Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8050
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
jāmadagnyavacaḥ śrutvā kaṇvo 'pi bhagavān ṛṣiḥ / (1.2) Par.?
duryodhanam idaṃ vākyam abravīt kurusaṃsadi // (1.3) Par.?
akṣayaścāvyayaścaiva brahmā lokapitāmahaḥ / (2.1) Par.?
tathaiva bhagavantau tau naranārāyaṇāv ṛṣī // (2.2) Par.?
ādityānāṃ hi sarveṣāṃ viṣṇur ekaḥ sanātanaḥ / (3.1) Par.?
ajayyaścāvyayaścaiva śāśvataḥ prabhur īśvaraḥ // (3.2) Par.?
nimittamaraṇāstvanye candrasūryau mahī jalam / (4.1) Par.?
vāyur agnistathākāśaṃ grahāstārāgaṇāstathā // (4.2) Par.?
te ca kṣayānte jagato hitvā lokatrayaṃ sadā / (5.1) Par.?
kṣayaṃ gacchanti vai sarve sṛjyante ca punaḥ punaḥ // (5.2) Par.?
muhūrtamaraṇāstvanye mānuṣā mṛgapakṣiṇaḥ / (6.1) Par.?
tiryagyonyaśca ye cānye jīvalokacarāḥ smṛtāḥ // (6.2) Par.?
bhūyiṣṭhena tu rājānaḥ śriyaṃ bhuktvāyuṣaḥ kṣaye / (7.1) Par.?
maraṇaṃ pratigacchanti bhoktuṃ sukṛtaduṣkṛtam // (7.2) Par.?
sa bhavān dharmaputreṇa śamaṃ kartum ihārhati / (8.1) Par.?
pāṇḍavāḥ kuravaścaiva pālayantu vasuṃdharām // (8.2) Par.?
balavān aham ityeva na mantavyaṃ suyodhana / (9.1) Par.?
balavanto hi balibhir dṛśyante puruṣarṣabha // (9.2) Par.?
na balaṃ balināṃ madhye balaṃ bhavati kaurava / (10.1) Par.?
balavanto hi te sarve pāṇḍavā devavikramāḥ // (10.2) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (11.1) Par.?
mātaler dātukāmasya kanyāṃ mṛgayato varam // (11.2) Par.?
matastrailokyarājasya mātalir nāma sārathiḥ / (12.1) Par.?
tasyaikaiva kule kanyā rūpato lokaviśrutā // (12.2) Par.?
guṇakeśīti vikhyātā nāmnā sā devarūpiṇī / (13.1) Par.?
śriyā ca vapuṣā caiva striyo 'nyāḥ sātiricyate // (13.2) Par.?
tasyāḥ pradānasamayaṃ mātaliḥ saha bhāryayā / (14.1) Par.?
jñātvā vimamṛśe rājaṃstatparaḥ paricintayan // (14.2) Par.?
dhik khalvalaghuśīlānām ucchritānāṃ yaśasvinām / (15.1) Par.?
narāṇām ṛddhasattvānāṃ kule kanyāprarohaṇam // (15.2) Par.?
mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate / (16.1) Par.?
kulatrayaṃ saṃśayitaṃ kurute kanyakā satām // (16.2) Par.?
devamānuṣalokau dvau mānasenaiva cakṣuṣā / (17.1) Par.?
avagāhyaiva vicitau na ca me rocate varaḥ // (17.2) Par.?
na devānnaiva ditijānna gandharvānna mānuṣān / (18.1) Par.?
arocayaṃ varakṛte tathaiva bahulān ṛṣīn // (18.2) Par.?
bhāryayā tu sa saṃmantrya saha rātrau sudharmayā / (19.1) Par.?
mātalir nāgalokāya cakāra gamane matim // (19.2) Par.?
na me devamanuṣyeṣu guṇakeśyāḥ samo varaḥ / (20.1) Par.?
rūpato dṛśyate kaścinnāgeṣu bhavitā dhruvam // (20.2) Par.?
ityāmantrya sudharmāṃ sa kṛtvā cābhipradakṣiṇam / (21.1) Par.?
kanyāṃ śirasyupāghrāya praviveśa mahītalam // (21.2) Par.?
Duration=0.085103034973145 secs.