Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4095
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mākṣikasatvotkarṣamāha netyādi // (1) Par.?
mākṣikasatvena vinā svarṇamākṣikasāram antareṇa hema kanakaṃ vā tāraṃ rūpyaṃ na dravati // (2) Par.?
kaiḥ kṛtvā viḍaiḥ kṛtvā śaṅkhacūrṇārkakṣārādikṛtapiṇḍaiḥ kṛtvā granthāntare ca / (3.1) Par.?
lavaṇakṣāroparasair ebhir amlairbiḍo mataḥ / (3.2) Par.?
same garbhe tu saṃsthāpyo hyanenaiva dravībhavet / (3.3) Par.?
iti // (3.4) Par.?
na kevalaṃ biḍaiḥ kiṃtu kṣārairapi na kṣāraiḥ svarjikāyavakṣāraṭaṅkaṇādyaiḥ // (4) Par.?
na kevalaṃ kṣāraiḥ kiṃtu snehairapi na snehāni yathā / (5.1) Par.?
kaṅguṇikaṃ vinādoṣākarañjaśrīphalodbhavam / (5.2) Par.?
kaṭuvātārisiddhārthasomarājīvibhītajam / (5.3) Par.?
atasījaṃ mahākālanimbajaṃ tilajaṃ tathā / (5.4) Par.?
apāmārgadevadālīdantītumbaravigrahā / (5.5) Par.?
aṅkolonmattabhallātaphalebhyastailasaṃbhavaḥ / (5.6) Par.?
iti // (5.7) Par.?
tailairapi na dravati / (6.1) Par.?
punarmākṣikasatvena garbhe drutirjāyate // (6.2) Par.?
kiṃviśeṣeṇa mākṣikasatvena raktena raktavargeṇa // (7) Par.?
tridinaṃ dinatrayaṃ nihitena raktavargāntaḥsthāpitena // (8) Par.?
raktavargo yathā / (9.1) Par.?
dāḍimaṃ kiṃśukaṃ caiva bandhūkaṃ ca kusumbhakam / (9.2) Par.?
samāñjiṣṭho haridrādyo lākṣārasasamanvitaḥ / (9.3) Par.?
raktacandanasaṃyukto raktavargaḥ prakīrtitaḥ / (9.4) Par.?
iti // (9.5) Par.?
Duration=0.040665864944458 secs.