṃsena pakṣiṇaḥ kānanaukasām //
Agnipurāṇa
AgniPur, 19, 17.1 daṃṣṭriṇaḥ krodhavaśajā dharotthāḥ pakṣiṇo jale /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 23.2 puṃsaṃjñāḥ pakṣiṇo vāmāḥ strīsaṃjñā dakṣiṇāḥ śubhāḥ //
AHS, Cikitsitasthāna, 22, 57.1 kaphāvṛte yavānnāni jāṅgalā mṛgapakṣiṇaḥ /
Bodhicaryāvatāra
BoCA, 6, 46.1 asipattravanaṃ yadvadyathā nārakapakṣiṇaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 34.1 yāvad antaḥpurāṭavyau yāvac ca gṛhapakṣiṇaḥ /
Divyāvadāna
Divyāv, 8, 269.0 yena khalu tena dhūmena mṛgā vā pakṣiṇo vā spṛśyante pañcatvamāpadyante //
Divyāv, 17, 192.1 tatra vanakhaṇḍe prabhūtāḥ pakṣiṇo mṛgāśca prativasanti //
Divyāv, 17, 194.1 te ca pakṣiṇo 'vatīryamāṇā avatīryamāṇāḥ śabdaṃ kurvanti //
Harivaṃśa
HV, 3, 91.1 sthalajāḥ pakṣiṇo 'bjās ca dharāyāḥ prasavaḥ smṛtaḥ /
Kāvyālaṃkāra
KāvyAl, 2, 87.1 gato'stamarko bhātīnduryānti vāsāya pakṣiṇaḥ /
Kūrmapurāṇa
KūPur, 1, 29, 32.1 kīṭāḥ pipīlikāścaiva ye cānye mṛgapakṣiṇaḥ /
Liṅgapurāṇa
LiPur, 2, 46, 20.1 viśvedevāśca sādhyāśca paśavaḥ pakṣiṇo mṛgāḥ /
Matsyapurāṇa
MPur, 39, 20.1 catuṣpadā dvipadāḥ pakṣiṇaśca tathābhūtā garbhabhūtā bhavanti /
MPur, 135, 31.2 bhaṭavarmeṣu viviśustaḍāgānīva pakṣiṇaḥ //
MPur, 138, 8.2 śaṃsanta iva nāgendrā bhramanta eva pakṣiṇaḥ /
MPur, 144, 80.1 atha dīrgheṇa kālena pakṣiṇaḥ paśavastathā /
MPur, 145, 17.2 gāvo'jāśvāśca vijñeyā hastinaḥ pakṣiṇo mṛgāḥ //
MPur, 146, 22.1 pakṣiṇo vinatāputrā garuḍapramukhāḥ smṛtāḥ /
MPur, 163, 47.1 āraṇyaiḥ saha saṃsṛṣṭā grāmyāśca mṛgapakṣiṇaḥ /
Suśrutasaṃhitā
Su, Cik., 30, 8.1 vrajanti pakṣiṇo yena jalalambāś ca toyadāḥ /
Tantrākhyāyikā
TAkhy, 2, 378.1 prāyeṇa pakṣiṇaḥ paśavaś ca bhayāhāramaithunamātravedino bhavanti ity adhigatam eva devena //
Viṣṇupurāṇa
ViPur, 1, 19, 68.1 pakṣiṇaḥ sthāvarāścaiva pipīlikasarīsṛpāḥ /
ViPur, 1, 21, 23.2 sthalajāḥ pakṣiṇo 'bjāś ca dāruṇāḥ piśitāśanāḥ //
ViPur, 2, 6, 34.1 sthāvarāḥ kṛmayo 'bjāśca pakṣiṇaḥ paśavo narāḥ /
Viṣṇusmṛti
ViSmṛ, 51, 63.1 oṣadhyaḥ paśavo vṛkṣās tiryañcaḥ pakṣiṇas tathā /
Garuḍapurāṇa
GarPur, 1, 60, 11.2 mṛgāhikapimārjāraśvānaḥ sūkarapakṣiṇaḥ //
Hitopadeśa
Hitop, 1, 3.4 tatra nānādigdeśād āgatya rātrau pakṣiṇo nivasanti /
Hitop, 1, 37.1 iti vicitya pakṣiṇaḥ sarve jālam ādāya utpatitāḥ /
Hitop, 1, 57.4 atha kṛpayā tajjīvanāya tadvṛkṣavāsinaḥ pakṣiṇaḥ svāhārāt kiṃcit kiṃcid uddhṛtya tasmai dadati tenāsau jīvati teṣāṃ śāvakarakṣāṃ ca karoti /
Hitop, 1, 59.3 yuṣmān dharmajñānaratāḥ premaviśvāsabhūmayaḥ iti pakṣiṇaḥ sarve sarvadā mamāgre prastuvanti ato bhavadbhyo vidyāvayovṛddhebhyo dharmaṃ śrotum ihāgataḥ /
Hitop, 3, 4.19 tato 'smadvacanam ākarṇya sarvapakṣiṇaḥ sakopā babhūvuḥ /
Hitop, 3, 6.4 tatra nirmitanīḍakoḍe pakṣiṇaḥ sukhena nivasanti /
Hitop, 3, 7.1 tacchrutvā vānarair jātāmarṣair ālocitamaho nirvātanīḍagarbhāvasthitāḥ sukhinaḥ pakṣiṇo 'smān nindanti /
Hitop, 3, 7.8 etacchrutvā te pakṣiṇo māṃ hantum udyatāḥ /
Hitop, 3, 15.1 mayoktam katham etat pakṣiṇaḥ kathayanti /
Hitop, 3, 24.15 ekadā bhagavato garuḍasya yātrāprasaṅgena sarve pakṣiṇaḥ samudratīraṃ gatāḥ /
Kālikāpurāṇa
KālPur, 55, 3.1 pakṣiṇaḥ kacchapā grāhāśchāgalāśca varāhakāḥ /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 8.2 svabhāvatastrayaḥ proktāḥ kramaśo mṛgapakṣiṇaḥ //
RājNigh, Māṃsādivarga, 9.2 evaṃ navavidhāḥ proktās ta eva mṛgapakṣiṇaḥ //
Ānandakanda
ĀK, 1, 20, 25.2 pakṣiṇo vṛṣabhā meṣāḥ kiṃ muktāstripurāmbike //
Śyainikaśāstra
Śyainikaśāstra, 3, 47.1 kuraṅgāṃśca kuraṅgāśca pakṣiṇaścāpi pakṣiṇaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 44.2 tṛṇavīrudhagulmādyās tiryañcaḥ pakṣiṇastathā /
SkPur (Rkh), Revākhaṇḍa, 44, 10.2 mṛtāstatraiva ye kecij jantavo bhuvi pakṣiṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 61.2 taṃ māṃsabhakṣaṇaṃ dṛṣṭvā pare pakṣiṇa āgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 10.2 manuṣyāḥ paśavaḥ kīṭāḥ pakṣiṇaḥ pādapāstathā //