Occurrences

Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Caurapañcaśikā
Haribhaktivilāsa
Janmamaraṇavicāra
Kokilasaṃdeśa

Kāṭhakagṛhyasūtra
KāṭhGS, 40, 18.1 pakṣmaguṇaṃ tilapeśalaṃ keśavāpāya prayacchati //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 9, 10.2 pakṣmāṇi godhūmaiḥ kuvalair utāni peśo na śukram asitaṃ vasāte //
MS, 3, 15, 1, 1.0 śādaṃ dadbhir avakān dantamūlair mṛdaṃ barsvai stegān daṃṣṭrābhyām avakrandena tālu vājaṃ hanubhyāṃ sarasvatyā agrajihvaṃ jihvāyā utsādam apa āsyena vṛṣaṇā āṇḍābhyām ādityāñ śmaśrubhiḥ panthāṃ bhrūbhyāṃ dyāvāpṛthivī vartobhyāṃ vidyutaṃ kanīnikābhyāṃ karṇābhyāṃ śrotre śrotrābhyāṃ karṇā avāryāṇi pakṣmāṇi pāryā ikṣavaḥ pāryāṇi pakṣmāṇy avāryā ikṣavaḥ //
MS, 3, 15, 1, 1.0 śādaṃ dadbhir avakān dantamūlair mṛdaṃ barsvai stegān daṃṣṭrābhyām avakrandena tālu vājaṃ hanubhyāṃ sarasvatyā agrajihvaṃ jihvāyā utsādam apa āsyena vṛṣaṇā āṇḍābhyām ādityāñ śmaśrubhiḥ panthāṃ bhrūbhyāṃ dyāvāpṛthivī vartobhyāṃ vidyutaṃ kanīnikābhyāṃ karṇābhyāṃ śrotre śrotrābhyāṃ karṇā avāryāṇi pakṣmāṇi pāryā ikṣavaḥ pāryāṇi pakṣmāṇy avāryā ikṣavaḥ //
Mānavagṛhyasūtra
MānGS, 1, 21, 12.1 varaṃ kartre dadāti pakṣmaguḍaṃ tilapiślaṃ ca keśavāpāya //
Taittirīyasaṃhitā
TS, 6, 2, 1, 44.0 prajāpater vā etāni pakṣmāṇi yad aśvavālā aikṣavī tiraścī //
Vārāhagṛhyasūtra
VārGS, 4, 23.0 pakṣmaguṇaṃ tilapiśitaṃ ca keśavāpāya prayacchati //
Vārāhaśrautasūtra
VārŚS, 3, 2, 7, 2.1 sīsena klībācchaṣpāni kṛṣṇena tasarapakṣmaṇā somavikrayiṇo vā krīṇāti //
Āpastambaśrautasūtra
ĀpŚS, 19, 5, 7.1 purastād eva kālāyasena kālānuśātanena kālena tasareṇa pakṣmaṇā vrīhiyavaśyāmākān krītvā kṣaume vāsasy upanaddhān vrīhīṃs tokmāni kurvanti /
Arthaśāstra
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
Carakasaṃhitā
Ca, Vim., 7, 10.3 teṣāṃ samutthānaṃ mṛjāvarjanaṃ sthānaṃ keśaśmaśrulomapakṣmavāsāṃsi saṃsthānamaṇavastilākṛtayo bahupādāśca varṇaḥ kṛṣṇaḥ śuklaśca nāmāni yūkāḥ pipīlikāśca prabhāvaḥ kaṇḍūjananaṃ koṭhapiḍakābhinirvartanaṃ ca cikitsitaṃ tu khalveṣāmapakarṣaṇaṃ malopaghātaḥ malakarāṇāṃ ca bhāvānāmanupasevanamiti //
Ca, Vim., 7, 11.1 śoṇitajānāṃ tu khalu kuṣṭhaiḥ samānaṃ samutthānaṃ sthānaṃ raktavāhinyo dhamanyaḥ saṃsthānamaṇavo vṛttāścāpādāśca sūkṣmatvāccaike bhavantyadṛśyāḥ varṇaḥ tāmraḥ nāmāni keśādā lomādā lomadvīpāḥ saurasā auḍumbarā jantumātaraśceti prabhāvaḥ keśaśmaśrunakhalomapakṣmāpadhvaṃsaḥ vraṇagatānāṃ ca harṣakaṇḍūtodasaṃsarpaṇāni ativṛddhānāṃ ca tvaksirāsnāyumāṃsataruṇāsthibhakṣaṇamiti cikitsitamapyeṣāṃ kuṣṭhaiḥ samānaṃ taduttarakālamupadekṣyāmaḥ //
