Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Taittirīyabrāhmaṇa
Vasiṣṭhadharmasūtra
Ṛgveda
Ṛgvedavedāṅgajyotiṣa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Sūryasiddhānta
Sūryaśataka
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 2, 2, 24.0 jāto jāyate sudinatve ahnām iti //
AB, 2, 2, 24.0 jāto jāyate sudinatve ahnām iti //
Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 3.2 śuklapuṇyadinaṛkṣeṣu keśaśmaśrūṇi vāpayet //
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 3.1 jāto jāyate sudinatve ahnām /
TB, 3, 6, 1, 3.1 jāto jāyate sudinatve ahnām /
Vasiṣṭhadharmasūtra
VasDhS, 11, 21.1 śrāddhe nodvāsanīyāni ucchiṣṭāny ā dinakṣayāt /
Ṛgveda
ṚV, 3, 8, 5.1 jāto jāyate sudinatve ahnāṃ samarya ā vidathe vardhamānaḥ /
ṚV, 3, 8, 5.1 jāto jāyate sudinatve ahnāṃ samarya ā vidathe vardhamānaḥ /
ṚV, 3, 23, 4.1 ni tvā dadhe vara ā pṛthivyā iḍāyās pade sudinatve ahnām /
ṚV, 10, 70, 1.2 varṣman pṛthivyāḥ sudinatve ahnām ūrdhvo bhava sukrato devayajyā //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 1.2 dinartvayanamāsāṅgaṃ praṇamya śirasā śuciḥ //
Carakasaṃhitā
Ca, Cik., 3, 67.2 dinadvayaṃ yo viśramya pratyeti sa caturthakaḥ //
Mahābhārata
MBh, 1, 2, 27.3 duryodhanasya bhīmasya dinārdham abhavat tayoḥ //
MBh, 1, 61, 86.20 dinārdhena mahābāhuḥ pretarājapuraṃ prati /
MBh, 1, 61, 86.22 dinakṣaye mahābāhur mayā bhūyaḥ sameṣyati /
MBh, 3, 62, 33.1 taṃ mārgamāṇā bhartāraṃ dahyamānā dinakṣapāḥ /
MBh, 3, 225, 25.2 dhruvaṃ dinādau rajanīpraṇāśas tathā kṣapādau ca dinapraṇāśaḥ //
MBh, 3, 225, 25.2 dhruvaṃ dinādau rajanīpraṇāśas tathā kṣapādau ca dinapraṇāśaḥ //
MBh, 6, 2, 22.1 jvalitārkendunakṣatraṃ nirviśeṣadinakṣapam /
MBh, 7, 119, 12.1 tayor yuddham abhūd rājan dinārdhaṃ citram adbhutam /
MBh, 8, 67, 37.2 sahasraraśmir dinasaṃkṣaye yathā tathāpatat tasya śiro vasuṃdharām //
MBh, 12, 47, 42.1 yugeṣvāvartate yo 'ṃśair dinartvanayahāyanaiḥ /
MBh, 13, 42, 30.1 tasya cintayatastāta bahvyo dinaniśā yayuḥ /
MBh, 13, 43, 7.2 paśyanti ṛtavaścāpi tathā dinaniśe 'pyuta //
Manusmṛti
ManuS, 3, 277.1 yukṣu kurvan dinarkṣeṣu sarvān kāmān samaśnute /
Rāmāyaṇa
Rām, Yu, 5, 21.2 dinakṣayānmandavapur bhāskaro 'stam upāgamat //
Agnipurāṇa
AgniPur, 14, 18.1 śalyo dinārdhaṃ yuyudhe hy avadhīttaṃ yudhiṣṭhiraḥ /
AgniPur, 17, 2.1 brahmāvyaktaṃ sadāgre 'bhūt na khaṃ rātridinādikaṃ /
Amarakośa
AKośa, 1, 127.1 ghasro dināhanī vā tu klībe divasavāsarau /
AKośa, 1, 128.2 prabhātaṃ ca dinānte tu sāyaṃ saṃdhyā pitṛprasūḥ //
Amaruśataka
AmaruŚ, 1, 9.2 iti dinaśataprāpyaṃ deśaṃ priyasya yiyāsato harati gamanaṃ bālālāpaiḥ sabāṣpagalajjalaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 36.1 āyuṣkāmadinartvīhārogānutpādanadravāḥ /
AHS, Sū., 22, 27.2 śuddhāktasvinnadehasya dinānte gavyamāhiṣam //
AHS, Sū., 29, 32.1 tataḥ snehadinehoktaṃ tasyācāraṃ samādiśet /
AHS, Cikitsitasthāna, 1, 79.2 sajvaraṃ jvaramuktaṃ vā dinānte bhojayel laghu //
AHS, Utt., 24, 43.2 māṣakodravadhānyāmlair yavāgūṃstridinoṣitā //
AHS, Utt., 37, 60.2 dinārdhaṃ lakṣyate naiva daṃśo lūtāviṣodbhavaḥ //
Bodhicaryāvatāra
BoCA, 8, 73.1 keciddināntavyāpāraiḥ pariśrāntāḥ kukāminaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 17.1 ativāhya ca duḥkhena dinaśeṣaṃ samāsamam /
BKŚS, 5, 242.2 dinastokeṣu yāteṣu garbhaṃ ratnāvalī dadhau //
BKŚS, 10, 196.1 dinaśeṣam atiprerya kṣaṇadāṃ ca sajāgarā /
BKŚS, 11, 107.2 dinarajanīvihāraviparītam aham caritai rathacaraṇāhvayasya caritāni viḍambitavān //
BKŚS, 14, 4.2 yaḥ kuberādhikasvo 'pi niḥsva eva dinātyaye //
BKŚS, 18, 200.1 dinastokeṣu yāteṣu sārthena sahito mayā /
BKŚS, 18, 210.2 gahanāntaṃ dināntena vanāntagrāmam āsadam //
BKŚS, 18, 348.1 dināntakapiśāṅge ca divasāntadivākare /
BKŚS, 20, 433.1 dināntena ca nirgatya gahanād vindhyakānanāt /
BKŚS, 22, 213.2 yajñaguptagṛhaṃ gatvā dinaśeṣam ayāpayat //
BKŚS, 23, 6.2 dinaśeṣaṃ nayāmi sma gītiśrutivinodanaḥ //
Daśakumāracarita
DKCar, 1, 4, 2.2 mama purobhāge dinamadhyasaṃkucitasarvāvayavāṃ kūrmākṛtiṃ mānuṣacchāyāṃ nirīkṣyonmukho gaganatalānmahārayeṇa patantaṃ puruṣaṃ kaṃcid antarāla eva dayopanatahṛdayo 'ham avalambya śanairavanitale nikṣipya dūrāpātavītasaṃjñaṃ taṃ śiśiropacāreṇa vibodhya śokātirekeṇodgatabāṣpalocanaṃ taṃ bhṛgupatanakāraṇamapṛccham //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 60.0 ghanaśileṣṭakāchannachidrānanaṃ tattīradeśaṃ janair aśaṅkanīyaṃ niścitya dinādisnānanirṇiktagātraśca nakṣatrasaṃtānahārayaṣṭyagragrathitaratnam //
DKCar, 2, 7, 62.0 yāte ca dinatraye astagiriśikharagairikataṭasādhāraṇachāyatejasi //
Harivaṃśa
HV, 30, 26.2 muhūrtās tithayo māsā dinasaṃvatsarās tathā //
Kirātārjunīya
Kir, 1, 46.2 riputimiram udasyodīyamānaṃ dinādau dinakṛtam iva lakṣmīs tvāṃ samabhyetu bhūyaḥ //
Kir, 3, 25.1 niryāya vidyātha dinādiramyād bimbād ivārkasya mukhān maharṣeḥ /
Kir, 3, 50.2 tvāṃ dhūr iyaṃ yogyatayādhirūḍhā dīptyā dinaśrīr iva tigmaraśmim //
Kir, 9, 8.2 āyayāv aharidaśvavipāṇḍus tulyatāṃ dinamukhena dināntaḥ //
Kir, 9, 8.2 āyayāv aharidaśvavipāṇḍus tulyatāṃ dinamukhena dināntaḥ //
Kir, 16, 35.2 kṣayaṃ gatāyām iva yāmavatyāṃ punaḥ samīyāya dinaṃ dinaśrīḥ //
Kumārasaṃbhava
KumSaṃ, 8, 60.1 ruddhanirgamanam ā dinakṣayāt pūrvadṛṣṭatanucandrikāsmitam /
Kāmasūtra
KāSū, 7, 2, 16.0 tataḥ kaṣāyair ekadināntaritaṃ śodhanam //
Kāvyālaṃkāra
KāvyAl, 2, 47.2 jājvalyamānā iva vāridhārā dinārdhabhājaḥ pariveṣiṇo 'rkāt //
Kūrmapurāṇa
KūPur, 1, 20, 52.2 smaraṇādeva liṅgasya dinapāpaṃ praṇaśyati //
KūPur, 2, 23, 54.2 śūdre dinatrayaṃ proktaṃ prāṇāyāmaśataṃ punaḥ //
Liṅgapurāṇa
LiPur, 1, 29, 74.1 pakṣadvādaśakaṃ vāpi dinadvādaśakaṃ tu vā /
LiPur, 1, 56, 7.2 evamāpyāyitaṃ somaṃ śuklapakṣe dinakramāt //
LiPur, 1, 56, 12.2 evaṃ dinakramātpīte vibudhaistu niśākare //
LiPur, 1, 80, 50.2 dinadvādaśakaṃ vāpi kṛtvā tad vratam uttamam //
Matsyapurāṇa
MPur, 59, 14.3 kṣīreṇa bhojanaṃ dadyādyāvaddinacatuṣṭayam //
MPur, 69, 19.3 anyeṣvapi dinarkṣeṣu na śaktastvam upoṣitum //
MPur, 126, 65.2 evaṃ dinakramātpīte devaiścāpi niśākare //
MPur, 139, 28.2 svayaṃ drutaṃ yānti madābhibhūtāḥ kṣapā yathā cārkadināvasāne //
MPur, 154, 581.2 dināntānugato bhānuḥ svajanatvamapūrayat //
Meghadūta
Megh, Pūrvameghaḥ, 25.2 tvayy āsanne pariṇataphalaśyāmajambūvanāntāḥ sampatsyante katipayadinasthāyihaṃsā daśārṇāḥ //
Nāṭyaśāstra
NāṭŚ, 3, 18.1 dinānte dāruṇe ghore muhūrte yamadaivate /
Suśrutasaṃhitā
Su, Cik., 13, 10.2 tadbhāvitaṃ sāragaṇair hṛtadoṣo dinodaye //
Su, Cik., 37, 51.2 snehyo dinānte pānoktān doṣān parijihīrṣatā //
Su, Ka., 7, 57.2 dinatraye pañcame vā vidhireṣo 'rdhamātrayā //
Su, Utt., 17, 12.1 guḍikāñjanametadvā dinarātryandhayor hitam /
Su, Utt., 17, 37.2 subhāvitaṃ vā payasā dinatrayaṃ kācāpahaṃ śāstravidaḥ pracakṣate //
Sūryasiddhānta
SūrSiddh, 1, 49.2 labdhādhimāsakair yuktā dinīkṛtya dinānvitāḥ //
SūrSiddh, 1, 52.1 māsābdadinasaṃkhyāptaṃ dvitrighnaṃ rūpasaṃyutam /
SūrSiddh, 1, 53.1 yathā svabhagaṇābhyasto dinarāśiḥ kuvāsaraiḥ /
SūrSiddh, 2, 62.2 svāhorātracaturbhāge dinarātridale smṛte //
SūrSiddh, 2, 63.1 yāmyakrāntau viparyaste dviguṇe tu dinakṣape /
SūrSiddh, 2, 64.2 grahaliptābhabhogāptā bhāni bhuktyā dinādikam //
Sūryaśataka
SūryaŚ, 1, 8.2 śailānāṃ śekharatvaṃ śritaśikhariśikhāstanvate ye diśantu preṅkhantaḥ khe kharāṃśoḥ khacitadinamukhāste mayūkhāḥ sukhaṃ vaḥ //
SūryaŚ, 1, 15.2 ujjṛmbhāmbhojanetradyutini dinamukhe kiṃcidudbhidyamānā śmaśruśreṇīva bhāsāṃ diśatu daśaśatī śarma gharmatviṣo vaḥ //
Viṣṇupurāṇa
ViPur, 1, 5, 36.2 sā cotsṛṣṭābhavat saṃdhyā dinanaktāntarasthitā //
ViPur, 1, 15, 32.3 māsāś ca ṣaṭ tathaivānyat samatītaṃ dinatrayam //
