Occurrences

Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Trikāṇḍaśeṣa
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Maṇimāhātmya
Nighaṇṭuśeṣa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Mugdhāvabodhinī
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 2, 19.1 dadhitthabilvacāṅgerītakradāḍimasādhitā /
Ca, Sū., 2, 20.2 dāḍimāmlā hitā peyā pittaśleṣmātisāriṇām //
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 14.1 jambvāmrapallavamātuluṅgāmlabadaradāḍimayavayaṣṭikośīramṛllājā iti daśemāni chardinigrahaṇāni bhavanti nāgaradhanvayavāsakamustaparpaṭakacandanakirātatiktakaguḍūcīhrīveradhānyakapaṭolānīti daśemāni tṛṣṇānigrahaṇāni bhavanti śaṭīpuṣkaramūlabadarabījakaṇṭakārikābṛhatīvṛkṣaruhābhayāpippalīdurālabhākulīraśṛṅgya iti daśemāni hikkānigrahaṇāni bhavantīti trikaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 13, 84.2 dāḍimaṃ dadhi savyoṣaṃ rasasaṃyogasaṃgrahaḥ //
Ca, Sū., 23, 38.1 manthaḥ kharjūramṛdvīkāvṛkṣāmlāmlīkadāḍimaiḥ /
Ca, Sū., 26, 84.7 tathāmrāmrātakamātuluṅganikucakaramardamocadantaśaṭhabadarakośāmrabhavyajāmbavakapitthatintiḍīkapārāvatākṣoḍapanasanālikeradāḍimāmalakānyevaṃprakārāṇi cānyāni dravyāṇi sarvaṃ cāmlaṃ dravamadravaṃ ca payasā saha viruddham /
Ca, Sū., 27, 4.2 tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt //
Ca, Sū., 27, 150.1 snigdhoṣṇaṃ dāḍimaṃ hṛdyaṃ kaphapittavirodhi ca /
Ca, Sū., 27, 150.2 rūkṣāmlaṃ dāḍimaṃ yattu tatpittānilakopanam //
Ca, Sū., 27, 151.1 madhuraṃ pittanutteṣāṃ pūrvaṃ dāḍimamuttamam /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Vim., 8, 140.1 āmrāmrātakalakucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītakatintiṇḍīkadantaśaṭhairāvatakakośāmradhanvanānāṃ phalāni patrāṇi cāmrātakāśmantakacāṅgerīṇāṃ caturvidhānāṃ cāmlikānāṃ dvayośca kolayoścāmaśuṣkayordvayoścaiva śuṣkāmlikayorgrāmyāraṇyayoḥ āsavadravyāṇi ca surāsauvīrakatuṣodakamaireyamedakamadirāmadhuśuktaśīdhudadhidadhimaṇḍodaśviddhānyāmlādīni ca eṣāmevaṃvidhānāmanyeṣāṃ cāmlavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā dravaiḥ sthālyāmabhyāsicya sādhayitvopasaṃskṛtya yathāvattailavasāmajjalavaṇaphāṇitopahitaṃ sukhoṣṇaṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Cik., 3, 180.2 amlābhilāṣī tāmeva dāḍimāmlāṃ sanāgarām //
Ca, Cik., 4, 35.2 dāḍimāmalakairvidvānamlārthaṃ cānudāpayet //
Ca, Cik., 4, 95.1 śatāvarīdāḍimatintiḍīkaṃ kākolimede madhukaṃ vidārīm /
Ca, Cik., 4, 100.2 yavāsamūlāni palāṇḍumūlaṃ nasyaṃ tathā dāḍimapuṣpatoyam //
Ca, Cik., 5, 68.1 prasannayā vā kṣīrārthaṃ surayā dāḍimena vā /
Ca, Cik., 5, 69.1 hiṅgusauvarcalājājīviḍadāḍimadīpyakaiḥ /
Ca, Cik., 5, 72.1 sakolamūlakarasaṃ sakṣīradadhidāḍimam /
Ca, Cik., 5, 74.2 pippalyā picuradhyardho dāḍimāddvipalaṃ palaṃ /
Ca, Cik., 5, 77.1 koladāḍimagharmāmbusurāmaṇḍāmlakāñjikaiḥ /
Ca, Cik., 5, 80.1 dāḍimaṃ puṣkaraṃ dhānyamajājīṃ citrakaṃ vacām /
Ca, Cik., 5, 85.2 mātuluṅgaraso hiṅgu dāḍimaṃ biḍasaindhave /
Ca, Cik., 5, 87.1 sacavyapippalīmūlāmajagandhāṃ sadāḍimām /
Ca, Cik., 5, 133.2 kharjūrāmalakaṃ drākṣāṃ dāḍimaṃ saparūṣakam //