Ca, Indr., 3, 6.1 tathāsyocchvāsamanyādantapakṣmacakṣuḥkeśalomodaranakhāṅgulīr ālakṣayet /
Ca, Indr., 3, 6.5 tasya cet pakṣmāṇi jaṭābaddhāni syuḥ parāsuriti vidyāt /
Ca, Indr., 8, 4.1 jaṭībhūtāni pakṣmāṇi dṛṣṭiścāpi nigṛhyate /
Ca, Indr., 12, 55.2 jaṭāḥ pakṣmasu jāyante sīmantāścāpi mūrdhani //
Lalitavistara
LalVis, 7, 97.9 gopakṣmanetraḥ /
Mahābhārata
MBh, 1, 203, 23.2 anyad añcitapakṣmāntaṃ dakṣiṇaṃ niḥsṛtaṃ mukham //
MBh, 3, 60, 32.1 arālapakṣmanayanāṃ tathā madhurabhāṣiṇīm /
MBh, 3, 252, 6.1 bālyāt prasuptasya mahābalasya siṃhasya pakṣmāṇi mukhāllunāsi /
MBh, 4, 8, 12.1 svarālapakṣmanayanā bimboṣṭhī tanumadhyamā /
MBh, 5, 88, 41.1 pakṣmasaṃpātaje kāle nakulena vinākṛtā /
MBh, 6, 55, 103.1 vyāviddhaniṣkāṅgadakuṇḍalaṃ taṃ rajovikīrṇāñcitapakṣmanetram /
MBh, 7, 78, 37.2 rajasā dhvastapakṣmāntaḥ prasvinnavadano bhṛśam //
MBh, 8, 51, 79.2 praviśārālapakṣmākṣi na santi patayas tava //
MBh, 12, 15, 26.2 pakṣmaṇo 'pi nipātena yeṣāṃ syāt skandhaparyayaḥ //
Rāmāyaṇa
Rām, Su, 13, 34.2 bāṣpāmbupratipūrṇena kṛṣṇavaktrākṣipakṣmaṇā /
Rām, Su, 27, 2.1 tasyāḥ śubhaṃ vāmam arālapakṣma rājīvṛtaṃ kṛṣṇaviśālaśuklam /
Rām, Su, 27, 7.1 tasyāḥ punar bimbaphalopamauṣṭhaṃ svakṣibhrukeśāntam arālapakṣma /
Amaruśataka
AmaruŚ, 1, 21.2 tayā pakṣmaprāntavrajapuṭaniruddhena sahasā prasādo bāṣpena stanataṭaviśīrṇena kathitaḥ //
AmaruŚ, 1, 45.2 tanvyā sarvamidaṃ svabhāvajamiti vyāhṛtya pakṣmāntaravyāpī bāṣpabharastayā calitayā niḥśvasya mukto'nyataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 11.1 dhyāmamaṇḍalatā vastre śadanaṃ tantupakṣmaṇām /
AHS, Sū., 24, 1.2 vātapittāture jihme śīrṇapakṣmāvilekṣaṇe //
AHS, Sū., 24, 6.2 ā pakṣmāgrād athonmeṣaṃ śanakais tasya kurvataḥ //
AHS, Śār., 3, 94.1 tanūni piṅgāni calāni caiṣāṃ tanvalpapakṣmāṇi himapriyāṇi /
AHS, Śār., 5, 8.1 kapotābhe alātābhe srute lulitapakṣmaṇī /
AHS, Nidānasthāna, 2, 29.1 sāśruṇī kaluṣe rakte bhugne lulitapakṣmaṇī /
AHS, Nidānasthāna, 12, 28.2 pakṣmavālaiḥ sahānnena bhuktair baddhāyane gude //
AHS, Utt., 4, 41.2 calannayanapakṣmāṇaṃ nidrāluṃ mandapāvakam //
AHS, Utt., 8, 8.2 karoti kaṇḍūṃ dāhaṃ ca pittaṃ pakṣmāntam āsthitam //
AHS, Utt., 8, 9.1 pakṣmaṇāṃ śātanaṃ cānu pakṣmaśātaṃ vadanti tam /
