Occurrences

Mānavagṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mānavagṛhyasūtra
MānGS, 1, 7, 6.1 pañca vivāhakārakāṇi bhavanti vittaṃ rūpaṃ vidyā prajñā bāndhava iti //
MānGS, 1, 7, 7.1 ekālābhe vittaṃ visṛjed dvitīyālābhe rūpaṃ tṛtīyālābhe vidyāṃ prajñāyāṃ bāndhava iti ca vivahante //
Mahābhārata
MBh, 1, 41, 19.2 na tasya bhāryā putro vā bāndhavo vāsti kaścana //
MBh, 1, 75, 11.11 śukrasya vacanaṃ śrutvā vṛṣaparvā sabāndhavaḥ /
MBh, 1, 145, 40.2 aho dhik kāṃ gatiṃ tvadya gamiṣyāmi sabāndhavaḥ /
MBh, 1, 151, 25.45 etacchrutvā tu saṃhṛṣṭo dhṛtarāṣṭraḥ sabāndhavaḥ /
MBh, 1, 198, 15.2 dhṛtarāṣṭraḥ saputrastvāṃ sahāmātyaḥ sabāndhavaḥ //
MBh, 3, 92, 20.1 yathā cekṣvākur acarat saputrajanabāndhavaḥ /
MBh, 3, 120, 5.2 yamakṣayaṃ gacchatu dhārtarāṣṭraḥ sabāndhavo vṛṣṇibalābhibhūtaḥ //
MBh, 3, 235, 13.2 durvṛtto dhārtarāṣṭro 'yaṃ sāmātyajñātibāndhavaḥ //
MBh, 5, 5, 10.1 tato duryodhano mandaḥ sahāmātyaḥ sabāndhavaḥ /
MBh, 5, 76, 12.1 na sa nārhati duṣṭātmā vadhaṃ sasutabāndhavaḥ /
MBh, 5, 85, 4.2 guṇānāṃ rakṣaṇe nityaṃ prayatasva sabāndhavaḥ //
MBh, 5, 131, 25.2 nedṛśaṃ bandhum āsādya bāndhavaḥ sukham edhate //
MBh, 5, 158, 40.2 bhaviṣyasi tvaṃ hatasarvabāndhavas tadā manaste paritāpam eṣyati //
MBh, 6, 54, 41.2 kariṣyāmi yathāśakti prekṣedānīṃ sabāndhavaḥ //
MBh, 7, 4, 8.1 yathā duryodhanastāta sajñātikulabāndhavaḥ /
MBh, 7, 19, 12.1 pucche vaikartanaḥ karṇaḥ saputrajñātibāndhavaḥ /
MBh, 7, 54, 18.2 asyāvalepasya phalaṃ sasuhṛdgaṇabāndhavaḥ //
MBh, 7, 170, 36.2 hatastadarthe maraṇaṃ gamiṣyāmi sabāndhavaḥ //
MBh, 8, 4, 53.1 sajñātibāndhavaḥ śūraḥ samare yuddhadurmadaḥ /
MBh, 8, 4, 54.2 sāmātyabāndhavo rājan karṇaḥ praharatāṃ varaḥ //
MBh, 9, 2, 48.1 evaṃ sa śokasaṃtaptaḥ pārthivo hatabāndhavaḥ /
MBh, 9, 60, 22.2 diṣṭyā hato 'yaṃ pāpātmā sāmātyajñātibāndhavaḥ //
MBh, 9, 60, 39.2 hatastvam asi gāndhāre sabhrātṛsutabāndhavaḥ /
MBh, 9, 64, 27.2 diṣṭyā cāsmi hato yuddhe nihatajñātibāndhavaḥ //
MBh, 12, 77, 14.2 tato nirvāsanīyaḥ syāt tasmād deśāt sabāndhavaḥ //
MBh, 12, 136, 78.1 asmāt te saṃśayānmuktaḥ samitragaṇabāndhavaḥ /
MBh, 12, 136, 180.2 tvayā hi yāvyamāno 'haṃ prāṇāñ jahyāṃ sabāndhavaḥ //
MBh, 12, 138, 70.2 tathākarod vākyam adīnacetanaḥ śriyaṃ ca dīptāṃ bubhuje sabāndhavaḥ //