Ca, Cik., 5, 142.2 kaphagulmaṃ jayatyāśu sahiṅgubiḍadāḍimam //
Ca, Cik., 5, 166.1 bījapūrakahiṅgvamlavetasakṣāradāḍimaiḥ /
Ca, Cik., 2, 4, 12.2 ghṛtāḍhye gandhapiśune dadhidāḍimasārike //
Ca, Cik., 2, 4, 15.2 ghṛtāḍhye māhiṣarase dadhidāḍimasārike //
Mahābhārata
MBh, 3, 155, 40.2 ajātakāṃs tathā jīrān dāḍimān bījapūrakān //
MBh, 8, 16, 28.1 dantapūrṇaiḥ sarudhirair vaktrair dāḍimasaṃnibhaiḥ /
Amarakośa
AKośa, 2, 113.1 bakulo vañjulo 'śoke samau karakadāḍimau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 43.2 ghṛtadivyodakakṣīrakṣaudradāḍimasaindhavam //
AHS, Sū., 10, 26.1 dāḍimaṃ rajataṃ takraṃ cukraṃ pālevataṃ dadhi /
AHS, Sū., 10, 34.1 prāyo 'mlaṃ pittajananaṃ dāḍimāmalakād ṛte /
AHS, Sū., 15, 13.2 rājāhvaṃ dāḍimaṃ śākaṃ tṛṇmūtrāmayavātajit //
AHS, Sū., 29, 36.1 saindhavaṃ dāḍimaṃ dhātrī ghṛtaṃ taptahimaṃ jalam /
AHS, Śār., 1, 13.1 dhātakīpuṣpakhadiradāḍimārjunasādhitam /
AHS, Cikitsitasthāna, 1, 27.1 sasaindhavāṃ tathāmlārthī tāṃ pibet sahadāḍimām /
AHS, Cikitsitasthāna, 1, 76.2 vyāghrīparūṣatarkārīdrākṣāmalakadāḍimaiḥ //
AHS, Cikitsitasthāna, 1, 134.2 kapitthamātuluṅgāmlavidārīlodhradāḍimaiḥ //
AHS, Cikitsitasthāna, 2, 15.2 dāḍimāmalakāmlo vā mandāgnyamlābhilāṣiṇām //
AHS, Cikitsitasthāna, 2, 49.1 raso dāḍimapuṣpāṇām āmrāsthnaḥ śādvalasya vā /
AHS, Cikitsitasthāna, 3, 51.2 dve pale dāḍimād aṣṭau guḍād vyoṣāt palatrayam //
AHS, Cikitsitasthāna, 3, 52.2 guḍakṣāroṣaṇakaṇādāḍimaṃ śvāsakāsajit //
AHS, Cikitsitasthāna, 3, 60.1 ghṛtaprasthaṃ balāvyoṣaviḍaṅgaśaṭhidāḍimaiḥ /
AHS, Cikitsitasthāna, 3, 142.1 kuḍavāṃśāni vṛkṣāmlaṃ dāḍimaṃ pattram ārjakāt /
AHS, Cikitsitasthāna, 3, 145.1 tābhyāṃ dāḍimavṛkṣāmle dvir dviḥ sauvarcalāt palam /
AHS, Cikitsitasthāna, 3, 165.1 dviguṇe dāḍimarase siddhaṃ vā vyoṣasaṃyutam /
AHS, Cikitsitasthāna, 4, 27.2 anne ca yojayet kṣārahiṅgvājyaviḍadāḍimān //
AHS, Cikitsitasthāna, 5, 11.1 sadāḍimaṃ sāmalakaṃ snigdham ājaṃ rasaṃ pibet /
AHS, Cikitsitasthāna, 5, 55.2 yavānītintiḍīkāmlavetasauṣadhadāḍimam //
AHS, Cikitsitasthāna, 6, 8.1 vyoṣatrilavaṇāḍhyaṃ vā siddhaṃ vā dāḍimāmbunā /
AHS, Cikitsitasthāna, 6, 9.2 snigdhaṃ ca bhojanaṃ śuṇṭhīdadhidāḍimasādhitam //
AHS, Cikitsitasthāna, 6, 30.2 dāḍimaṃ kṛṣṇalavaṇaṃ śuṇṭhīhiṅgvamlavetasam //
AHS, Cikitsitasthāna, 7, 12.2 bījapūrakavṛkṣāmlakoladāḍimadīpyakaiḥ //
AHS, Cikitsitasthāna, 7, 16.2 svaraso dāḍimāt kvāthaḥ pañcamūlāt kanīyasaḥ //
AHS, Cikitsitasthāna, 7, 20.1 rasair dāḍimakharjūrabhavyadrākṣāparūṣajaiḥ /
AHS, Cikitsitasthāna, 7, 22.1 satīnamudgāmalakapaṭolīdāḍimai rasaiḥ /
AHS, Cikitsitasthāna, 7, 28.2 mustadāḍimalājāmbu jalaṃ vā parṇinīśṛtam //
AHS, Cikitsitasthāna, 7, 31.1 koladāḍimavṛkṣāmlacukrīkācukrikārasaḥ /
AHS, Cikitsitasthāna, 7, 37.2 sāmlavetasavṛkṣāmlapaṭolīvyoṣadāḍimaiḥ //
AHS, Cikitsitasthāna, 7, 102.1 siddhaṃ madhuravargeṇa rasā yūṣāḥ sadāḍimāḥ /
AHS, Cikitsitasthāna, 8, 60.2 dāḍimasvarasājājīyavānīguḍanāgaraiḥ //
AHS, Cikitsitasthāna, 8, 73.2 pippalīpippalīmūladhānakādāḍimair ghṛtam //
AHS, Cikitsitasthāna, 8, 82.1 dhanikāpañcakolābhyāṃ piṣṭābhyāṃ dāḍimāmbunā /