ViPur, 1, 22, 77.1 kalākāṣṭhānimeṣādidinartvayanahāyanaiḥ /
ViPur, 2, 8, 46.1 dināderdīrghahrasvatvaṃ tadbhogenaiva jāyate /
ViPur, 3, 11, 99.1 dināntasaṃdhyāṃ sūryeṇa pūrvāmṛkṣairyutāṃ budhaḥ /
ViPur, 3, 11, 102.2 upatiṣṭhennaraḥ saṃdhyāmasvapaṃśca dināntajām //
ViPur, 3, 11, 107.1 dinātithau tu vimukhe gate yatpātakaṃ nṛpa /
ViPur, 3, 18, 102.2 yeṣāṃ saṃbhāṣaṇātpuṃsāṃ dinapuṇyaṃ praṇaśyati //
ViPur, 3, 18, 103.2 puṇyaṃ naśyati saṃbhāṣādeteṣāṃ taddinodbhavam //
ViPur, 4, 2, 76.1 anudinānurūḍhasnehaprasaraś ca sa tatrātīva mamatākṛṣṭahṛdayo 'bhavat //
ViPur, 4, 2, 77.2 apyetatputrān putrasamanvitān paśyeyam evamādimanorathān anudinakālasaṃpattivṛttim apekṣyaitat saṃcintayāmāsa /
ViPur, 4, 3, 35.1 tatra katipayadinābhyantare ca sahaiva tena gareṇātitejasvī bālako jajñe //
ViPur, 4, 6, 48.1 tayā saha sa cāvanipatir alakāyāṃ caitrarathādivaneṣvamalapadmakhaṇḍeṣu mānasādisaraḥsvatiramaṇīyeṣu ramamāṇa ekaṣaṣṭivarṣāṇyanudinapravardhamānapramodo 'nayat //
ViPur, 4, 6, 49.1 urvaśī ca tadupabhogāt pratidinapravardhamānānurāgā amaralokavāse 'pi na spṛhāṃ cakāra //
Viṣṇusmṛti
ViSmṛ, 22, 36.1 rātriśeṣe dinadvayena //
ViSmṛ, 22, 37.1 prabhāte dinatrayeṇa //
Yājñavalkyasmṛti
YāSmṛ, 3, 16.2 piṇḍayajñāvṛtā deyaṃ pretāyānnaṃ dinatrayam //
Śatakatraya
ŚTr, 2, 97.2 jātāḥ śīkaraśītalāś ca marutor atyantakhedacchido dhanyānāṃ bata durdinaṃ sudinatāṃ yāti priyāsaṅgame //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 1.2 dināntaramyo 'bhyupaśāntamanmatho nidāghakālo'yamupāgataḥ priye //
Abhidhānacintāmaṇi
AbhCint, 2, 11.1 divādināhardivasaprabhāvibhābhāsaḥ karaḥ syānmihiro virocanaḥ /
AbhCint, 2, 46.2 tridvyekagavyūtyucchrayāstridvyekadinabhojanāḥ //
AbhCint, 2, 54.1 dināvasānamutsūro vikālasabalī api /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 391.1 dināhanī vāsaraśca ghasro bhāskaravallabhaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 44.2 sarve babhūvuste tūṣṇīṃ vayāṃsīva dinātyaye //
BhāgPur, 3, 11, 28.2 kālenānugatāśeṣa āste tūṣṇīṃ dinātyaye //
Bhāratamañjarī
BhāMañj, 1, 929.1 tasyāṃ gatāyāṃ nṛpatinetrapadmadinaśriyi /
BhāMañj, 5, 134.2 dinānte 'dhvapariśrānto dvāḥsthenāvedito 'viśat //
BhāMañj, 5, 300.1 bṛhatkūlaṃ samāsādya dinānte muktavāhanaḥ /
BhāMañj, 5, 630.1 tena me yudhyamānasya niṣkampasya dinatrayam /
BhāMañj, 6, 215.1 dinānte dīrṇapṛtanaḥ śokārto dharmanandanaḥ /
BhāMañj, 6, 391.2 vidadhe mattavetālanandane dinasaṃkṣaye //
BhāMañj, 6, 435.2 avahāramakurvanta dinānte pāṇḍunandanāḥ //
BhāMañj, 7, 539.1 tato 'bravīnmadhuripurdinānte savyasācinam /
BhāMañj, 7, 804.2 bhūpāḥ praviśya śibirāṇi dināvasāne cakruḥ kathāḥ pravaravīrakathānubaddhāḥ //
BhāMañj, 8, 25.2 avahāraṃ dināpāye cakruḥ śithilakārmukāḥ //
BhāMañj, 9, 64.1 tato dinānte śokārtaḥ prasthito 'haṃ suyodhanam /
BhāMañj, 10, 57.2 sā gālavasutāyaiva dinabhogyāṃ tanuṃ dadau //
BhāMañj, 13, 649.1 dinānte dāruṇatarā bhavatyeṣā śmaśānabhūḥ /
BhāMañj, 13, 1391.1 dinānte so 'tha tāḥ prāha yāntu sarvāḥ svamālayam /
Garuḍapurāṇa
GarPur, 1, 4, 26.1 sā cotsṛṣṭābhavatsandhyā dinanaktāntarasthitiḥ /
GarPur, 1, 23, 58.2 dinadvayasya cāreṇa jīvedvarṣadvayaṃ naraḥ //
GarPur, 1, 23, 59.1 dinatrayasya cāreṇa varṣamekaṃ sa jīvati /
GarPur, 1, 106, 11.2 piṇḍayajñakṛtā deyaṃ pretāyānnaṃ dinatrayam //
GarPur, 1, 107, 7.2 dinārdhaṃ snānayogādikārī viprāṃśca bhojayet //
GarPur, 1, 107, 10.2 dinatrayeṇa śudhyeta brāhmaṇaḥ pretasūtake //
GarPur, 1, 107, 14.1 ṣaṣṭhe caturahācchuddhiḥ saptame ca dinatrayam /
GarPur, 1, 128, 19.2 dinatrayaṃ na bhuñjīta śiraso muṇḍanaṃ bhavet //
GarPur, 1, 145, 30.2 dinadvayaṃ mahāyuddhaṃ kṛtvā pārthāstrasāgare /
GarPur, 1, 145, 31.2 dinārdhena hataḥ śalyo bāṇairjvalanasannibhaiḥ //
GarPur, 1, 168, 3.2 vāyuḥ kupyati parjanye jīrṇānne dinasaṃkṣaye //
Gītagovinda
GītGov, 10, 1.2 savrīḍam īkṣitasakhīvadanām dinānte sānandagadgadapadam hariḥ iti uvāca //
Hitopadeśa
Hitop, 1, 73.6 tato dinakatipayena kṣetrapatinā tad dṛṣṭvā pāśās tatra yojitāḥ /
Hitop, 3, 102.14 atha mantribhir uktaṃ deva dinacatuṣṭayasya vartanaṃ dattvā jñāyatām asya svarūpam /
Kathāsaritsāgara
KSS, 1, 6, 45.2 kāṣṭhikebhyo 'khilaṃ dāru krītaṃ tebhyo dinatrayam //
KSS, 2, 2, 160.2 taṃ ca nāgasthalaṃ prāpadaparedyurdinātyaye //
KSS, 3, 2, 123.2 anudinasahavāsasānurāge nijadayite paramutsavaṃ babhāra //
KSS, 3, 4, 27.2 pānādilīlayā rājā dinaśeṣaṃ nināya saḥ //
KSS, 3, 4, 122.1 akarod ā dināntaṃ ca devī tāvanmahotsavam /
KSS, 3, 6, 220.2 utthāya dinakartavyaṃ vatseśo niravartayat //
KSS, 5, 1, 46.2 utthāya dinakartavyaṃ sa cakāra mahīpatiḥ //
KSS, 5, 3, 122.2 dinatrayaṃ bhramann āsam ekaṃ phalahakaṃ śritaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 30.2 sārdhaṃ dinadvayaṃ mānaṃ kṛtvā pauṣādinā budhaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 127.1 ekādaśyāṃ yadā brahman dinakṣayatithir bhavet /
Mātṛkābhedatantra
MBhT, 6, 65.1 vāratrayaṃ paṭhed devi saṃjapya tu dinatrayam //
MBhT, 7, 62.2 tasmād uttolya taṃ liṅgaṃ dugdhamadhye dinatrayam //
MBhT, 7, 64.1 tasmād uttolya taṃ liṅgaṃ gaṅgātoye dinatrayam /
Narmamālā
KṣNarm, 1, 102.2 dinārdhamapaṭhatstotraṃ gatvā yaḥ suramandiram //
KṣNarm, 2, 63.1 dinānte bahubhaktāśī lohitāsavadurmadaḥ /
KṣNarm, 2, 95.1 tanmuktaye tvarāyātāḥ sahanto 'pi dinatrayam /
KṣNarm, 3, 76.1 tato dinānte vipulāṃ kṛtvāgre śivakuṇḍikām /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 3.1, 3.0 pratyekaṃ ṣaḍrasasyeti dinatrayamantimaṃ strīlakṣaṇaṃ abhivahati dhātugrahaṇāni hyatra ityarthaḥ iyamavayavasaṃkhyā kurvantīti niścayārthaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 200.2 aṣṭamīdvitayaṃ caiva pakṣānte ca dinatrayam /
Rasamañjarī
RMañj, 1, 21.2 dinatrayaṃ marditasūtakastu vimucyate pañcamalādidoṣaiḥ //
RMañj, 1, 33.1 dinaikaṃ mardayetpaścācchuddhaṃ ca viniyojayet /
RMañj, 2, 12.1 ruddhvā tadbhūdhare yantre dinaikaṃ mārayet puṭān /
RMañj, 2, 14.1 śvetāṅkolajaṭāvāri mardyaḥ sūto dinatrayam /
RMañj, 2, 38.2 mardayed bhṛṅgajair drāvair dinaikaṃ vā dhamet punaḥ //
RMañj, 2, 45.1 pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahṇinā /
RMañj, 3, 46.1 dhānyābhrakaṃ dṛḍhaṃ mardyam arkakṣīre dināvadhi /
RMañj, 3, 58.1 bhāvitaṃ cūrṇitaṃ tvabhraṃ dinaikaṃ kāñjikena ca /
RMañj, 3, 95.2 dinaikaṃ lohaje pātre śuddhimāyātyasaṃśayaḥ //
RMañj, 5, 60.2 dhārayet kāṃsyapātreṇa dinaikena puṭatyalam //
RMañj, 5, 61.1 lepaṃ punaḥ punaḥ kuryād dinānte tatprapeṣayet /
RMañj, 5, 61.2 triphalākvāthasaṃyuktaṃ dinaikena mṛtirbhavet //
RMañj, 5, 64.2 dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet /
RMañj, 6, 33.1 maricairghṛtasaṃyuktaiḥ pradātavyo dinatrayam /
RMañj, 6, 96.2 ṭaṅkaṇaṃ tālakaṃ caiva mardayed dinasaptakam //
RMañj, 6, 154.1 golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham /
RMañj, 6, 179.2 vajrakṣīrair dinaikaṃ tu ruddhvā taṃ bhūdhare puṭet //
RMañj, 6, 196.2 tiktakośātakīdrāvairdinaikaṃ mardayed dṛḍham //
RMañj, 6, 215.2 dinaikamārdrakadrāvairmardya ruddhvā puṭe pacet //
RMañj, 6, 222.1 dinānte vaṭikā kāryā māṣamātrā pramehahā /
RMañj, 6, 268.2 marditaṃ vākucīkvāthairdinaikaṃ vaṭakīkṛtam //
RMañj, 6, 274.2 vandhyākarkoṭakīdrāvai raso mardyo dināvadhi //
RMañj, 6, 275.2 bhūdharākhye puṭe pācyaṃ dinaikaṃ tu vicūrṇayet //
RMañj, 6, 290.2 vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet //
RMañj, 6, 297.1 dinaikaṃ śālmalidrāvair mardayitvā vaṭīṃ kṛtām /
RMañj, 6, 302.1 raktāṅgasya dravairbhāvyaṃ dinaikaṃ tu sitāyutam /
RMañj, 6, 304.1 dinaikaṃ mardayettattu punargandhaṃ ca mardayet /
RMañj, 6, 304.2 pūrvadrāvairdinaikaṃ tu kācakupyāṃ nirudhya ca //