AHS, Utt., 9, 10.2 rukpakṣmavartmasadanasraṃsanānyatilekhanāt //
AHS, Utt., 9, 18.2 pakṣmaṇāṃ sadane sūcyā romakūpān vikuṭṭayet //
AHS, Utt., 9, 34.2 pakṣmarodhe pravṛddheṣu śuddhadehasya romasu //
AHS, Utt., 9, 35.1 utsṛjya dvau bhruvo 'dhastād bhāgau bhāgaṃ ca pakṣmataḥ /
AHS, Utt., 9, 40.2 saṃdaṃśenādhikaṃ pakṣma hṛtvā tasyāśrayaṃ dahet //
AHS, Utt., 10, 8.2 apāṅge vā kanīne vā kaṇḍūṣāpakṣmapoṭavān //
AHS, Utt., 16, 51.2 añjanaṃ pillabhaiṣajyaṃ pakṣmaṇāṃ ca prarohaṇam //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 113.1 śanakaiś ca sa niḥśvasya jihmasphuritapakṣmaṇī /
BKŚS, 25, 28.1 athāsau locanāntena bāṣpastimitapakṣmaṇā /
Daśakumāracarita
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 6, 164.1 so 'pi mukhopahitaśarāveṇa himaśiśirakaṇakarālitāruṇāyamānākṣipakṣmā dhārāravābhinanditaśravaṇaḥ sparśasukhodbhinnaromāñcakarkaśakapolaḥ pravālotpīḍaparimalaphullaghrāṇarandhro mādhuryaprakarṣāvarjitarasanendriyas tadacchaṃ pānīyamākaṇṭhaṃ papau //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 155.1 turagārūḍhaṃ ca taṃ prayāntaṃ sarasvatī suciramuttambhitapakṣmaṇā niścalatārakeṇa likhiteneva cakṣuṣā vyalokayat //
Kirātārjunīya
Kir, 8, 35.2 śiroruhāḥ svin natapakṣmasantater dvirephavṛndaṃ nu niśabdaniścalam //
Kumārasaṃbhava
KumSaṃ, 3, 47.2 netrair avispanditapakṣmamālair lakṣyīkṛtaghrāṇam adhomayūkhaiḥ //
KumSaṃ, 5, 24.1 sthitāḥ kṣaṇaṃ pakṣmasu tāḍitādharāḥ payodharotsedhanipātacūrṇitāḥ /
KumSaṃ, 5, 49.2 karoti lakṣyaṃ ciram asya cakṣuṣo na vaktram ātmīyam arālapakṣmaṇaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 149.1 kṣaṇaṃ darśanavighnāya pakṣmaspandāya kupyataḥ /
Meghadūta
Megh, Pūrvameghaḥ, 51.1 tām uttīrya vraja paricitabhrūlatāvibhramāṇāṃ pakṣmotkṣepād uparivilasatkṛṣṇaśāraprabhāṇām /
Megh, Uttarameghaḥ, 30.2 cakṣuḥ khedāt salilagurubhiḥ pakṣmabhiśchādayantīṃ sābhre 'hnīva sthalakamalinī na prabuddhāṃ na suptām //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 70.0 tasmāt sūkṣmair aṅgapavitraiḥ pakṣmacāmaratālavṛntair vastrāntarair vā muhurmuhur vigranthodakena vā //
Suśrutasaṃhitā
Su, Sū., 31, 10.2 lunanti cākṣipakṣmāṇi so 'cirād yāti mṛtyave //
Su, Śār., 3, 14.2 akṣipakṣmāṇi cāpyasyāḥ saṃmīlyante viśeṣataḥ //
Su, Utt., 1, 15.1 pakṣmavartmaśvetakṛṣṇadṛṣṭīnāṃ maṇḍalāni tu /
Su, Utt., 1, 16.1 pakṣmavartmagataḥ sandhir vartmaśuklagato 'paraḥ /