AHS, Cikitsitasthāna, 8, 103.1 dārvītvaṅnimbasevyāni tvacaṃ vā dāḍimodbhavām /
AHS, Cikitsitasthāna, 8, 109.2 lodhradvayaṃ mocarasaṃ balāṃ dāḍimajāṃ tvacam //
AHS, Cikitsitasthāna, 8, 117.2 sakesarair yavakṣāradāḍimasvarasena vā //
AHS, Cikitsitasthāna, 8, 146.1 palikaṃ ca sucūrṇitaṃ trijātatrikaṭugranthikadāḍimāśmabhedam /
AHS, Cikitsitasthāna, 9, 14.1 dāḍimāmlā hitā peyā kaphapitte samulbaṇe /
AHS, Cikitsitasthāna, 9, 19.2 kṣudhitaṃ bhojayed enaṃ dadhidāḍimasādhitaiḥ //
AHS, Cikitsitasthāna, 9, 24.2 dāḍimīśaṇakārpāsīśālmalīnāṃ ca pallavaiḥ //
AHS, Cikitsitasthāna, 9, 26.2 dāḍimaṃ dhātakī pāṭhā triphalā pañcakolakam //
AHS, Cikitsitasthāna, 9, 30.1 aikadhyaṃ yamake bhṛṣṭaṃ dadhidāḍimasārikam /
AHS, Cikitsitasthāna, 9, 34.1 paced dāḍimasārāmlaṃ sadhānyasnehanāgaram /
AHS, Cikitsitasthāna, 9, 50.1 dhānyoṣaṇaviḍājājīpañcakolakadāḍimaiḥ /
AHS, Cikitsitasthāna, 9, 63.2 nāgaraṃ dhātakīpuṣpaṃ dāḍimasya tvag utpalam //
AHS, Cikitsitasthāna, 9, 65.2 kaṭvaṅgavalkayaṣṭyāhvaphalinīdāḍimāṅkuraiḥ //
AHS, Cikitsitasthāna, 9, 66.1 peyāvilepīkhalakān kuryāt sadadhidāḍimān /
AHS, Cikitsitasthāna, 9, 111.2 vṛṣāmladhātakīkṛṣṇābilvadāḍimadīpyakaiḥ //
AHS, Cikitsitasthāna, 9, 114.2 palāni dāḍimād aṣṭau sitāyāścaikataḥ kṛtaḥ //
AHS, Cikitsitasthāna, 10, 9.2 varcasyāme sapravāhe pibed vā dāḍimāmbunā //
AHS, Cikitsitasthāna, 10, 15.2 koladāḍimatoye vā paraṃ pācanadīpanī //
AHS, Cikitsitasthāna, 10, 28.2 śuṣkamūlakakolāmlacukrikādāḍimasya ca //
AHS, Cikitsitasthāna, 14, 9.1 hiṅgusauvarcalavyoṣaviḍadāḍimadīpyakaiḥ /
AHS, Cikitsitasthāna, 14, 12.1 dāḍimān mūlakāt kolāt pacet sarpir nihanti tat /
AHS, Cikitsitasthāna, 14, 16.1 svarasair dāḍimāmrātamātuluṅgodbhavair yutam /
AHS, Cikitsitasthāna, 14, 18.2 nikumbhakumbhamūrvebhapippalīvelladāḍimaiḥ //
AHS, Cikitsitasthāna, 14, 23.2 pādaśeṣaṃ tadardhena dāḍimasvarasaṃ surām //
AHS, Cikitsitasthāna, 14, 26.2 prasannayā vā kṣīrārthaḥ surayā dāḍimena vā //
AHS, Cikitsitasthāna, 14, 29.2 koladāḍimagharmāmbutakramadyāmlakāñjikaiḥ //
AHS, Cikitsitasthāna, 14, 31.2 hiṅguvacāvijayāpaśugandhādāḍimadīpyakadhānyakapāṭhāḥ /
AHS, Cikitsitasthāna, 14, 40.2 mātuluṅgaraso hiṅgu dāḍimaṃ viḍasaindhavam //
AHS, Cikitsitasthāna, 14, 75.1 dhātrī parūṣakaṃ drākṣā kharjūraṃ dāḍimaṃ sitā /
AHS, Cikitsitasthāna, 14, 79.1 savyoṣakṣāralavaṇaṃ sahiṅguviḍadāḍimam /
AHS, Cikitsitasthāna, 14, 111.1 bījapūrakahiṅgvamlavetasakṣāradāḍimam /
AHS, Cikitsitasthāna, 15, 19.1 dadhimaṇḍena viṭsaṅge dāḍimāmbhobhirarśasaiḥ /
AHS, Cikitsitasthāna, 15, 23.2 dāḍimatriphalāmāṃsarasamūtrasukhodakaiḥ //
AHS, Cikitsitasthāna, 16, 2.1 dāḍimāt kuḍavo dhānyāt kuḍavārdhaṃ palaṃ palam /
AHS, Cikitsitasthāna, 16, 26.2 dāḍimāmbupayaḥpakṣirasatoyasurāsavān //
AHS, Cikitsitasthāna, 17, 11.2 maricaṃ dāḍimaṃ pāṭhāṃ dhānakām amlavetasam //
AHS, Cikitsitasthāna, 18, 28.1 mūlakānāṃ kulatthānāṃ yūṣaiḥ sakṣāradāḍimaiḥ /
AHS, Cikitsitasthāna, 21, 37.1 hiṅgu sauvarcalaṃ śuṇṭhī dāḍimaṃ sāmlavetasam /
AHS, Kalpasiddhisthāna, 2, 63.1 tvakkesarāmrātakadāḍimailāsitopalāmākṣikamātuluṅgaiḥ /