RMañj, 6, 305.1 dinaikaṃ vālukāyantre pakvam uddhṛtya bhakṣayet /
RMañj, 6, 308.2 ruddhvā tu vai puṭe paścāddinaikaṃ tu samuddharet //
RMañj, 6, 323.1 dravaiḥ sūraṇakandotthaiḥ khalve mardyaṃ dinatrayam /
RMañj, 6, 340.2 dinānte ca pradātavyamannaṃ vā mudgayūṣakam //
RMañj, 7, 18.2 tatastriyāmakairmardyaṃ sagomūtraṃ dinaikataḥ //
RMañj, 9, 57.1 dinatrayaṃ tu bhuñjīta śālitaṇḍuladugdhakam /
RMañj, 9, 58.2 balā cātibalā chāgīkṣīraṃ pītaṃ dinatrayam //
RMañj, 10, 36.2 gatāyuḥ procyate puṃsām aṣṭādaśadināvadhiḥ //
Rasaprakāśasudhākara
RPSudh, 1, 44.1 khalve dinatrayaṃ tāvad yāvannaṣṭatvam āpnuyāt /
RPSudh, 1, 65.3 dinatrayaṃ sveditaśca vīryavānapi jāyate //
RPSudh, 1, 106.1 kṣīreṇa sahitaṃ vāpi prahitaṃ dvidināvadhi /
RPSudh, 1, 107.2 dinatrayaṃ taptakhalve dhautaḥ paścācca kāṃjikaiḥ //
RPSudh, 2, 12.2 nāgārjunīmūlarasair mardayed dinasaptakam //
RPSudh, 2, 24.2 jalakūmbhīrasaiḥ paścānmardayeddinasaptakam //
RPSudh, 2, 29.2 iṅgudīpatraniryāse mardayeddinasaptakam //
RPSudh, 2, 39.1 sūryātape dinaikaikaṃ krameṇānena mardayet /
RPSudh, 2, 74.2 piṣṭistaṃbhastu kartavyo niyataṃ tridināvadhi //
RPSudh, 3, 11.1 rucirakācaghaṭīviniveśitau sikatayaṃtravareṇa dinatrayam /
RPSudh, 3, 20.1 dinamitaṃ suvimardya ca kanyakāsvarasa ainakareṇa viśoṣayet /
RPSudh, 3, 38.2 dinamukhe pratihanti subhakṣitaḥ sakaladoṣakṛtāṃ vikṛtiṃ jayet //
RPSudh, 4, 28.1 peṣaṇājjāyate piṣṭīr dinaikena tu niścitam /
RPSudh, 4, 29.1 vālukāyaṃtramadhyasthāṃ dinaikaṃ tu dṛḍhāgninā /
RPSudh, 4, 49.1 kalkamadhye viniḥkṣipya dinasaptakameva hi /
RPSudh, 5, 85.2 dinaikaṃ gharṣayitvā tu dṛḍhavastreṇa gālayet //
RPSudh, 7, 62.1 dinatrayaṃ svedanakaṃ vidheyamāhṛtya tasmādvaragolakaṃ hi /
RPSudh, 11, 2.2 raktasnuhīpayobhiśca mardayeddinasaptakam //
RPSudh, 11, 8.2 carmaraṅgyā rasenaiva mardayeddinasaptakam /
RPSudh, 11, 16.2 kumāryāḥ svarasenaiva bhāvayeddinasaptakam //
RPSudh, 12, 5.2 mākṣike ghṛtamāne vai mukhaṃ rundhyāddinatrayam //
Rasaratnasamuccaya
RRS, 2, 86.1 vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /
RRS, 5, 127.2 triḥsaptāhaṃ prayatnena dinaikaṃ mardayetpunaḥ //
RRS, 5, 128.2 divā mardyaṃ puṭedrātrāvekaviṃśaddināvadhi /
RRS, 5, 135.1 dhānyarāśau nyasetpaścāttridinānte samuddharet /
RRS, 5, 146.1 devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam /
RRS, 5, 165.2 tato guggulatoyena mardayitvā dināṣṭakam //
RRS, 11, 29.2 kṣiptvā sūto muhuḥ svedyaḥ kāñjikena dinatrayam //
RRS, 11, 49.3 samaṃ kṛtvāranālena svedayecca dinatrayam //
RRS, 11, 102.1 bhānusvaradinasaṃkhyāpramāṇasūtaṃ gṛhītadīnāram /
RRS, 11, 120.2 sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet /
RRS, 11, 120.3 puṭayedbhūdhare yantre dinānte sa mṛto bhavet //
RRS, 12, 21.1 jambīrasya rase sarvaṃ mardayecca dinatrayam /
RRS, 12, 21.2 meghanādakumāryośca rase cāpi dinatrayam //
RRS, 12, 22.1 dinadvayamajāmūtre gavāṃ mūtre dinatrayam /
RRS, 12, 22.1 dinadvayamajāmūtre gavāṃ mūtre dinatrayam /
RRS, 12, 37.2 dinārdhena jvaraṃ hanyādguñjaikaṃ sitayā saha //
RRS, 12, 44.2 dinatrayaṃ melaya tena tulyaṃ vyoṣaṃ tataḥ sidhyati candrasūryaḥ //
RRS, 12, 125.2 ārdrakasya draveṇaiva mardayecca dinatrayam //
RRS, 13, 50.1 dinaikaṃ haṇḍikāyantre pakvamādāya cūrṇayet /
RRS, 13, 72.2 tiktakoṣātakīdrāvair dinaikaṃ mardayed dṛḍham //
RRS, 14, 37.1 marīcairghṛtasaṃyuktaiḥ pradātavyo dinatrayam /
RRS, 16, 144.1 drāvair dinatrayaṃ mardyaṃ ruddhvā bhāṇḍe pacellaghu /
RRS, 17, 3.1 taddravairbhāvayedenaṃ pratyekaṃ tu dinatrayam /
Rasaratnākara
RRĀ, R.kh., 2, 11.3 dinaikaṃ pātanāyantre śuddhaṃ ca viniyojayet //
RRĀ, R.kh., 2, 26.2 dinaikaṃ vātha sarpākṣīviṣṇukrāntāhvabhṛṅgajaiḥ //
RRĀ, R.kh., 2, 28.1 śvetāṅkoṭajaṭāvāri sūtaṃ mardyaṃ dinatrayam /
RRĀ, R.kh., 2, 37.1 sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet /
RRĀ, R.kh., 2, 37.2 puṭayedbhūdhare yantre dinānte taṃ samuddharet //
RRĀ, R.kh., 2, 38.2 dinaikaṃ tena kalkena vastre liptvā ca vartikām //
RRĀ, R.kh., 2, 40.2 dinaikaṃ tatpacedyantre kacchapākhye na saṃśayaḥ //
RRĀ, R.kh., 2, 42.2 baddhvā tu bhūdhare yantre dinaikaṃ mārayet puṭāt //
RRĀ, R.kh., 3, 14.2 tadvajjambīrajairdrāvair dinaikaṃ dhūmasārakam //
RRĀ, R.kh., 3, 15.2 kaṇṭakārīṃ ca saṃkvāthyaṃ dinaikaṃ naramūtrakaiḥ //
RRĀ, R.kh., 3, 20.2 taddravair mardayetsūtaṃ dinaikaṃ kāntasampuṭe //
RRĀ, R.kh., 3, 21.2 mṛdvagninā dinaikaṃ tu pacecculyāṃ mṛto bhavet //
RRĀ, R.kh., 4, 2.2 pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahninā //
RRĀ, R.kh., 4, 11.2 gomūtrāntaḥ kṛtaṃ yāmaṃ naramūtrairdinatrayam //
RRĀ, R.kh., 4, 16.1 jayantyā mardayed drāvair dinaikaṃ tattu golakam /
RRĀ, R.kh., 4, 28.2 dinaikaṃ mūrchitaṃ samyak sarvarogeṣu yojayet //
RRĀ, R.kh., 6, 25.2 peṣayedamlavargeṇa cāmle bhāvyaṃ dinatrayam //
RRĀ, R.kh., 8, 43.1 kṣiptvā dinaikaviṃśaṃ taṃ tadgolamuddharet punaḥ /
RRĀ, R.kh., 9, 17.2 dinaikaṃ bhāvayedgharme dravaiḥ pūryaṃ punaḥ punaḥ //
RRĀ, R.kh., 9, 19.1 dinaikaṃ bhāvayed gharme dravaṃ deyaṃ punaḥ punaḥ /
RRĀ, R.kh., 9, 26.1 dinaikamātape tīvre dravairmardyaṃ trikaṇṭakaiḥ /
RRĀ, R.kh., 9, 27.2 trisaptāhaṃ prayatnena dinaikaṃ mardayet tataḥ //
RRĀ, R.kh., 9, 33.2 dhārayet kāṃsyapātrasthaṃ dinaikena puṭatyalam //
RRĀ, R.kh., 9, 34.1 lepyaṃ punaḥ punaḥ kuryāt dināntāntaṃ pralepayet /
RRĀ, R.kh., 9, 34.2 triphalākvāthasaṃyuktaṃ dinaikena mṛtaṃ bhavet //
RRĀ, R.kh., 9, 35.2 pācayettriphalākvāthe dinaikaṃ lohacūrṇakam //
RRĀ, R.kh., 9, 45.2 dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet //
RRĀ, R.kh., 9, 49.1 dhānyarāśau nyaset paścāt tridinānte samuddharet /
RRĀ, R.kh., 10, 13.1 dinaikaṃ ca tato yantre tailaṃ grāhyaṃ ca tailake /
RRĀ, R.kh., 10, 17.2 dinaikaṃ tailayantreṇa tailamākṛṣya yojayet //
RRĀ, Ras.kh., 2, 69.2 ruddhvā pacyāl laghutvena śākakāṣṭhair dināvadhi //
RRĀ, Ras.kh., 2, 72.2 lohāṃśaṃ śodhitaṃ gandhaṃ bhāvayed dinasaptakam //
RRĀ, Ras.kh., 2, 92.1 kāsīsaṃ ca daśāṃśena dattvā mardyaṃ dināvadhi /
RRĀ, Ras.kh., 2, 104.1 dhānyarāśau nyasettaṃ tu dvidinānte samuddharet /
RRĀ, Ras.kh., 2, 111.1 etaiḥ samastairvyastairvā dravyairmardyaṃ dinatrayam /
RRĀ, Ras.kh., 2, 117.1 sarvaṃ pālāśatailena mardayed dinasaptakam /
RRĀ, Ras.kh., 2, 123.1 indravāruṇikā caiṣāṃ dravairmardyaṃ dinatrayam /
RRĀ, Ras.kh., 2, 123.2 tadgolaṃ garbhayantre tu ruddhvā pacyād dinatrayam //
RRĀ, Ras.kh., 2, 129.1 etaddrutiṃ śuddhasūtaṃ samaṃ kṣaudrairdinatrayam /
RRĀ, Ras.kh., 2, 131.2 palāśakuḍmaladrāvaistattailaiśca dinatrayam //
RRĀ, Ras.kh., 3, 28.1 jārayed viḍayogena tato mardyaṃ dinatrayam /
RRĀ, Ras.kh., 3, 38.1 dinānte golakaṃ kṛtvā jambīrasyodare kṣipet /
RRĀ, Ras.kh., 3, 41.2 jambīraśarapuṅkhotthadravair mardyaṃ dināvadhi //
RRĀ, Ras.kh., 3, 44.1 dinaikaṃ triphalācūrṇaṃ kvāthaiḥ khadirabījakaiḥ /
RRĀ, Ras.kh., 3, 45.2 ciñcāphalāmlatakrābhyāṃ khalve mardyaṃ dināvadhi //
RRĀ, Ras.kh., 3, 49.2 sarvametatkṛtaṃ sūkṣmaṃ taptakhalve dinatrayam //
RRĀ, Ras.kh., 3, 57.2 dravaiśca devadālyutthaistaptakhalve dināvadhi //
RRĀ, Ras.kh., 3, 62.2 etāsāṃ vastrapūtaiśca dravairmardyaṃ dinatrayam //
RRĀ, Ras.kh., 3, 97.2 citrakaśca dravaireṣāṃ śuddhasūtaṃ dināvadhi //
RRĀ, Ras.kh., 3, 103.2 vatsarān nātra saṃdeho jīvedbrahmadinatrayam //
RRĀ, Ras.kh., 3, 114.1 tatkhoṭaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa dināvadhi /
RRĀ, Ras.kh., 3, 117.2 punarlepyaṃ punaḥ pācyaṃ caturdaśadināvadhi //
RRĀ, Ras.kh., 3, 141.2 divyauṣadhaphaladrāvais taptakhalve dināvadhi //
RRĀ, Ras.kh., 3, 142.2 samuddhṛtya punastadvanmardyaṃ ruddhvā dinatrayam //
RRĀ, Ras.kh., 3, 156.1 dinaikaṃ bhūdhare yantre bhāgaikaṃ pūrvapāradam /