MBh, 12, 141, 12.1 naiva tasya suhṛt kaścinna saṃbandhī na bāndhavaḥ /
MBh, 12, 165, 8.2 bhrātā me bāndhavaścāsau sakhā ca hṛdayaṃgamaḥ //
MBh, 12, 283, 25.1 sa tvam evaṃvidho dāntaḥ kṣatriyaḥ priyabāndhavaḥ /
MBh, 12, 331, 43.2 viśvabhuk sarvago devo bāndhavo bhaktavatsalaḥ /
MBh, 13, 119, 13.2 sabāndhavaḥ sahāmātyaścāśnāmi piśitaudanam //
MBh, 13, 126, 3.1 ayaṃ ca kālaḥ samprāpto durlabhajñātibāndhavaḥ /
MBh, 15, 4, 9.2 yābhyāṃ duryodhano nītaḥ kṣayaṃ sasutabāndhavaḥ //
MBh, 15, 44, 52.2 nagaraṃ hāstinapuraṃ punar āyāt sabāndhavaḥ //
MBh, 15, 47, 27.2 dhārayāmāsa tad rājyaṃ nihatajñātibāndhavaḥ //
MBh, 16, 2, 19.2 jīvan sa śūlam ārohet svayaṃ kṛtvā sabāndhavaḥ //
Manusmṛti
ManuS, 7, 111.2 so 'cirād bhraśyate rājyāj jīvitāc ca sabāndhavaḥ //
Rāmāyaṇa
Rām, Bā, 17, 22.2 cintayāmāsa dharmātmā sopādhyāyaḥ sabāndhavaḥ //
Rām, Bā, 20, 3.2 mithyāpratijñaḥ kākutstha sukhī bhava sabāndhavaḥ //
Rām, Bā, 46, 21.1 pūjāṃ ca paramāṃ kṛtvā sopādhyāyaḥ sabāndhavaḥ /
Rām, Bā, 64, 29.2 pradakṣiṇaṃ cakārāśu sopādhyāyaḥ sabāndhavaḥ //
Rām, Bā, 68, 1.1 tato rātryāṃ vyatītāyāṃ sopādhyāyaḥ sabāndhavaḥ /
Rām, Bā, 69, 13.1 sa rājā mantrisahitaḥ sopādhyāyaḥ sabāndhavaḥ /
Rām, Bā, 72, 27.2 rājāpy anuyayau paśyan sarṣisaṃghaḥ sabāndhavaḥ //
Rām, Ay, 68, 14.2 tasmāt priyataro mātuḥ priyatvān na tu bāndhavaḥ //
Rām, Ār, 20, 17.1 apayāhi janasthānāt tvaritaḥ sahabāndhavaḥ /
Rām, Ār, 36, 28.2 gamiṣyasi kṣīṇabalaḥ sabāndhavo yamakṣayaṃ rāmaśarāttajīvitaḥ //
Rām, Ār, 37, 20.2 sabāndhavas tyakṣyasi jīvitaṃ raṇe hato 'dya rāmeṇa śarair ajihmagaiḥ //
Rām, Ār, 59, 28.1 taṃ sāntvayāmāsa tato lakṣmaṇaḥ priyabāndhavaḥ /
Rām, Yu, 16, 19.2 tad darśaya yathākāmaṃ sasainyaḥ sahabāndhavaḥ //
Rām, Yu, 70, 34.1 yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavaḥ /
Rām, Yu, 116, 80.2 īje bahuvidhair yajñaiḥ sasuhṛdbhrātṛbāndhavaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 64.1 āyatto dattako yasya saputrapaśubāndhavaḥ /
BKŚS, 20, 346.2 rājadvāre śmaśāne vā yas tiṣṭhati sa bāndhavaḥ //
Divyāvadāna
Divyāv, 19, 113.1 yathā hi śreṇyo magadhādhipo hyayaṃ viniryayau rājagṛhāt sabāndhavaḥ /
Kumārasaṃbhava