AHS, Kalpasiddhisthāna, 3, 15.1 pippalīdāḍimakṣārahiṅguśuṇṭhyamlavetasān /
AHS, Utt., 6, 27.2 bṛhatīkuṣṭhamañjiṣṭhānāgakesaradāḍimaiḥ //
AHS, Utt., 16, 63.1 śākaṃ caivaṃvidhaṃ māṃsaṃ jāṅgalaṃ dāḍimaṃ sitām /
AHS, Utt., 20, 3.2 yavagodhūmabhūyiṣṭhaṃ dadhidāḍimasārikam //
AHS, Utt., 22, 12.2 dāḍimatvagvarātārkṣyakāntājambvasthināgaraiḥ //
AHS, Utt., 34, 52.1 saurāṣṭrikādāḍimatvagudumbaraśalāṭubhiḥ /
AHS, Utt., 36, 62.1 ardhāṃśaṃ saurasaṃ pattraṃ kapitthaṃ bilvadāḍimam /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 13.2 dāḍimīmukulākāravibhaktadaśanacchadā //
Kātyāyanasmṛti
KātySmṛ, 1, 823.1 trapuṣe vāruke dve tu pañcāmraṃ pañcadāḍimam /
Kāvyālaṃkāra
KāvyAl, 4, 8.2 dāḍimāni daśāpūpāḥ ṣaḍityādi yathoditam //
Kāśikāvṛtti
Kūrmapurāṇa
KūPur, 2, 20, 38.1 āmrān pāne ratānikṣūn mṛdvīkāṃśca sadāḍimān /
Matsyapurāṇa
MPur, 96, 6.2 kāśmaraṃ dāḍimaṃ śaktyā kāladhautāni ṣoḍaśa //
MPur, 118, 18.1 raktaiḥ pālīvanaiḥ śvetairdāḍimaiścampakadrumaiḥ /
MPur, 154, 520.1 bhittayo dāḍimabhrāntyā pratibimbitamauktikāḥ /
MPur, 161, 64.1 kadambāścaiva bhavyāśca dāḍimā bījapūrakāḥ /
Suśrutasaṃhitā
Su, Sū., 19, 34.1 sadāḍimaiḥ sāmalakair ghṛtabhṛṣṭaiḥ sasaindhavaiḥ /
Su, Sū., 20, 5.1 ataḥ sarvaprāṇināmayamāhārārthaṃ varga upadiśyate tadyathā raktaśaliṣaṣṭikakaṅgukamukundakapāṇḍukapītakapramodakakālakāsanapuṣpakakardamakaśakunāhṛtasugandhakakalamanīvārakodravoddālakaśyāmākagodhūmaveṇuyavādaya eṇahariṇakuraṅgamṛgamātṛkāśvadaṃṣṭrākarālakrakarakapotalāvatittirikapiñjalavartīravartikādīnāṃ māṃsāni mudgavanamudgamakuṣṭhakalāyamasūramaṅgalyacaṇakahareṇvāḍhakīsatīnāḥ cillivāstukasuniṣaṇṇakajīvantītaṇḍulīyakamaṇḍūkaparṇyaḥ gavyaṃ ghṛtaṃ saindhavadāḍimāmalakamityeṣa vargaḥ sarvaprāṇināṃ sāmānyataḥ pathyatamaḥ //
Su, Sū., 38, 43.1 parūṣakadrākṣākaṭphaladāḍimarājādanakatakaphalaśākaphalāni triphalā ceti //
Su, Sū., 44, 20.1 bījāḍhyapathyākāśmaryadhātrīdāḍimakolajān /
Su, Sū., 46, 141.1 kaṣāyānurasaṃ teṣāṃ dāḍimaṃ nātipittalam /
Su, Sū., 46, 336.2 dhātrīdāḍimamamleṣu pippalī nāgaraṃ kaṭau //
Su, Sū., 46, 362.1 sa dāḍimayuto vṛṣyaḥ saṃskṛto doṣanāśanaḥ /
Su, Sū., 46, 368.1 sa tu dāḍimamṛdvīkāyuktaḥ syād rāgaṣāḍavaḥ /
Su, Sū., 46, 370.1 mṛdvīkādāḍimair yuktaḥ sa cāpyukto 'nilārdite /
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Śār., 2, 7.2 dhātakīpuṣpakhadiradāḍimārjunasādhitam //
Su, Cik., 5, 24.1 karṇaśūle tu śṛṅgaverarasaṃ tailamadhusaṃsṛṣṭaṃ saindhavopahitaṃ sukhoṣṇaṃ karṇe dadyāt ajāmūtramadhutailāni vā mātuluṅgadāḍimatintiḍīkasvarasamūtrasiddhaṃ tailaṃ śuktasurātakramūtralavaṇasiddhaṃ vā nāḍīsvedaiśca svedayet vātavyādhicikitsāṃ cāvekṣeta bhūyaścottare vakṣyāmaḥ //
Su, Cik., 5, 28.1 hiṅgutrikaṭuvacājamodādhānyājagandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavaviḍasauvarcalasvarjikāpippalīmūlāmlavetasaśaṭīpuṣkaramūlahapuṣācavyājājīpathyāś cūrṇayitvā mātuluṅgāmlena bahuśaḥ paribhāvyākṣamātrā guṭikāḥ kārayet tataḥ prātarekaikāṃ vātavikārī bhakṣayet eṣa yogaḥ kāsaśvāsagulmodarārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛcchraplīhārśastūnīpratūnīr apahanti //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 11, 10.1 tataḥ priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣvariṣṭānayaskṛtīrlehānāsavāṃś ca kurvīta śṛṅgāṭakagiloḍyabisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅkateṣu vā yavānnavikārāṃśca seveta yathoktakaṣāyasiddhāṃ yavāgūṃ cāsmai prayacchet kaṣāyāṇi vā pātum //