RRĀ, Ras.kh., 3, 163.1 tatsarvamamlavargeṇa taptakhalve dinatrayam /
RRĀ, Ras.kh., 3, 172.1 dinaikaṃ taptakhalve tu taṃ ruddhvā bhūdhare pacet /
RRĀ, Ras.kh., 3, 173.1 dattvā divyauṣadhadrāvairmardyaṃ sarvaṃ dināvadhi /
RRĀ, Ras.kh., 4, 9.1 cūrṇitaṃ nikṣipettasmiṃstridinānte samuddharet /
RRĀ, Ras.kh., 4, 23.1 śālmalīmallipattrāṇāṃ dravair bhāvyaṃ dinatrayam /
RRĀ, Ras.kh., 4, 91.2 varṣānmṛtyuṃ jarāṃ hanti jīvedbrahmadinatrayam //
RRĀ, Ras.kh., 4, 102.2 uktaṃ gorakṣanāthena jīvedbrahmadinatrayam //
RRĀ, Ras.kh., 4, 113.4 varṣānmṛtyuṃ jarāṃ hanti jīvedbrahmadinatrayam //
RRĀ, Ras.kh., 5, 9.2 gandhakaṃ kaṭutailena gharme bhāvyaṃ dināvadhi //
RRĀ, Ras.kh., 5, 15.1 pathyācūrṇaṃ niṣkamekaṃ sarvaṃ peṣyaṃ dināvadhi /
RRĀ, Ras.kh., 5, 18.2 dinārdhaṃ tena kalkena pūrvavatkeśarañjanam //
RRĀ, Ras.kh., 5, 31.2 dinaikaṃ ca tato lepyaṃ keśānāṃ rañjanaṃ bhavet //
RRĀ, Ras.kh., 5, 41.1 nityamevaṃ prakartavyaṃ lepanaṃ dinasaptakam /
RRĀ, Ras.kh., 5, 42.2 taccūrṇaṃ dinacatvāri bhāvyaṃ nirguṇḍījairdravaiḥ //
RRĀ, Ras.kh., 5, 69.1 tataḥ kuṣmāṇḍajairdrāvairbhāvayeddinasaptakam /
RRĀ, Ras.kh., 6, 4.1 dinaikaṃ mardayetkhalve ruddhvāntarbhūdhare puṭet /
RRĀ, Ras.kh., 6, 9.1 dinaikaṃ vālukāyantre pakvamuddhṛtya cūrṇayet /
RRĀ, Ras.kh., 6, 9.2 bhūkuṣmāṇḍīkaṣāyeṇa bhāvayeddinasaptakam //
RRĀ, Ras.kh., 6, 12.2 mardyaṃ cāṅkollajairdrāvaistaptakhalve dinatrayam //
RRĀ, Ras.kh., 6, 16.2 mṛtābhraṃ pāradaṃ svarṇaṃ tulyaṃ mardyaṃ dinatrayam //
RRĀ, Ras.kh., 6, 18.1 bhūdhare dinamātraṃ tu samuddhṛtyātha mardayet /
RRĀ, Ras.kh., 6, 18.2 dinaikaṃ pūrvajair drāvaistadvadruddhvā puṭe pacet //
RRĀ, Ras.kh., 6, 31.2 raktāgastyadravairbhāvyaṃ dinaikaṃ tu sitāyutam //
RRĀ, Ras.kh., 6, 40.2 kṣipecchālmalijaṃ drāvaṃ kūpyā garbhe dināvadhi //
RRĀ, Ras.kh., 6, 44.1 mṛlliptaṃ śoṣitaṃ pacyāddinaikaṃ karīṣāgninā /
RRĀ, Ras.kh., 6, 47.2 pācayettatkaṣāyairvā dolāyantre dinatrayam //
RRĀ, Ras.kh., 6, 48.1 tataḥ kṣīre sitāyukte tadvatpacyāddināvadhi /
RRĀ, Ras.kh., 7, 51.1 kṣaudraṃ gomūtrakaṃ caiva sarvaṃ saptadināvadhi /
RRĀ, V.kh., 2, 43.2 athavā pāradaṃ mardyaṃ taptakhalve dināvadhi /
RRĀ, V.kh., 2, 50.2 dinānte pātanāyantre pātayeccaṇḍavahninā //
RRĀ, V.kh., 2, 53.1 dinaikaṃ hiṅgulaṃ khalve mardyamamlena kenacit /
RRĀ, V.kh., 2, 53.2 pātayet pātanāyaṃtre dinānte tatsamuddharet /
RRĀ, V.kh., 3, 44.2 śuṣkaṃ lepyaṃ punaḥ śoṣyaṃ yāvat saptadināvadhi //
RRĀ, V.kh., 3, 51.2 punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet //
RRĀ, V.kh., 3, 58.2 veṣṭyaṃ tajjānumadhyasthaṃ dinānte mṛdutāṃ vrajet //
RRĀ, V.kh., 3, 60.1 komalaṃ jāyate vajraṃ dinānte nātra saṃśayaḥ /
RRĀ, V.kh., 3, 92.1 etaiḥ samastairvyastairvā dolāyantre dinatrayam /
RRĀ, V.kh., 3, 94.2 bhāvayedamlavargeṇa tīvragharme dināvadhi //
RRĀ, V.kh., 3, 96.3 tīvrānale dinaikena śuddhimāyānti tāni vai //
RRĀ, V.kh., 3, 99.1 etaddhānyābhrakaṃ mardyaṃ bhānudugdhair dināvadhi /
RRĀ, V.kh., 4, 27.2 pācayennalikāyantre dinānte taṃ samuddharet //
RRĀ, V.kh., 4, 28.1 karpūrādi punardeyaṃ tadvajjāryaṃ dināvadhi /
RRĀ, V.kh., 4, 34.2 puṭayedbhūdhare yantre karīṣāgnau dināvadhi //
RRĀ, V.kh., 4, 38.3 dinānte golakaṃ kṛtvā bījair divyagaṇodbhavaiḥ //
RRĀ, V.kh., 4, 39.2 dinaikaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet //
RRĀ, V.kh., 4, 46.2 dinaikaṃ pācanāyantre pācayenmriyate dhruvam //
RRĀ, V.kh., 4, 49.2 gṛhakanyādravairmardyaṃ dinaikaṃ tena lepayet //
RRĀ, V.kh., 4, 58.1 yāmānte tatsamuddhṛtya vajrīkṣīrairdināvadhi /
RRĀ, V.kh., 4, 59.2 uddhṛtya mardayetkhalve vajrīkṣīrairdināvadhi //
RRĀ, V.kh., 4, 94.1 pāradaṃ kuṅkumaṃ gandhaṃ strīpuṣpeṇa dināvadhi /
RRĀ, V.kh., 4, 107.2 śuddhasūtasamaṃ gandhaṃ khalve mardyaṃ dināvadhi //
RRĀ, V.kh., 4, 113.1 mardayenmātuluṅgāmlaiḥ pūrvakhoṭaṃ dināvadhi /
RRĀ, V.kh., 4, 157.1 taddravaiḥ pārado mardyo yāvatsaptadināvadhi /
RRĀ, V.kh., 4, 160.2 evaṃ dinatrayaṃ kuryājjāyate bhasmasūtakaḥ //
RRĀ, V.kh., 5, 15.2 mākṣikasya samāṃśena rājāvartaṃ dinatrayam //
RRĀ, V.kh., 5, 46.1 viṃśaniṣkaṃ dhūmasāraṃ sarvametaddināvadhi /
RRĀ, V.kh., 6, 3.1 devadālyāḥ śaṅkhapuṣpyā dravairmardya dinatrayam /
RRĀ, V.kh., 6, 5.1 dinaikaṃ pātanāyantre pācayellaghunāgninā /
RRĀ, V.kh., 6, 7.1 ṭaṅkaṇasya ca bhāgaikaṃ sarvaṃ mardyaṃ dināvadhi /
RRĀ, V.kh., 6, 23.1 dinaikaṃ mahiṣīmūtrairjātaṃ golaṃ samuddharet /
RRĀ, V.kh., 6, 31.1 krameṇa bhāvayedevaṃ gharme dinacatuṣṭayam /
RRĀ, V.kh., 6, 56.1 khalve kṛtvā tridinamathitaṃ kākamācyā dravet /
RRĀ, V.kh., 6, 58.1 dinānte nikṣipettasminpādāṃśaṃ mṛtamabhrakam /
RRĀ, V.kh., 6, 59.1 sarvaṃ jvālāmukhīdrāvairmardayeddinasaptakam /
RRĀ, V.kh., 6, 71.2 vajramūṣāsthite caiva yāvatsaptadināvadhi //
RRĀ, V.kh., 6, 73.2 dinānte tatsamuddhṛtya tadvanmardyaṃ ca pācayet //
RRĀ, V.kh., 6, 86.2 pālāśamūlakvāthena mardayecca dinatrayam //
RRĀ, V.kh., 6, 112.2 arkapatradravaiḥ pūrvaṃ ruddhvā svedyaṃ dinatrayam //
RRĀ, V.kh., 7, 2.1 divyauṣadhadravair mardyaṃ taptakhalve dinatrayam /
RRĀ, V.kh., 7, 33.2 dinatrayaṃ khare gharme śuktau vā nālikeraje //
RRĀ, V.kh., 7, 38.1 nikṣipetpūrvapiṇḍe tu tadvatpacyāddinatrayam /
RRĀ, V.kh., 7, 51.1 mardyamunmattakadrāvairdinaikaṃ cāndhitaṃ dhamet /
RRĀ, V.kh., 7, 76.2 piṣṭvā dināvadhi //
RRĀ, V.kh., 7, 93.2 mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ //
RRĀ, V.kh., 7, 94.1 ruddhvātha bhūdhare pacyāddinānte tu samuddharet /
RRĀ, V.kh., 7, 105.2 evaṃ vajrasya bhāgaikaṃ taptakhalve dināvadhi //
RRĀ, V.kh., 7, 122.1 dinānte vajramūṣāyāṃ ruddhvā dhāmyaṃ prayatnataḥ /
RRĀ, V.kh., 8, 30.1 agastipatraniryāsaiḥ sarvaṃ mardyaṃ dināvadhi /
RRĀ, V.kh., 8, 31.2 dinānte tatsamuddhṛtya drute vaṅge pradāpayet //
RRĀ, V.kh., 8, 40.1 ṭaṃkaṇasya ca bhāgaikaṃ sarvametaddinatrayam /
RRĀ, V.kh., 8, 47.1 andhitaṃ bhūdhare pacyāddinānte tatsamuddharet /
RRĀ, V.kh., 8, 58.1 tenaiva mardayetsūtaṃ taptakhalve dinatrayam /
RRĀ, V.kh., 8, 68.2 mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ //
RRĀ, V.kh., 8, 77.2 tridinānte samuddhṛtya saindhavaṃ taccaturguṇam //
RRĀ, V.kh., 8, 83.2 kṛṣṇonmattadravairmardyaṃ tridinānte samuddharet //
RRĀ, V.kh., 8, 88.1 dinaikaṃ bhūdhare pacyātpunarliptvā ca pācayet /
RRĀ, V.kh., 8, 114.2 sarvaṃ dinatrayaṃ mardyaṃ kācakūpyāṃ niveśayet //
RRĀ, V.kh., 8, 125.2 meṣīkṣīraistathājyaiśca khalve mardyaṃ dinatrayam //
RRĀ, V.kh., 9, 12.2 dinaikaṃ śodhitaṃ piṣṭam ekaikāṃ kārayedvaṭīm //
RRĀ, V.kh., 9, 20.2 mardayedamlayogena dinānte taṃ ca golakam //
RRĀ, V.kh., 9, 35.1 savastraṃ pācayetpaścād gandhataile dināvadhi /
RRĀ, V.kh., 9, 44.1 haṃsapādyā dravairevaṃ taptakhalve dināvadhi /
RRĀ, V.kh., 9, 60.2 mardayedamlavargeṇa taptakhalve dināvadhi //
RRĀ, V.kh., 9, 69.2 mardayettaptakhalve tu tridinānte samuddharet //
RRĀ, V.kh., 9, 82.1 tattulyaṃ pāradaṃ śuddhaṃ kṣiptvā mardyaṃ dinatrayam /
RRĀ, V.kh., 9, 87.2 vāsāraktāśvamārotthadrāvaiḥ khalve dinatrayam //
RRĀ, V.kh., 9, 93.2 mardayedamlavargeṇa taptakhalve dinatrayam //
RRĀ, V.kh., 9, 101.2 devadālīśaṅkhapuṣpīrasair mardyaṃ dinatrayam //
RRĀ, V.kh., 9, 102.1 vajramūṣāgataṃ ruddhvā dinaikaṃ bhūdhare pacet /
RRĀ, V.kh., 9, 103.1 dinaikaṃ bhūdhare pacyāt tadvanmardyaṃ ca pācayet /
RRĀ, V.kh., 9, 109.2 kāṃtapātragataṃ mardyaṃ dinaikaṃ lohamuṣṭinā //
RRĀ, V.kh., 9, 112.2 dinānte tatsamuddhṛtya krāmaṇena samāyutam //
RRĀ, V.kh., 10, 19.2 cālayetpācayeccullyāṃ yāvatsaptadināvadhi //
RRĀ, V.kh., 10, 79.1 kośātakīdalarasairbhāvayeddinasaptakam /
RRĀ, V.kh., 10, 82.2 dinaikamamlavargeṇa pakvaṃ syāddhemajāraṇe //
RRĀ, V.kh., 11, 10.2 tanmadhye nikṣipetsūtaṃ baddhvā pacyāddinatrayam /
RRĀ, V.kh., 11, 34.1 dinānte bandhayedvastre dolāyantre tryahaṃ pacet /