Su, Utt., 1, 39.2 asādhyāḥ sarvajā yāpyaḥ kācaḥ kopaśca pakṣmaṇaḥ //
Su, Utt., 2, 9.1 krimigranthirvartmanaḥ pakṣmaṇaś ca kaṇḍūṃ kuryuḥ krimayaḥ sandhijātāḥ /
Su, Utt., 3, 29.1 doṣāḥ pakṣmāśayagatāstīkṣṇāgrāṇi kharāṇi ca /
Su, Utt., 3, 29.2 nirvartayanti pakṣmāṇi tair ghuṣṭaṃ cākṣi dūyate //
Su, Utt., 3, 30.1 uddhṛtairuddhṛtaiḥ śāntiḥ pakṣmabhiścopajāyate /
Su, Utt., 6, 25.1 pakṣmadvayākṣibhruvam āśritastu yatrānilaḥ saṃcarati praduṣṭaḥ /
Su, Utt., 13, 13.1 vyāvartate yadā vartma pakṣma cāpi vimuhyati /
Su, Utt., 16, 3.1 yāpyastu yo vartmabhavo vikāraḥ pakṣmaprakopo 'bhihitaḥ purastāt /
Su, Utt., 16, 4.1 bhruvoradhastāt parimucya bhāgau pakṣmāśritaṃ caikamato 'vakṛntet /
Su, Utt., 16, 9.1 catvāra ete vidhayo vihantuṃ pakṣmoparodhaṃ pṛthageva śastāḥ /
Su, Utt., 18, 8.1 ā pakṣmāgrāttataḥ sthāpyaṃ pañca tadvākśatāni tu /
Su, Utt., 18, 17.2 śīrṇapakṣmāvilaṃ jihmaṃ rogakliṣṭaṃ ca yadbhṛśam //
Su, Utt., 27, 8.1 śūnākṣau kṣatajasagandhikaḥ stanadviḍ vakrāsyo hatacalitaikapakṣmanetraḥ /
Viṣṇupurāṇa
ViPur, 6, 5, 53.2 tantukāraṇapakṣmaughair āste kārpāsabījavat //
Śatakatraya
ŚTr, 2, 76.2 bhrūcāpākṛṣṭamuktāḥ śravaṇapathagatā nīlapakṣmāṇa ete yāvallīlāvatīnāṃ hṛdi na dhṛtimuṣo dṛṣṭibāṇāḥ patanti //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 30.1 dyaurakṣiṇī cakṣurabhūt pataṅgaḥ pakṣmāṇi viṣṇorahanī ubhe ca /
BhāgPur, 3, 1, 39.1 yamāv utasvit tanayau pṛthāyāḥ pārthair vṛtau pakṣmabhir akṣiṇīva /
Garuḍapurāṇa
GarPur, 1, 147, 14.1 sāśruṇī kaluṣe rakte bhugne lulitapakṣmaṇī /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 181.0 pakṣmajā pakṣmayūkā syātsūkṣmā ṣaṭcaraṇāpi sā //
Ānandakanda
ĀK, 1, 19, 8.1 dṛkpakṣmaṇoḥ parikṣepaḥ sa tu mātrā praśasyate /
Āryāsaptaśatī
Āsapt, 2, 217.1 gurupakṣma jāgarāruṇaghūrṇattāraṃ kathañcid api valate /
Śukasaptati
Śusa, 19, 2.13 bhrūcāpākṛṣṭamuktāḥ śravaṇapathajuṣo nīlapakṣmāṇa ete yāvallīlāvatīnāṃ na hṛdi dhṛtimuṣo dṛṣṭibāṇāḥ patanti //
Caurapañcaśikā
CauP, 1, 8.2 anyonyacañcupuṭacumbanalagnapakṣmayugmābhirāmanayanāṃ śayane smarāmi //
Haribhaktivilāsa
HBhVil, 5, 197.4 kuḍmalat mukulāyamānaṃ pakṣmalaṃ ca utkṛṣṭapakṣmayuktam akṣidvayasarasiruhaṃ yāsām //
Janmamaraṇavicāra
JanMVic, 1, 86.1 akṣipakṣmacatuṣkaṃ ca paddhastahṛdayāni tu /
Kokilasaṃdeśa
KokSam, 2, 27.1 pakṣmaspandaḥ samajani sakhe paśyatormāṃ yayoḥ prāṅniṣpatrākṛn mayi tu vidhinā tādṛśe dūranīte /