Su, Cik., 11, 10.1 tataḥ priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣvariṣṭānayaskṛtīrlehānāsavāṃś ca kurvīta śṛṅgāṭakagiloḍyabisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅkateṣu vā yavānnavikārāṃśca seveta yathoktakaṣāyasiddhāṃ yavāgūṃ cāsmai prayacchet kaṣāyāṇi vā pātum //
Su, Cik., 25, 43.1 harītakīcūrṇam ariṣṭapatraṃ cūtatvacaṃ dāḍimapuṣpavṛntam /
Su, Ka., 5, 77.1 deyo dvibhāgaḥ surasāchadasya kapitthabilvād api dāḍimācca /
Su, Ka., 6, 9.1 dāḍimaṃ mālatīpuṣpaṃ rajanyau sārive sthire /
Su, Ka., 7, 30.1 kapitthadāḍimatvak ca ślakṣṇapiṣṭāḥ pradāpayet /
Su, Utt., 12, 42.2 dāḍimārevatāśmantakolāmlaiśca sasaindhavām /
Su, Utt., 39, 138.2 dāḍimāmalamudgānāṃ yūṣaścānilapaittike //
Su, Utt., 39, 185.2 śarkarādāḍimābhyāṃ vā drākṣākharjūrayostathā //
Su, Utt., 39, 229.2 viḍaṅgatriphalāmustamañjiṣṭhādāḍimotpalaiḥ //
Su, Utt., 39, 236.2 tathā naladapadmānāṃ keśarair dāḍimasya ca //
Su, Utt., 39, 297.1 madhukaṃ rajanī mustaṃ dāḍimaṃ sāmlavetasam /
Su, Utt., 39, 303.1 vidārī dāḍimaṃ lodhraṃ dadhitthaṃ bījapūrakam /
Su, Utt., 39, 304.1 dāḍimasya sitāyāśca drākṣāmalakayostathā /
Su, Utt., 40, 41.2 aralutvak taindukī ca dāḍimī kauṭajī śamī //
Su, Utt., 40, 57.1 sabilvapippalīmūladāḍimair vā ruganvitaiḥ /
Su, Utt., 40, 69.2 śālmalīveṣṭako rodhraṃ vṛkṣadāḍimayostvacaḥ //
Su, Utt., 40, 79.1 sacavyapippalīmūlaṃ dāḍimair vā rugarditaḥ /
Su, Utt., 40, 92.1 aralutvak priyaṅguṃ ca madhukaṃ dāḍimāṅkurān /
Su, Utt., 40, 113.1 kapitthaśālmalīphañjīvaṭakārpāsadāḍimāḥ /
Su, Utt., 40, 136.1 bhojanārthaṃ pradātavyo dadhidāḍimasādhitaḥ /
Su, Utt., 40, 155.2 gajāśanākumbhikadāḍimānāṃ rasaiḥ kṛtā tailaghṛte sadadhni //
Su, Utt., 42, 25.1 citrakavyoṣasindhūtthapṛthvīkācavyadāḍimaiḥ /
Su, Utt., 42, 27.1 hiṅgusauvarcalājājīviḍadāḍimadīpyakaiḥ /
Su, Utt., 42, 29.1 viḍadāḍimasindhūtthahutabhugvyoṣajīrakaiḥ /
Su, Utt., 42, 32.1 vyoṣadāḍimavṛkṣāmlayavānīcavyasaindhavaiḥ /
Su, Utt., 42, 99.1 saha dāḍimasāreṇa vartiḥ kāryā bhiṣagjitā /
Su, Utt., 45, 17.1 hitaṃ ca śākaṃ ghṛtasaṃskṛtaṃ sadā tathaiva dhātrīphaladāḍimānvitam /
Su, Utt., 46, 16.1 siddhāni varge madhure payāṃsi sadāḍimā jāṅgalajā rasāśca /
Su, Utt., 46, 19.2 drākṣāsitādāḍimalājavanti śītāni nīlotpalapadmavanti //
Su, Utt., 47, 25.2 āmrātakāmraphaladāḍimamātuluṅgaiḥ kuryācchubhānyapi ca ṣāḍavapānakāni //
Su, Utt., 47, 34.2 kāśmaryadāruviḍadāḍimapippalīṣu drākṣānvitāsu kṛtamambuni pānakaṃ yat //
Su, Utt., 47, 39.1 hṛdyaiḥ khaḍairapi ca bhojanamatra śastaṃ drākṣākapitthaphaladāḍimapānakaṃ yat /
Su, Utt., 47, 41.2 āmrātabhavyakaramardakapitthakolavṛkṣāmlavetraphalajīrakadāḍimāni //
Su, Utt., 48, 16.2 vilobhanaṃ cātra hitaṃ vidheyaṃ syāddāḍimāmrātakamātuluṅgaiḥ //