RRĀ, V.kh., 11, 35.2 dinaikaṃ dhārayed gharme mṛtpātre vāsito bhavet //
RRĀ, V.kh., 12, 12.1 saviḍaṃ kalayedyaṃtre dinaikaṃ tu puṭe pacet /
RRĀ, V.kh., 12, 17.2 divyauṣadhīgaṇadrāvaṃ sarvaṃ mardyaṃ dināvadhi //
RRĀ, V.kh., 12, 18.1 vajramūṣāndhitaṃ pacyātkarīṣāgnau dināvadhi /
RRĀ, V.kh., 12, 18.2 punardivyauṣadhīdrāvairmardyaṃ pācyaṃ dināvadhi /
RRĀ, V.kh., 12, 19.2 samāṃśaṃ devadālyutthadravairmardyaṃ dināvadhi //
RRĀ, V.kh., 12, 26.2 tridinaṃ mardayetsūtaṃ bhūnāgaiśca dinatrayam /
RRĀ, V.kh., 12, 30.1 avicchinnaṃ divārātrau yāvatsaptadināvadhi /
RRĀ, V.kh., 12, 43.0 pratidravair dinaikaṃ tu bhāvitaṃ cāraṇe hitam //
RRĀ, V.kh., 12, 48.2 dinaikaṃ taptakhalve tu kṣiptvā tasminvimardayet //
RRĀ, V.kh., 12, 49.0 dinaikaṃ taptakhalve tu tadabhraṃ cāraṇe hitam //
RRĀ, V.kh., 12, 52.1 sastanyair bījapūrotthair drāvairbhāvyaṃ dināvadhi /
RRĀ, V.kh., 12, 57.2 gharme dhāryaṃ dinaikaṃ tu caratyeva na saṃśayaḥ //
RRĀ, V.kh., 12, 58.1 cāritaṃ bandhayedvastre dolāyaṃtre dināvadhi /
RRĀ, V.kh., 12, 59.1 ajīrṇaṃ cetpacedyaṃtre kacchapākhye dināvadhi /
RRĀ, V.kh., 12, 78.1 dolāyaṃtre tataḥ pacyādvajrīkṣīrairdināvadhi /
RRĀ, V.kh., 12, 79.2 mardayettāmrakhalve tu caṇakāmlairdināvadhi //
RRĀ, V.kh., 13, 4.0 dinaikaṃ mardayetkhalve yuktamamlena kenacit //
RRĀ, V.kh., 13, 20.2 mardyaṃ mūtrāmlavargābhyāṃ yathāprāptaṃ dināvadhi //
RRĀ, V.kh., 13, 23.1 ādāya bhāvayed gharme vajrīkṣīrairdināvadhi /
RRĀ, V.kh., 13, 31.2 mitrapaṃcakasaṃyuktairmākṣikaṃ dinasaptakam //
RRĀ, V.kh., 13, 38.1 dinānte mardayedyāmaṃ mitrapaṃcakasaṃyutam /
RRĀ, V.kh., 13, 50.2 kuṣmāṇḍasya rasaiḥ snuhyāḥ kṣīrairmardyaṃ dinatrayam /
RRĀ, V.kh., 13, 57.2 puṣpāṇāṃ raktapītānāṃ rasairbhāvyaṃ dinadvayam //
RRĀ, V.kh., 13, 63.2 ajāmūtrairdinaikaṃ tu sattvaṃ rajatavad bhavet //
RRĀ, V.kh., 13, 65.2 meṣaśṛṃgīdravair mardyam etatsarvaṃ dināvadhi //
RRĀ, V.kh., 13, 101.2 māhiṣaṃ kāṃjikairyuktaṃ tāmrapātre dinatrayam //
RRĀ, V.kh., 14, 4.2 dattvā mardyaṃ dinaikaṃ tu cāraṇāyaṃtrake kṣipet //
RRĀ, V.kh., 14, 10.1 ajīrṇe ca punarmardyamamlaṃ dattvā dināvadhi /
RRĀ, V.kh., 14, 12.1 dattvā tato'mlavargeṇa gharme mardyaṃ dināvadhi /
RRĀ, V.kh., 14, 39.2 dāpayetpūrvasūtasya khalve mardyaṃ dināvadhi //
RRĀ, V.kh., 14, 49.2 brahmapuṣpadravamardyaṃ dinaikaṃ cāndhayetpunaḥ //
RRĀ, V.kh., 15, 11.2 mardayeccaṇakāmlaiśca sarvametaddināvadhi //
RRĀ, V.kh., 15, 16.2 ruddhvā svedyaṃ dinaikaṃ tu kārīṣāgnau grasatyalam //
RRĀ, V.kh., 15, 75.2 taptakhalve dinaikaṃ tu garbhadrāvaṇasaṃyutam //
RRĀ, V.kh., 15, 80.1 dravairebhiḥ śuddhagaṃdhaṃ bhāvayeddinasaptakam /
RRĀ, V.kh., 15, 96.1 gharme dinatrayaṃ yāvat śoṣyaṃ peṣyaṃ punaḥ punaḥ /
RRĀ, V.kh., 16, 18.1 puṭe pacyāddinaikaṃ tu samuddhṛtyātha dāpayet /
RRĀ, V.kh., 16, 37.2 divyauṣadhīdravairmardyaṃ taptakhalve dinatrayam //
RRĀ, V.kh., 16, 39.2 divyauṣadhīdravaireva taptakhalve dināvadhi //
RRĀ, V.kh., 16, 40.2 guhyasūtaṃ punastulyaṃ dattvā tasmindinatrayam //
RRĀ, V.kh., 16, 49.2 tridinānte samuddhṛtya vajramūṣāndhitaṃ puṭet //
RRĀ, V.kh., 16, 55.1 pītavarṇaṃ tu vaikrāṃtaṃ śuddhaṃ bhāvyaṃ dināvadhi /
RRĀ, V.kh., 16, 57.1 vyāghrīkaṃdadravaiścāśvamūtrairmardyaṃ dināvadhi /
RRĀ, V.kh., 16, 65.1 śuddhasūtasya bhāgaikaṃ taptakhalve dināvadhi /
RRĀ, V.kh., 16, 75.2 mardayedamlavargeṇa taptakhalve dinatrayam //
RRĀ, V.kh., 16, 78.2 ruddhvā dinatrayaṃ svedyaṃ karīṣatuṣavahninā //
RRĀ, V.kh., 16, 85.2 mardyaṃ divyauṣadhīdrāvaistaptakhalve dinatrayam //
RRĀ, V.kh., 16, 93.2 divyauṣadhīdravairmardyaṃ sarvametaddinatrayam //
RRĀ, V.kh., 17, 5.1 vanavṛntāka eteṣāṃ dravairbhāvyaṃ dinatrayam /
RRĀ, V.kh., 17, 6.2 evaṃ dinatrayaṃ kuryād drutirbhavati nirmalā //
RRĀ, V.kh., 17, 7.1 amlavargeṇa patrāṇi kṣiped gharme dinatrayam /
RRĀ, V.kh., 17, 10.2 etattulyaṃ ca dhānyābhramamlairmardyaṃ dināvadhi /
RRĀ, V.kh., 17, 17.2 mardayedvajravallyutthairdravairbhāvyaṃ dināvadhi //
RRĀ, V.kh., 17, 20.2 tulyaṃ tridinaparyantaṃ tatastaṃ śarāvasaṃpuṭe //
RRĀ, V.kh., 17, 27.2 puṭetpātālayaṃtreṇa dinānte drutimāpnuyāt //
RRĀ, V.kh., 17, 29.1 raktotpalasya nīlotthadravairmardyaṃ dinatrayam /
RRĀ, V.kh., 17, 46.1 devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam /
RRĀ, V.kh., 18, 12.1 drutiyuktaṃ rasaṃ tatra kṣiptvā ruddhvā dināvadhi /
RRĀ, V.kh., 18, 134.2 kākinīrajasā mardyaṃ taptakhalve dināvadhi //
RRĀ, V.kh., 18, 160.2 mayūrasya tu raktena sarvaṃ pācyaṃ dināvadhi //
RRĀ, V.kh., 18, 161.1 tatastaṃ mardayetkhoṭaṃ śikhirakte dinadvayam /
RRĀ, V.kh., 19, 15.2 bījakāṣṭhaṃ ca tulyāṃśaṃ jale sthāpyaṃ dināvadhi //
RRĀ, V.kh., 19, 24.2 kācapātre sthitāḥ śoṣyāḥ chāyāyāṃ dinamātrakam //
RRĀ, V.kh., 19, 46.3 caṇḍāgninā dinaikaṃ tu sindūraṃ jāyate śubham //
RRĀ, V.kh., 19, 47.2 caturthāṃśaṃ drute nāge dattvā mardyaṃ dinadvayam //
RRĀ, V.kh., 19, 106.1 dinaikaṃ mudritaṃ rakṣet puṣpaṃ niṣpīḍya saṃtyajet /
RRĀ, V.kh., 19, 128.2 ātape śoṣitaṃ kuryādityevaṃ dinasaptakam //
RRĀ, V.kh., 20, 24.1 pātayetpātanāyaṃtre dinaikaṃ mandavahninā /
RRĀ, V.kh., 20, 50.1 karkoṭī lāṅgalīkaṃdadravairmardyaṃ dinatrayam /
RRĀ, V.kh., 20, 56.1 haṃsapādīkṣīrakaṃdadravairmardyaṃ dinatrayam /
RRĀ, V.kh., 20, 72.2 pūrvoktapadminīyuktaṃ mardayeddinasaptakam /
RRĀ, V.kh., 20, 87.2 mardyaṃ rudantikādrāvairavicchinnaṃ dinatrayam //
RRĀ, V.kh., 20, 99.1 bhūnāgānāṃ rasairmardyaṃ śuddhaṃ tālaṃ dināvadhi /
Rasendracintāmaṇi
RCint, 3, 39.2 dinaikaṃ dhārayed gharme mṛtpātre vā śilodbhave //
RCint, 3, 60.2 tadvajjambīrajadrāvair dinaikaṃ dhūmasārakam //
RCint, 3, 61.2 kaṇṭakārīṃ ca saṃkvāthya dinaikaṃ naramūtrakaiḥ //
RCint, 4, 6.1 cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya /
RCint, 6, 18.3 dinaikenaiva śudhyanti bhūnāgādyāstathāvidhaiḥ //
RCint, 6, 61.2 dattvopari śarāvaṃ tu tridinānte samuddharet //
RCint, 6, 66.2 dinaikaṃ kanyakādrāvaiḥ ruddhvā gajapuṭe pacet /
RCint, 7, 122.2 dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet //
RCint, 8, 253.2 tridinānte samuddhṛtya piṣṭaṃ vāritaraṃ bhavet //
RCint, 8, 270.2 eraṇḍapatrairāveṣṭya dhānyarāśau dinatrayam //
Rasendracūḍāmaṇi
RCūM, 10, 140.1 vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /
RCūM, 13, 22.1 vimardya luṅgatoyena yāvaddinacatuṣṭayam /
RCūM, 13, 47.1 nikṣiped vālukāyantre prapaceddinapañcakam /
RCūM, 14, 50.1 dinaikaṃ lavaṇopetaṃ tintiḍīphalakardame /
RCūM, 14, 141.1 tato guggulutoyena mardayitvā dināṣṭakam /
RCūM, 16, 19.2 kṣārāmlalavaṇopetaṃ taptaṃ khalve dinatrayam //
RCūM, 16, 97.1 samajaritasuvarṇaṃ sarvaśaktyātipūjyā dinakaradinamātraṃ sevito māṣamātram /
Rasendrasārasaṃgraha
RSS, 1, 28.3 dinaikaṃ pātayetpaścāttaṃ śuddhaṃ viniyojayet //
RSS, 1, 35.1 dinaikaṃ mardayetsūtaṃ kumārīsambhavairdravaiḥ /
RSS, 1, 58.3 ruddhvā tadbhūdhare yantre dinaikaṃ mārayetpuṭe //
RSS, 1, 60.1 śvetāṅkoṭhajaṭānīrair mardyaḥ sūto dinatrayam /
RSS, 1, 73.2 mardito bhṛṅgajadrāvair dinaikaṃ cālayet punaḥ /
RSS, 1, 76.2 bhūdhātrikārasair vāpi paryantaṃ dinasaptataḥ //
RSS, 1, 82.2 dinaikaṃ tena kalkena vastraṃ liptvā tu varttikām //
RSS, 1, 84.2 dinaikaṃ pātayedyantre kaṇṭukākhye na saṃśayaḥ /
RSS, 1, 109.1 prātareva purato virecanaṃ taddinopavasanaṃ vidhāya ca /
RSS, 1, 163.1 dhānyābhrakaṃ dṛḍhaṃ mardyamarkakṣīrairdināvadhi /
RSS, 1, 225.2 dinaikam ātape śuddhaṃ tataḥ kāryeṣu yojayet //
RSS, 1, 233.2 dinaikaṃ lauhaje pātre śuddhimāyātyasaṃśayam //
RSS, 1, 240.2 dinānte tatsamuddhṛtya jambīrāmbugataṃ tataḥ //
RSS, 1, 345.2 dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet /
Rasādhyāya
RAdhy, 1, 56.1 khalvena sahitaṃ sūtaṃ mardayec ca dinatrayam /