Su, Utt., 58, 32.1 dāḍimāmlāṃ yutāṃ mukhyāmelājīrakanāgaraiḥ /
Su, Utt., 62, 22.1 viḍaṅgatriphalāmustamañjiṣṭhādāḍimotpalaiḥ /
Tantrākhyāyikā
TAkhy, 1, 224.1 ajasraṃ bhiṣagbhiḥ prayatnād auṣadhādyupakramād vātapittaśleṣmanirodhād anāmayatayā snigdhapeśaladravaiḥ sakhaṇḍaguḍadāḍimatrikaṭukapaṭubhiḥ sthalajajalajakhecarabalavatpradhānapiśitopabṛṃhitair āhārair upacitaṃ rudhiraṃ rasāyanam iva manye //
TAkhy, 2, 4.1 sa bhikṣāvelāyāṃ tasmān nagarāt tīrthabhūta iti brāhmaṇagṛhebhyaḥ sakhaṇḍaguḍadāḍimagarbhāṇāṃ snigdhadravapeśalānām annaviśeṣāṇāṃ bhikṣābhājanaṃ paripūrṇaṃ kṛtvā tam āvasatham avagamya yathāvidhi vratakālaṃ kṛtvā tatra śeṣam āpotake suguptaṃ kṛtvā nāgadantake sthāpayati //
TAkhy, 2, 351.1 māṃ cādareṇāṅgodvartanasnānabhojanadhūpālaṅkāravāsoviśeṣair bhojanaprakāraiś cāsaṃbhāvyaiḥ snigdhadravapeśalaiḥ sakhaṇḍaguḍadāḍimacāturjātakavimiśrair anyaiś ca bhojyair atarpayat //
Trikāṇḍaśeṣa
TriKŚ, 2, 57.2 aśokaḥ piṇḍapuṣpastu dāḍimaḥ phalaśāḍavaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 9.2 kapitthaṃ dāḍimaṃ cāmlaṃ grāhi nāmalakīphalam //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 7.0 madhurarasasyāpi vrīhervipāke'mlatvāt lavaṇasyāpi sauvarcalasya kaṭuvipākatvāt amlatiktoṣaṇānām api dāḍimapaṭolapippalīnāṃ madhuratvāt kaṣāyasyāpi kulatthasyāmlavipākatvāt prāyaśa ityuktam matāntarasaṃgrahārthaṃ ca //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 15.2 yatsvādur vrīhir amlatvaṃ na cāmlamapi dāḍimam //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 16.1 na ca taddāḍimādyeṣu ṣaḍevāto rasāḥ smṛtāḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 54.2 śukeṣṭaṃ dāḍimaṃ caiva raktabījaphalāhvayam //
Garuḍapurāṇa
GarPur, 1, 20, 11.2 tarjanyā vinyasetpiṇḍaṃ dāḍimīkusumaprabham //
GarPur, 1, 70, 7.2 bhrājiṣṇavo dāḍimabījavarṇāstathāpare kiṃśukapuṣpabhāsaḥ //
GarPur, 1, 169, 20.2 vātaghnaṃ dāḍimaṃ grāhi nāgaraṅgaphalaṃ guru //
Maṇimāhātmya
MaṇiMāh, 1, 55.1 dāḍimīpuṣpasaṃkāśaḥ kṛṣṇabinduvibhūṣitaḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 131.2 dāḍime kuṭṭimaḥ kīravallabhaḥ phalaṣāṇḍavaḥ //
Rasahṛdayatantra
RHT, 16, 4.1 dāḍimapalāśabandhukakusumarajanībhir aruṇasahitābhiśca /
Rasamañjarī
RMañj, 2, 22.1 pakvaṃ saṃjāyate bhasma dāḍimīkusumopamam /
RMañj, 6, 80.2 gandhānulepo himatoyapānaṃ dugdhaṃ ca deyaṃ śubhadāḍimaṃ ca //
RMañj, 6, 207.1 bhṛṅgarājarasaiḥ sapta bhāvanāścāmladāḍimaiḥ /
RMañj, 9, 55.1 hiṅguṃ ca śatavīryā ca dāḍimaṃ saindhavaṃ tathā /
Rasaprakāśasudhākara
RPSudh, 3, 54.1 taṃ kākamācyāḥ svarasena piṣṭvā tathā ca taṃ dāḍimabījatoyaiḥ /
Rasaratnasamuccaya
RRS, 5, 164.1 dāḍimasya mayūrasya rasena ca pṛthak pṛthak /
RRS, 5, 176.2 dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak //
RRS, 10, 77.2 cāṅgerī caṇakāmlaṃ ca amlīkaṃ koladāḍimam //
RRS, 10, 80.1 koladāḍimavṛkṣāmlacullikācukrikārasaḥ /
RRS, 11, 134.1 drākṣādāḍimakharjūrakadalīnāṃ phalaṃ bhajet /
RRS, 13, 7.1 mustādāḍimadūrvābhiḥ ketakīstanavāribhiḥ /
RRS, 15, 8.3 takreṇa dāḍimāmbhobhiḥ pakvakandena vātha tat //
RRS, 16, 13.1 puṭapakvasya bālasya dāḍimasya rasaiḥ śubhaiḥ /