RAdhy, 1, 61.2 kāsīsaṃ saindhavaṃ sūtaṃ tattulyaṃ ca dināvadhi /
RAdhy, 1, 85.2 dhūlim aṣṭāṅguliṃ dattvā kārīṣaṃ dinasaptakam //
RAdhy, 1, 91.2 kārīṣāgniṃ pratidinaṃ jvālayed dinasaptakam //
RAdhy, 1, 114.2 śigrurasena saṃbhāvya mardayec ca dinatrayam //
RAdhy, 1, 138.2 karpāsīrasatoyena marditāni dinatrayam //
RAdhy, 1, 186.2 tadvajjambīrajair dravair dinaikaṃ dhūmasārakam //
RAdhy, 1, 187.2 kaṇṭakārīrasaṃ kvāthaṃ dinaikaṃ naramūtrake //
RAdhy, 1, 243.2 maṇaikaṃ rasakasyātha nṛmūtreṇa dinatrayam /
RAdhy, 1, 467.1 khalve prakṣipya sarvāstānmardayeddinasaptakam /
RAdhy, 1, 468.1 mṛdvagnau svedayettena dolāyantre dinadvayam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 249.2, 1.0 rasakasya khāparasya maṇamekaṃ naramūtreṇa dinatrayaṃ kvāthayitvā ātape dattvā śoṣayitvā praharamekaṃ dugdhena pācayitvā punaḥ śoṣayitvā cūrṇīkṛtya tanmadhye'ṣṭabhāgena khalaścaturthabhāgena ṭaṅkaṇakṣāro'ṣṭamabhāgena pūrvaguḍa etāni trīṇi kṣipet //
RAdhyṬ zu RAdhy, 478.2, 13.0 sarvamauṣadhaṃ vastre baddhvā dolāyantre sthālikāyāṃ tena śrīṣaṇḍena komalavahninā dinadvayaṃ svedayitvottārya guṭikāṃ kṛtvā paścāt krameṇa pañcāmṛtena svedayet //
Rasārṇava
RArṇ, 6, 33.2 saptāhamātape taptam āmle kṣiptvā dinatrayam //
RArṇ, 6, 38.1 grāhayedabhrapatrāṇi nikṣipyāmle dinatrayam /
RArṇ, 10, 23.1 dolāsvedena cāvaśyaṃ svedito hi dinatrayam /
RArṇ, 10, 59.2 rājikāṭaṅkaṇayutairāranāle dinatrayam /
RArṇ, 11, 195.1 dhameddinatrayaṃ mandaṃ yāvadbījaṃ drutaṃ bhavet /
RArṇ, 12, 37.2 dinānte bandhamāyāti sarvalohāni rañjayet //
RArṇ, 12, 92.2 ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam /
RArṇ, 12, 119.1 athātas tilatailena pācayecca dinatrayam /
RArṇ, 12, 165.0 pañcaviṃśaddinānte tu jāyate kanakottamam //
RArṇ, 12, 278.1 kānicit kṣaṇavedhīni dinavedhīni kānicit /
RArṇ, 12, 282.3 ekāhe vedhakaṃ tatra gokarṇe tu dinatrayam //
RArṇ, 12, 283.1 bhadrāṅge dinavedhi syāt tristhalānte trivāsaram /
RArṇ, 12, 283.2 dhāreśvare pākṣikaṃ syāt varṣāpuryāṃ dinaikataḥ //
RArṇ, 12, 306.2 tat sarvaṃ payasā kṣīrairmadyaṃ pācyaṃ dinatrayam /
RArṇ, 12, 365.2 ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham //
RArṇ, 14, 117.2 ekīkṛtyātha saṃmardya vajrīkṣīre dinatrayam //
RArṇ, 16, 11.1 drutaṃ dolādisaṃbhinnaṃ kukkuṭyādyair dinatrayam /
Rājanighaṇṭu
RājNigh, 12, 50.2 sā śuddhā mṛganābhitaḥ kramavaśād eṣā kṣitīśocitā pakṣatyādidinatrayeṣu janitā kastūrikā stūyate //
RājNigh, Sattvādivarga, 37.0 yāmaḥ prahara ityukto dinabhāgo dināṃśakaḥ //
RājNigh, Sattvādivarga, 37.0 yāmaḥ prahara ityukto dinabhāgo dināṃśakaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 19.2, 6.0 atra cottamayā mātrayā snehapānadinānantaraṃ pathyaṃ kāryam //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 16.0 khacitadinamukhāḥ spaṣṭīkṛtadivasaprārambhāḥ //
Tantrasāra
TantraS, 6, 13.0 tatra dinaṃ kṛṣṇapakṣaḥ rātriḥ śuklaḥ tatra pūrvaṃ tuṭyardham antyaṃ ca tuṭyardhaṃ viśrāntiḥ akālakalitāḥ madhyās tu pañcadaśa tuṭaya eva tithayaḥ tatra prakāśo viśrāntiś ca iti ete eva dinaniśe //
TantraS, 6, 23.0 tatra pratyaṅgulaṃ pañca tithayaḥ tatrāpi dinarātrivibhāgaḥ evaṃ praveśe dakṣiṇāyanaṃ garbhatvam udbhavecchā udbubhūṣutā udbhaviṣyatvam udbhavārambhaḥ udbhavattā janmādivikāraṣaṭkaṃ ca iti kramāt makarādiṣu iti //
TantraS, 6, 30.0 caturyugānām ekasaptatyā manvantaram manvantaraiḥ caturdaśabhiḥ brāhmaṃ dinaṃ brahmadinānte kālāgnidagdhe lokatraye anyatra ca lokatraye dhūmaprasvāpite sarve janā vegavad agnipreritā janaloke pralayākalībhūya tiṣṭhanti //
TantraS, 6, 69.0 tato dinavṛddhikṣayeṣu saṃkrāntivṛddhikṣayaḥ //
Tantrāloka
TĀ, 1, 321.2 gurvādyantadinādyarcāprayojananirūpaṇam //
TĀ, 6, 73.2 dinarātrikṣaye muktiḥ sā vyāptidhyānayogataḥ //
TĀ, 6, 74.2 sitāsitau dīrghahrasvau dharmādharmau dinakṣape //
TĀ, 6, 78.1 prakāśaviśramavaśāttāveva hi dinakṣape /
TĀ, 6, 79.1 tau kᄆptau yāvati tayā tāvatyeva dinakṣape /
TĀ, 6, 85.1 vedyavedakasāmyaṃ tat sā rātridinatulyatā /
TĀ, 6, 85.2 vedye viśrāntiradhikā dinadairghyāya tatra tu //
TĀ, 6, 89.1 dinarātrikramaṃ me śrīśaṃbhur ittham apaprathat /
TĀ, 6, 91.1 abuddhasthānamevaitaddinatvena kathaṃ bhavet /
TĀ, 6, 121.1 nirgame dinavṛddhiḥ syādviparīte viparyayaḥ /
TĀ, 6, 147.2 dinarātrivibhāgaḥ syāt svasvāyuḥśatamānataḥ //
TĀ, 6, 155.1 taddinaprakṣaye viśvaṃ māyāyāṃ pravilīyate /
TĀ, 6, 205.2 rātryantadinapūrvāṃśau madhyāhno divasakṣayaḥ //
TĀ, 6, 207.2 viṣuvatprabhṛti hrāsavṛddhī ye dinarātrige //
TĀ, 6, 248.1 dinarātryavibhāge tu dṛgvahnyabdhyasucāraṇāḥ /
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 9.1 dinatrayaṃ pūjayitvā ṣaṭcakraṃ cintayedatha /
ToḍalT, Navamaḥ paṭalaḥ, 44.1 yajettāṃ bahuyatnena gṛhamadhye dinatrayam /
ToḍalT, Navamaḥ paṭalaḥ, 45.1 tataśca pūjayed devīṃ śūnyāgāre dinatrayam /
ToḍalT, Navamaḥ paṭalaḥ, 46.2 tataśca prajapenmantraṃ pitṛbhūmau dinatrayam //
Ānandakanda
ĀK, 1, 3, 53.2 āvāhayeddinādhīśaṃ pāṭalaṃ śivarūpiṇam //
ĀK, 1, 4, 18.2 dattvā dattvātha dhānyāmlamevaṃ kṛtvā dinatrayam //
ĀK, 1, 4, 32.2 vyastānāṃ vā samastānāṃ rasaireṣāṃ dināvadhi //
ĀK, 1, 4, 80.2 dṛḍhaṃ liptvātha dīpāgnau pacetsaptadināvadhi //
ĀK, 1, 4, 85.2 dinānte tatsamuddhṛtya pūrvavanmardayetpacet //
ĀK, 1, 4, 405.1 tulyaṃ saṃmardayetsarvāṃścaṇakāmlairdināvadhi /
ĀK, 1, 4, 417.1 mardayeccaṇakāmlena sarvametaddināvadhi /
ĀK, 1, 4, 421.2 ruddhvā svedyaṃ dinaikaṃ tu karīṣāgnau dravatyalam //
ĀK, 1, 4, 468.2 nikṣipedrañjakaṃ bījaṃ taptakhalve dināvadhi //
ĀK, 1, 9, 39.1 haṃsapādīdravairmardyaṃ taptakhalve dinatrayam /
ĀK, 1, 9, 76.1 yavamātraṃ kṣaudraghṛtairyuktaṃ lehyaṃ dinodaye /
ĀK, 1, 9, 98.1 dhānyābhraṃ pāradaṃ mardyaṃ taptakhalve dinatrayam /
ĀK, 1, 10, 25.2 mardayettaptakhalve ca sāmlavarge dinatrayam //
ĀK, 1, 10, 77.2 bījaṃ saṃtaptakhalve 'mlavarge mardyaṃ dinatrayam //
ĀK, 1, 10, 90.2 mardayed amlavargeṇa taptakhalve dinatrayam //
ĀK, 1, 10, 99.2 mardayed amlavargeṇa taptakhalve dinatrayam //
ĀK, 1, 12, 140.1 kṣipraṃ mūrcchā bhavettasya jīvedbrahmadinatrayam /
ĀK, 1, 12, 195.2 patraṃ puṣpaṃ dinaikena bhavatyeva na saṃśayaḥ //
ĀK, 1, 13, 28.2 dinaṣoḍaśaparyantaṃ guñjāṣoḍaśamātrakam //
ĀK, 1, 14, 26.2 tridinānte samuddhṛtya ṭaṅkaṇena samaṃ viṣam //
ĀK, 1, 15, 44.1 karṣamātraṃ lihecchuddhaḥ kṣaudrājyābhyāṃ dinodaye /
ĀK, 1, 15, 94.2 saṃvatsarādbrahmadinatrayaṃ jīvenna saṃśayaḥ //
ĀK, 1, 15, 135.2 māsena divyadehaḥ syājjīved brahmadinatrayam //
ĀK, 1, 15, 400.1 syādvarṣāddevasadṛśo jīveddevadinatrayam /
ĀK, 1, 15, 549.1 snānaṃ kuryāddinānte sa śṛtaśītaṃ pibetpayaḥ /
ĀK, 1, 15, 566.1 kuryāddinatrayaṃ paścāccatvāriṃśaddinātparam /
ĀK, 1, 15, 595.2 tattailaṃ dinapañcāśaṃ nasyeddhīrakavad dvijaḥ //
ĀK, 1, 16, 9.2 dine dine cyutaṃ tailaṃ gṛhṇīyāddinapañcakam //
ĀK, 1, 16, 58.2 kaṭutailena surabhiṃ bhāvayeddinasaptakam //
ĀK, 1, 16, 77.1 dinaikalepanāttena keśānāṃ rañjanaṃ bhavet /
ĀK, 1, 16, 79.1 dinatrayaṃ ca tallepāt keśāḥ syur bhramaropamāḥ /
ĀK, 1, 16, 88.1 japāpuṣparasair bhāvyaṃ pṛthak dinacatuṣṭayam /
ĀK, 1, 19, 180.1 ekasyāntyaṃ ca saptāhamanyasya dinasaptakam /
ĀK, 1, 23, 73.2 puṭedbhūdharayantre ca dinānte bhasma jāyate //
ĀK, 1, 23, 76.2 mṛto bhaveddinaikena tadbhasmākhilarogahṛt //
ĀK, 1, 23, 77.2 tato niyāmakairmardyāddinaikaṃ kūrmayantrake //
ĀK, 1, 23, 87.2 mardayettāṃ dinānte ca kuryāttadgolakaṃ tataḥ //
ĀK, 1, 23, 94.2 tato divyauṣadhodbhūtairbījaistulyaṃ dinadvayam //
ĀK, 1, 23, 96.2 rasendraṃ vimalāsatvaṃ tulyaṃ mardya dinatrayam //
ĀK, 1, 23, 110.2 dinamekaṃ karīṣāgnau tuṣāgnau vā dinatrayam //
ĀK, 1, 23, 117.2 haṃsapādīdravairmardyaṃ taptakhalve dinatrayam //
ĀK, 1, 23, 123.2 tato divyauṣadhīnāṃ ca bījairmardyaṃ dinatrayam //
ĀK, 1, 23, 213.2 pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahninā //
ĀK, 1, 23, 222.2 gomūtre tadgataṃ yāmaṃ naramūtrairdinatrayam //
ĀK, 1, 23, 235.2 dinaikaṃ mūrchitaṃ samyak sarvayogeṣu yojayet //
ĀK, 1, 23, 240.2 dinaikena bhavetsiddho raso hairaṇyagarbhakaḥ //
ĀK, 1, 23, 271.1 dinānte bandhamāyāti sarvalohāni rañjati /
ĀK, 1, 23, 321.2 ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam //
ĀK, 1, 23, 385.2 pañcaviṃśaddinānte tu jāyate kanakottamam //
ĀK, 1, 23, 423.1 ekaviṃśatirātreṇa jīved brahmadinatrayam /
ĀK, 1, 23, 461.2 māsamātraprayogena jīved brahmadināyutam //
ĀK, 1, 23, 480.2 kānicit kṣaṇavedhīni dinavedhīni kāni ca //
ĀK, 1, 23, 485.1 ekāhe vedhakaṃ tatra gokarṇe tu dinatrayam /
ĀK, 1, 23, 485.2 bhadrāṅge dinavedhi syāttristhalānte trivatsaram //
ĀK, 1, 23, 486.1 dhāreśvare pākṣikaṃ syāt karṣāpuryāṃ dinaikataḥ /
ĀK, 1, 23, 565.2 himakarakṛtakalkaṃ lohapātrasthamāsaṃ tridinatanuviśuddhaṃ kalkamenaṃ variṣṭham //
ĀK, 1, 23, 697.2 ekīkṛtyātha saṃmardya vajrīkṣīre dinatrayam //
ĀK, 2, 1, 64.2 kūśmāṇḍasya rasaiḥ snuhyāḥ kṣīrair mardyāddinatrayam //
ĀK, 2, 1, 83.1 dinānte mardayedyāmaṃ mitrapañcakasaṃyutam /
ĀK, 2, 1, 113.2 ādāya bhāvayed gharme vajrīkṣīrairdināvadhi //
ĀK, 2, 1, 123.2 mitrapañcakasaṃyuktairmākṣikaṃ dinasaptakam //
ĀK, 2, 1, 162.2 peṣayedamlavargeṇa amlairbhāvyaṃ dinatrayam //
ĀK, 2, 1, 172.1 dravaiḥ punaḥ punaḥ piṣṭvā dinānteṣu puṭe pacet //
ĀK, 2, 1, 356.2 mardayedāyase pātre dinaikaṃ tacca śudhyati //
ĀK, 2, 1, 365.1 etaiḥ samastair vyastairvā ḍolāyantre dinatrayam /
ĀK, 2, 3, 30.1 kṣiptvā dinaikaviṃśacca tadgarbhād uddharetpunaḥ /
ĀK, 2, 5, 46.2 dhānyarāśau nyasetpaścāttridinānte samuddharet //
ĀK, 2, 5, 51.1 dinaikaṃ dhārayedgharme dravaiḥ pūryaṃ punaḥ punaḥ /
ĀK, 2, 5, 54.1 trisaptāhaṃ prayatnena dinaikaṃ mardayettataḥ /
ĀK, 2, 5, 55.1 divā mardyaṃ puṭed rātrāvekaviṃśaddināvadhi /
ĀK, 2, 5, 60.1 dhārayetkāṃsyapātrāntardinaikena sphuṭatyalam /
ĀK, 2, 5, 60.2 lepaṃ punaḥ punaḥ kuryāddinānte taṃ prapeṣayet //
ĀK, 2, 5, 61.1 triphalākvāthasaṃyuktaṃ dinaikena mṛto bhavet /
ĀK, 2, 5, 73.2 dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet //
ĀK, 2, 7, 30.2 dhānyābhrakaṃ ravikṣīre gharme sthāpyaṃ dināvadhi //
ĀK, 2, 7, 53.1 mardyaṃ mūtrāmlavargābhyāṃ yathā proktaṃ dināvadhi /
ĀK, 2, 8, 109.1 śuṣkaṃ lepyaṃ punaḥ śoṣyaṃ yāvatsaptadināvadhi /
ĀK, 2, 8, 119.2 punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet //
ĀK, 2, 8, 126.2 veṣṭitaṃ jānumadhyasthaṃ dinānte mṛdutāṃ vrajet //
ĀK, 2, 8, 128.1 komalaṃ jāyate vajraṃ dinānte nātra saṃśayaḥ /
ĀK, 2, 8, 189.1 ajāmūtrairdinaikaṃ tu sattvaṃ rajatavadbhavet /
Āryāsaptaśatī
Āsapt, 1, 11.2 dinamukhanabha iva kaustubhavibhākaro yad vibhūṣayati //
Āsapt, 2, 1.1 avadhidināvadhijīvāḥ prasīda jīvantu pathikajanajāyāḥ /
Āsapt, 2, 107.2 na vijānīmaḥ kiṃ tava vadati sapatnīva dinanidrā //
Āsapt, 2, 273.2 pratidinavidalitavāṭīvṛtighaṭanaiḥ khidyase kim iti //
Āsapt, 2, 426.1 mayi yāsyati kṛtvāvadhidinasaṅkhyaṃ cumbanaṃ tathāśleṣam /
Āsapt, 2, 590.1 svādhīnair adharavraṇanakhāṅkapatrāvalopadinaśayanaiḥ /
Āsapt, 2, 613.1 sucirāyāte gṛhiṇī niśi bhuktā dinamukhe vidagdheyam /
Āsapt, 2, 650.2 na tu sukhayati tuhinadinacchatracchāyeva sajantī //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 25.4, 1.0 pūrvasyeti dināntarakṛtasya //
Śukasaptati
Śusa, 1, 8.1 atastvaṃ svapatim aprāpyamāṇā nijaśarīrasya katiciddinasthāyiyauvanasya puruṣāntararamaṇād gṛhāṇa phalam /
Śusa, 5, 2.10 purodhā apyetadvacaḥ śrutvā dinapañcakaṃ vyavadhāne yācayitvā saviṣādo gṛhamagamat /
Śusa, 19, 3.3 teṣāmārakṣakāṇāṃ purata uktam ahamadyadinavratā yakṣaṃ dṛṣṭvā bhojanaṃ vijane vidhāsye /
Śyainikaśāstra
Śyainikaśāstra, 5, 58.2 māṃsena deyaṃ sarveṣāṃ śākhināṃ dinasaptakam //
Śyainikaśāstra, 5, 71.1 dinatrayaṃ tadunmucya punarevaṃ pralepayet /
Śyainikaśāstra, 5, 74.1 dātavyaṃ hi yathā mātrā trisaptakadināvadhi /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 34.1 dinaikaṃ golakaṃ kuryādardhagandhena lepayet /
ŚdhSaṃh, 2, 11, 51.1 dattvopari śarāvaṃ tu tridinānte samuddharet /
ŚdhSaṃh, 2, 11, 71.1 dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet /
ŚdhSaṃh, 2, 12, 5.2 dinaikaṃ mardayetsūtaṃ kumārīsaṃbhavair dravaiḥ //
ŚdhSaṃh, 2, 12, 165.2 dinaikaṃ sthālikāyantre pakvamādāya cūrṇayet //
ŚdhSaṃh, 2, 12, 168.1 muṇḍīdrāvair dinaikaṃ tu dviguñjaṃ vaṭakīkṛtam /
ŚdhSaṃh, 2, 12, 176.1 gandhatulyaṃ mṛtaṃ tāmraṃ jambīrair dinapañcakam /
ŚdhSaṃh, 2, 12, 188.1 dinaikamudayādityo raso deyo dviguñjakaḥ /
ŚdhSaṃh, 2, 12, 190.2 tridinānte bhavetsphoṭaḥ saptāhādvā kilāsake //
ŚdhSaṃh, 2, 12, 212.1 dinānte dāpayetpathyaṃ varjayecchītalaṃ jalam /
ŚdhSaṃh, 2, 12, 216.1 dinaikamārdrakadrāvair mardyaṃ ruddhvā puṭe pacet /
ŚdhSaṃh, 2, 12, 228.2 tiktakośātakīdrāvairdinaikaṃ mardayeddṛḍham //
ŚdhSaṃh, 2, 12, 231.2 vajrīkṣīrairdinaikaṃ tu ruddhvādho bhūdhare pacet //
ŚdhSaṃh, 2, 12, 262.1 vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 3.0 saṃsvedayedbudha iti amlena kāñjikādinā vāsaratrayaṃ dinatritayaṃ yāvaddolāyantreṇa svedanaṃ kuryāditi bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 6.0 tena pratyekarasena kṛtvā dinaikaṃ mardayed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 4.0 manaḥśilāṃ kaṇaśaḥ kṛtvā kadalīdalaiḥ saṃveṣṭya tadanu caturguṇena vastreṇa ca poṭṭalīṃ baddhvā mūtrapūrite bhāṇḍe vidhivat svedayet yāvaddinatrayaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 5.0 dinagrahaṇena rātrirapi gṛhyate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 6.1 tenāhorātramapi svedayet ityabhiprāyaḥ eke tu dinatrayameva na tu rātrau svedanaṃ vihitam yato rātrāvadṛḍhatve dagdhādibhayāt tathā hi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 7.1 kṣārāmlamūtravargeṇa svedayecca dinatrayam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 18.0 yāvaddinatrayaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 19.1 dinagrahaṇena rātrirapi gṛhyate tenāhorātraṃ svedayedityabhiprāyaḥ etadapi vidhānaṃ tantrāntare coktaṃ tadyathā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 22.1 kṣārāmlamūtravargeṇa svedayecca dinatrayam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 25.0 atha pratyekasaṃskārānte mardanamuktaṃ tatkarma darśayannāha dinaikaṃ mardayet sūtaṃ kumārīsambhavairdravairityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 26.0 eteṣāṃ vakṣyamāṇadravyāṇāṃ dravaiḥ kṛtvā khalve sūtaṃ mardayet tena pratyekarasena kṛtvā dinaikaṃ mardayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 96.5 sthāpayedbhūdhare yantre vahniṃ kuryāddinatrayam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 97.2 svedayeddolikāyantre hyamlavarge dinatrayam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 100.1 sthāpayedbhūdhare yantre svedayeddinasaptakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 101.2 dinatrayaṃ sāranālaiḥ svedyaścāñcalyaśāntaye /
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 11.0 asmatsampradāye'pi gomayaiḥ kṛtvā punaḥ punaragniṃ prajvālayet yāvaddinatrayaṃ bhavati ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 7.0 ahorātraṃ yāvat sampradāye tu tridinaparyantaṃ dhārayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 6.0 nirguṇḍikādravair iti nirguṇḍīpatrasvarasaiḥ muṇḍī kedāramuṇḍī vikhyātā asyāḥ svarasairapi dinaikaṃ mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 5.0 jambīrairiti jambīraphalarasairdinapañcakaṃ yāvat //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 9.0 etanmardanaṃ yathākālaṃ nātra pañcadinamardanaṃ niyatamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 14.0 atha paścātkāryamāha evaṃ niṣpanno'yaṃ rasaḥ saṃcūrṇya paścāt kāṣṭhodumbarikādīnāṃ kvāthena bhāvayet tena siddho bhavati dinaikamiti pratyekaṃ dravyamekaikaṃ dinaṃ bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 10.0 tatsakalaṃ dinaikam ekadinaṃ saṃmardya paścādbhūdharayantre paced ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 16.2 dinānte golakaṃ kṛtvā ruddhvā gajapuṭe pacet //