Rasaratnākara
RRĀ, R.kh., 4, 36.2 tato bhinnastu saṃgrāhyo baddhaḥ syāddāḍimopamam /
RRĀ, Ras.kh., 5, 58.2 tripalaṃ triphalācūrṇaṃ dāḍimasya phalatvacaḥ //
RRĀ, Ras.kh., 7, 30.2 dāḍimasya tvacaścūrṇaṃ phalaṃ bhallātakākṣayoḥ //
RRĀ, Ras.kh., 8, 96.2 tatra dāḍimasampūrṇaṃ dṛśyate nandanaṃ vanam //
RRĀ, V.kh., 2, 12.2 mañjiṣṭhā kuṅkumaṃ lākṣā dāḍimaṃ raktacandanam //
RRĀ, V.kh., 3, 76.2 amlaparṇī devadālī dāḍimaṃ mātuluṅgakam //
RRĀ, V.kh., 14, 25.2 siddhabījamidaṃ khyātaṃ dāḍimīpuṣpavad bhavet //
Rasendracintāmaṇi
RCint, 5, 9.1 devadālyamlaparṇī vā nāgaraṃ vātha dāḍimam /
RCint, 6, 57.1 pariplutaṃ dāḍimapatravārā lauhaṃ rajaḥ svalpakaṭorikāyām /
RCint, 8, 87.2 nārikelaṃ ca kharjūraṃ dāḍimaṃ lavalīphalam //
Rasendracūḍāmaṇi
RCūM, 14, 151.2 dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak //
Rasendrasārasaṃgraha
RSS, 1, 103.1 cāṅgerī dāḍimaṃ caiva karamardaṃ tathaiva ca /
RSS, 1, 320.2 dāḍimasya ca patrāṇi śatapattrī punarnavā //
Rājanighaṇṭu
RājNigh, Āmr, 2.2 dāḍimaṃ tindukau cātho akṣoṭaḥ pīluko dvidhā //
RājNigh, Āmr, 73.1 dāḍimo dāḍimīsāraḥ kuṭṭimaḥ phalaṣāḍavaḥ /
RājNigh, Āmr, 75.1 dāḍimaṃ madhuram amlakaṣāyaṃ kāsavātakaphapittavināśi /
RājNigh, Āmr, 76.1 dāḍimaṃ dvividham īritam āryair amlam ekam aparaṃ madhuraṃ ca /
RājNigh, Miśrakādivarga, 34.1 koladāḍimavṛkṣāmlaṃ cullakī sāmlavetasā /
RājNigh, Miśrakādivarga, 64.1 drākṣādāḍimakharjūrakadalīśarkarānvitam /
RājNigh, Miśrakādivarga, 66.1 dāḍimaṃ kiṃśukaṃ lākṣā bandhūkaṃ ca niśāhvayam /
RājNigh, Ekārthādivarga, Ekārthavarga, 28.1 naṭaścāśokavṛkṣe syāddāḍime phalaṣāḍavaḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 56.2 tatproktaṃ kṛṣṇalavaṇaṃ dāḍime ca kapitthake //
Ānandakanda
ĀK, 1, 2, 11.2 dāḍimībījadaśanā kambugrīvonnatastanī //
ĀK, 1, 2, 26.1 nāraṅgadāḍimaḍahajambīraphalapūrake /
ĀK, 1, 6, 87.2 paṭolālābukadalīdhānyakekṣukadāḍimam //
ĀK, 1, 12, 111.1 nandanaṃ dṛśyate tatra dāḍimīvṛkṣasaṃkulam /
ĀK, 1, 16, 105.1 dvipalaṃ ca varācūrṇaṃ tripalaṃ dāḍimatvacaḥ /
ĀK, 1, 17, 34.2 madhvikṣudāḍimadrākṣāmocakharjūraśarkarāḥ //
ĀK, 1, 17, 84.2 dāḍimasya rasairvāpi tvabhīrośca rasaistathā //
ĀK, 1, 23, 171.1 pakvadāḍimabījābho baddho bhavati pāradaḥ /
ĀK, 2, 1, 31.2 devadālyamlaparṇī vā nāraṅgaṃ vātha dāḍimam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 14, 2.0 prabhāvaśabdo dravyadeśakālaiḥ pratyekaṃ yujyate tatra dravyaprabhāvād yathā somaguṇātirekān madhuraḥ ityādi deśaprabhāvād yathā himavati drākṣādāḍimādīni madhurāṇi bhavantyanyatrāmlānītyādi kālaprabhāvādyathā bālāmraṃ sakaṣāyaṃ taruṇamamlaṃ pakvaṃ madhuraṃ tathā hemante oṣadhyo madhurā varṣāsv amlā ityādi //
ĀVDīp zu Ca, Sū., 27, 165.2, 31.0 dāḍimaguṇe kaphapittāvirodhīti amladāḍimaṃ pittāvirodhi madhuraṃ tu kaphāvirodhi evaṃ ca tridoṣaharatvamasyopapannaṃ yad uktaṃ suśrute dvividhaṃ tattu vijñeyaṃ madhuraṃ cāmlameva ca //
ĀVDīp zu Ca, Cik., 2, 4, 14.2, 2.0 dadhidāḍimasārābhyāṃ saṃskṛtaṃ dadhidāḍimasārikam //
ĀVDīp zu Ca, Cik., 2, 4, 14.2, 2.0 dadhidāḍimasārābhyāṃ saṃskṛtaṃ dadhidāḍimasārikam //
ĀVDīp zu Ca, Cik., 2, 4, 14.2, 3.0 dāḍimasāraśca dāḍimarasaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 14.2, 3.0 dāḍimasāraśca dāḍimarasaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 18.2, 2.0 phalasārika iti dāḍimāmalakādiphalasārasaṃskṛtam //
Śāktavijñāna
ŚāktaVij, 1, 7.1 dāḍimīkusumaprakhyaṃ kandaṃ vai jātilohitam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 75.2 kharjūraṃ dāḍimaṃ drākṣām ikṣukhaṇḍāni cārayet //
ŚdhSaṃh, 2, 12, 80.2 nāsikādiṣu rakteṣu rasaṃ dāḍimapuṣpajam //
ŚdhSaṃh, 2, 12, 281.2 nirguṇḍīdāḍimatvagbhir bisabhṛṅgakuraṇṭakaiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 7.2 madhuramikṣuvikāraṃ drākṣā dāḍimakharjūrādikamapi sampradāyataḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
Abhinavacintāmaṇi
ACint, 1, 43.2 phalaṃ tu dāḍimādīnāṃ paṭolādeś chadas tathā //
ACint, 1, 45.2 drākṣābhāve tu kāśmīryaṃ vṛkṣāmlaṃ dāḍime 'sati //
ACint, 2, 11.1 amladāḍimatoyena gandhapādāṃśasaṃyutaḥ /
Bhāvaprakāśa
BhPr, 7, 3, 100.1 dāḍimasya dalaṃ piṣṭvā taccaturguṇavāriṇā /
Mugdhāvabodhinī
MuA zu RHT, 5, 7.2, 9.2 dāḍimaṃ kiṃśukaṃ caiva bandhūkaṃ ca kusumbhakam /
MuA zu RHT, 8, 13.2, 2.0 raktagaṇena dāḍimakiṃśukabandhūkādinā pūrvoktena galitaṃ yat paśujalaṃ gomūtraṃ tena bhāvitā yās tāpyagandhakamanaḥśilās tāsāṃ madhyād ekena tāpyena svarṇamākṣikena vā gandhakena vā śilayā vāpitamṛtaṃ sat kamalaṃ tāmraṃ rasaṃ rañjayati rāgaṃ dadātītyarthaḥ //
MuA zu RHT, 9, 11.2, 2.0 sasyakamapi capalamapi raktagaṇairdāḍimakiṃśukabandhūkādibhiḥ subhāvitaṃ kuryāt //
MuA zu RHT, 11, 7.2, 1.1 raktagaṇaṃ dāḍimakiṃśukādikaṃ vā pītagaṇaṃ yathā /
MuA zu RHT, 11, 10.2, 2.0 raktasneha iti raktagaṇo dāḍimakiṃśukādikaḥ snehaḥ kaṅguṇyādīnāṃ etairviśodhitāḥ paścānmṛtā ye dhātavo rasādayaśca rasoparasāstaiḥ sarveṣāṃ bījānāṃ pūrvoktānāṃ vāpaṃ kuru rase iti śeṣaḥ vā rakte raktavarṇe snehe snehavarge niṣekaṃ ca vidhānadvayamidam //
MuA zu RHT, 16, 5.2, 7.0 sāraṇatailavidhānāya raktavargamāha dāḍimetyādi //
MuA zu RHT, 16, 5.2, 8.0 dāḍimaṃ pratītaṃ palāśo brahmavṛkṣaḥ bandhūkapuṣpaṃ madhyāhnavikāśikusumaṃ rajanī haridrā etābhiḥ aruṇasahitābhiḥ aruṇaṃ āraktaṃ yaddravyaṃ kārpāsakusumādikaṃ tatsahitābhiḥ //
Rasasaṃketakalikā
RSK, 1, 31.1 raktavarṇaṃ bhavedbhasma dāḍimīkusumopamam /
Rasataraṅgiṇī
RTar, 2, 13.2 nāraṅgaṃ dāḍimaṃ caiva vṛkṣāmlaṃ bījapūrakam //
RTar, 2, 16.1 koladāḍimavṛkṣāmlacāṅgerīciñcikārasaiḥ /
Rasārṇavakalpa
RAK, 1, 375.1 dāḍimena samāyuktam atīsārapraṇāśanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 20.1 bakulaiḥ kovidāraiśca dāḍimairupaśobhitam /
SkPur (Rkh), Revākhaṇḍa, 46, 3.1 aśokairnālikeraiśca mātuliṅgaiḥ sadāḍimaiḥ /
SkPur (Rkh), Revākhaṇḍa, 52, 9.1 rājavṛkṣakapitthaiśca dāḍimair upaśobhitā /
Uḍḍāmareśvaratantra
UḍḍT, 11, 12.1 dāḍimaṃ pañcakolaṃ ca lohaṃ vajrorasaṃ ghṛtam /
UḍḍT, 15, 9.4 pañcadāḍime śikhare masiguṇite yaddhi bhavati tāvat guṭike vijānīyāt /
Yogaratnākara
YRā, Dh., 67.1 dāḍimīpatrajarasairlohacūrṇaṃ ca bhāvitam /
YRā, Dh., 286.2 drākṣādāḍimakharjūrakadalīnāṃ phalaṃ bhajet //
YRā, Dh., 365.2 śvetaḥ śaṅkhasadṛgrakto dāḍimābhaḥ prakīrtitaḥ //