Abhinavacintāmaṇi
ACint, 2, 13.1 śvetāṅkoṭhajaṭākārā sūto mardyo dinatrayam /
ACint, 2, 15.1 śvetāṅkoṭhaśirīṣāmbupiṇṭo khalle dinatrayam /
Bhāvaprakāśa
BhPr, 7, 3, 99.1 dattvopari śarāvaṃ tu tridinānte samuddharet /
BhPr, 7, 3, 158.2 phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate //
BhPr, 7, 3, 166.2 phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate //
BhPr, 7, 3, 187.1 agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam /
BhPr, 7, 3, 195.1 agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 24.1, 2.0 śukro daityaguruḥ kāvya iti kośābhidhānāt ghasro dināhanī vā tv ity amaraḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 7.0 punaramle vinikṣipya sthāpayeddinasaptakam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 9.2 dinasaptapramāṇena sarvatulyaṃ ca gandhakam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 13.1, 5.0 dinaikaṃ mardayet khalve iti //
ŚGDīp zu ŚdhSaṃh, 2, 12, 229.2, 2.0 punarnavā varṣābhūḥ devadālī nirguṇḍī taṇḍulīyakaṃ meghanādaḥ tiktakośātakī jālinī eṣāṃ drāvairdinaikaṃ mardayet //
Haribhaktivilāsa
HBhVil, 2, 164.1 viśiṣṭadharmajijñāsā daśamyādidinatraye /
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 3.0 sūtasya pāradasya tridinaṃ dinatrayaparimāṇaṃ yathā syāttathā mṛduvahninā svalpāgninā svedaḥ svedanaṃ kāryam //
MuA zu RHT, 2, 4.2, 2.0 etair auṣadhair dinatrayaṃ parimāṇaṃ rasasya mardanaṃ kāryam //
MuA zu RHT, 2, 16.2, 9.1 trisaptadinaparyantaṃ karīṣāgniṃ ca kārayet /
MuA zu RHT, 2, 16.2, 11.1 bhūgarbhe ca tataḥ sthāpyam ekaviṃśaddināvadhi /
MuA zu RHT, 2, 17.2, 7.1 karīṣāgniḥ prakartavya ekaviṃśaddināvadhi /
MuA zu RHT, 2, 18.2, 8.1 dolāsvedaḥ prakartavya ekaviṃśaddināvadhi /
MuA zu RHT, 5, 7.2, 8.0 tridinaṃ dinatrayaṃ nihitena raktavargāntaḥsthāpitena //
MuA zu RHT, 6, 7.2, 1.0 atheti tridinasvedānantaraṃ jīrṇasya rasasya lakṣaṇaṃ jñeyaṃ grāso jīrṇo na veti jñātavyaḥ //
MuA zu RHT, 18, 67.2, 7.0 punarmardayitvā vaṃśanalikāṃ riktodarāṃ prati saṃvedya dinatrayaṃ dolāyantreṇa sveditaṃ kuryādityarthaḥ //
MuA zu RHT, 19, 4.2, 8.0 tadanu kaṭukarohiṇīsevanānantaraṃ śuddhād ūrdhvaṃ yathā syāt tathā śleṣmāntarecite sati yathā śleṣmaṇo'ntaḥ syāttathā recite sati tridinaparimāṇaṃ yāvakapathyaṃ ghṛtasahitaṃ prayuñjīteti //
MuA zu RHT, 19, 12.2, 2.0 suradārutailaṃ devadārutailaṃ ājyaṃ ghṛtaṃ triphalārasasaṃyutaṃ triphalāyā rasena draveṇa saṃyutaṃ sahitaṃ ca punaḥ samabhāgaṃ tulyāṃśaṃ tatpītaṃ sat saptāhāt saptadinapramāṇataḥ nayanavikāraṃ netrasaṃbhavaṃ rogaṃ śamaṃ nayati śāntiṃ prāpayati //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 34.3 āmapakvavibhāgaśca dinamāsādikaṃ budhaiḥ /
Nāḍīparīkṣā, 1, 70.1 śīghrā nāḍī pralāpānte dinārdhe'gnisamo jvaraḥ /
Nāḍīparīkṣā, 1, 70.2 dinaikaṃ jīvitaṃ tasya dvitīye maraṇaṃ dhruvam //
Nāḍīparīkṣā, 1, 73.2 dinaikaṃ jīvitaṃ tasya dvitīye maraṇaṃ dhruvam //
Nāḍīparīkṣā, 1, 85.2 calā nāḍī tu rugṇasya dinaikānmaraṇaṃ bhavet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 1.2 dinatrayeṇa śudhyanti brāhmaṇāḥ pretasūtake //
ParDhSmṛti, 3, 9.2 ṣaṣṭhe caturahācchuddhiḥ saptame tu dinatrayāt //
ParDhSmṛti, 4, 7.2 tryaham uṣṇaṃ pibet sarpir vāyubhakṣo dinatrayam //
ParDhSmṛti, 6, 11.2 tilaprasthaṃ dvije dadyād vāyubhakṣo dinatrayam //
ParDhSmṛti, 6, 37.2 tryahaṃ kṣīreṇa bhuñjīta ekaikena dinatrayam //
ParDhSmṛti, 8, 38.1 dinadvayaṃ caikabhakto dvidinaṃ caikabhojanaḥ /
ParDhSmṛti, 8, 38.2 dinadvayam ayācī syād dvidinaṃ mārutāśanaḥ //
ParDhSmṛti, 8, 39.2 dinatrayam ayācī syāt tridinaṃ mārutāśanaḥ //
ParDhSmṛti, 11, 44.2 vipraḥ śudhyet trirātreṇa kṣatriyas tu dinadvayāt //
ParDhSmṛti, 12, 27.2 pradoṣapaścimau yāmau dinavat snānam ācaret //
ParDhSmṛti, 12, 58.2 dānaṃ puṇyam akṛtvā tu prāyaścittaṃ dinatrayam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 18.1, 1.0 tatastadabhrakaṃ dhānyābhrakaṃ kṛtvā matsyākṣikārasenaikadinaparyantaṃ saṃmardya cakrīṃ vartulasthūlavaṭikāṃ vidhāyāvaśoṣya śarāvasaṃpuṭitaṃ kṛtvārdhe'bhrake puṭe puṭed ardhe'bhrake puṭam ardhagajapuṭaṃ tacca gajapuṭagatārdhabhāgaṃ vanopalaiḥ pūrayitvā bhavati //
RRSṬīkā zu RRS, 8, 62.2, 14.2 tanmadhye nikṣipet sūtaṃ baddhvā pacyād dinatrayam //
RRSṬīkā zu RRS, 8, 63.2, 4.0 tathā kāñjikairapi pāradasya yatpeṣaṇaṃ tridinaparyantaṃ kṛtaṃ tad bahirmalavināśanaṃ bhavati //
RRSṬīkā zu RRS, 8, 68.2, 4.0 atra saindhavamayamūṣāsaṃpuṭitaṃ kṛtvaikaviṃśatidinaparyantaṃ bhūdharapuṭanaṃ sṛṣṭyambujaiḥ saha mardanaṃ ca kṛtvā tataḥ param iti vākyaśeṣo bodhyaḥ //
RRSṬīkā zu RRS, 8, 70.2, 6.0 ghaṭamadhyago ghaṭayantramadhyagaḥ pāradastridinaparyantaṃ svedyo bhavati yasmin karmaṇi tad dīpanam iti khyātam //
RRSṬīkā zu RRS, 9, 12.2, 13.0 pṛṣṭhe cāgniṃ saṃtataṃ dinatrayaṃ dadyāt //
Rasasaṃketakalikā
RSK, 1, 10.2 kālāṃśairmarditaḥ sūto bhavecchuddho dinaikataḥ //
RSK, 4, 24.1 ubhe vahnirasairbhāvye peṣye śoṣye dinatrayam /
RSK, 4, 61.2 muṇḍīdravairdinaikaṃ tu guñjaikaṃ vaṭakīkṛtam //
RSK, 4, 110.1 dinaṃ śītāmbukumbhasthaṃ dinaikaṃ dadhni mahiṣe /
RSK, 5, 39.1 stokaṃ stokaṃ kṣipettailaṃ dinaikamatha kuṭṭayet /
Rasārṇavakalpa
RAK, 1, 105.2 dinānte bandhamāyāti sarvalohāni vidhyati //
RAK, 1, 150.1 ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam /
RAK, 1, 404.1 naṣṭapiṣṭaṃ bhavettāvadyāvatsvedyaṃ dinatrayam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 7.1 yugānte samanuprāpte pitāmahadinatraye /
SkPur (Rkh), Revākhaṇḍa, 10, 8.2 yamendravaruṇādyāśca lokapālā dinatraye //
SkPur (Rkh), Revākhaṇḍa, 52, 15.2 dinānte ca dinānte ca mātāpitroḥ samīpagaḥ //
SkPur (Rkh), Revākhaṇḍa, 52, 15.2 dinānte ca dinānte ca mātāpitroḥ samīpagaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 51.1 dinaikabhojanāḥ kecit kecit kandaphalāśanāḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 134.2 caitryāṃ tu viṣuvaṃ jñātvā tasthau tatra dinatrayam //
SkPur (Rkh), Revākhaṇḍa, 172, 66.2 viṃśati tāni sarvāṇi devakhāte dinadvayam //
SkPur (Rkh), Revākhaṇḍa, 184, 18.2 dinatrayaṃ tu rājendra saptamyādiviśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 28.2 dinaśeṣeṇa cāsmākaṃ pañcatāṃ ca dine dine /
SkPur (Rkh), Revākhaṇḍa, 227, 61.1 dinajāpyācca labhate phalaṃ kṛcchrasya śaktitaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 35.3 evaṃ saptadinaparyantaṃ kuryāt /
UḍḍT, 9, 39.5 yadi bhāryā bhavati tadā divyaṃ vastraṃ rasāyanam aṣṭadināntareṇa dadāti //
UḍḍT, 9, 53.4 madhūkavṛkṣatale mantraṃ caturdaśadināvadhi /
UḍḍT, 9, 61.2 raktāmbaradharo mantrī caturdaśadināvadhi /
UḍḍT, 9, 79.1 dinaikaviṃśatir yāvat pūjāṃ kṛtvā tato niśi /
UḍḍT, 9, 80.3 dinatrayam anāharī somasūryagrahe sati //
UḍḍT, 10, 4.2 sahasrāṣṭam imaṃ mantraṃ japet saptadināvadhi /
UḍḍT, 12, 45.2 anena mantreṇa japtatailena mukhaṃ prakṣālya tilatailena gātrābhyaṅgaṃ vā vidhāya vātādikaṃ dinasaptakena naśyati /
Yogaratnākara
YRā, Dh., 75.2 dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet /
YRā, Dh., 208.2 dinaikaṃ marditaṃ kṛtvā śuddho bhavati pāradaḥ //
YRā, Dh., 370.1 dolāyantre dinaikaṃ tu pācitaḥ śuddhim āpnuyāt /
YRā, Dh., 398.1 bhāvayeccūrṇitaṃ tvabhraṃ dinaikaṃ kāñjikena ca /