KumSaṃ, 4, 37.2 avibhajya paratra taṃ mayā sahitaḥ pāsyati te sa bāndhavaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 360.2 tadabhāve niyukto vā bāndhavo vā vivādayet //
Kūrmapurāṇa
KūPur, 2, 23, 58.2 bāndhavo vāparo vāpi sa daśāhena śudhyati //
Liṅgapurāṇa
LiPur, 1, 71, 85.2 strīṇāṃ mātā pitā bandhuḥ sakhā mitraṃ ca bāndhavaḥ //
LiPur, 1, 77, 27.1 yaḥ sa yāti na saṃdehaḥ svargalokaṃ sabāndhavaḥ /
LiPur, 2, 7, 14.1 japetsa yāti viprendrā viṣṇulokaṃ sabāndhavaḥ /
Matsyapurāṇa
MPur, 17, 62.1 tatastu vaiśvadevānte sabhṛtyasutabāndhavaḥ /
MPur, 153, 189.2 daityanāthaḥ kṛtaṃ saṃkhye svabāhuyugabāndhavaḥ //
MPur, 154, 497.2 sabāndhavo bhavati ca kasya no mano vihvalaṃ ca jagati hi kanyakāpituḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 172.2 na bāndhavo na cārātir brūyus te sākṣyam anyathā //
NāSmṛ, 2, 1, 173.2 vibrūyād bāndhavaḥ snehād vairaniryātanād ariḥ //
NāSmṛ, 2, 12, 37.1 unmattaḥ patitaḥ klībo durbhagas tyaktabāndhavaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 205.1 vidviṣṭaḥ sarvabhūtānāṃ bahvamitro 'lpabāndhavaḥ /
Tantrākhyāyikā
TAkhy, 1, 604.1 asti kasmiṃścid adhiṣṭhāne kṣīṇabāndhavo vaṇiksutaḥ //
Viṣṇupurāṇa
ViPur, 2, 13, 23.1 vimuktarājyatanayaḥ projjhitāśeṣabāndhavaḥ /
ViPur, 2, 16, 21.1 tathā tvamapi dharmajña tulyātmaripubāndhavaḥ /
ViPur, 5, 7, 78.1 paśyatāṃ sarvabhūtānāṃ sabhṛtyāpatyabāndhavaḥ /
ViPur, 5, 13, 8.2 kiṃ vāsmākaṃ vicāreṇa bāndhavo 'si namo 'stu te //
ViPur, 5, 13, 12.2 ahaṃ vo bāndhavo jāto naitaccintyamato 'nyathā //
ViPur, 6, 5, 34.2 hāsyaḥ parijanasyāpi nirviṇṇāśeṣabāndhavaḥ //
Viṣṇusmṛti
ViSmṛ, 20, 39.1 mṛto 'pi bāndhavaḥ śakto nānugantuṃ naraṃ mṛtam /
Yājñavalkyasmṛti
YāSmṛ, 1, 341.2 so 'cirād vigataśrīko nāśam eti sabāndhavaḥ //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 29.1 bahuguṇaramaṇīyaḥ kāminīcittahārī taruviṭapalatānāṃ bāndhavo nirvikāraḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 14.1 yadbāndhavaḥ kurubalābdhim anantapāram eko rathena tatare 'ham atīryasattvam /
BhāgPur, 1, 19, 35.2 paitṛṣvaseyaprītyarthaṃ tadgotrasyāttabāndhavaḥ //
BhāgPur, 3, 29, 39.1 na cāsya kaścid dayito na dveṣyo na ca bāndhavaḥ /
BhāgPur, 4, 27, 17.2 cintāṃ parāṃ jagāmārtaḥ sarāṣṭrapurabāndhavaḥ //
Bhāratamañjarī
BhāMañj, 5, 12.1 yadāha jagatāmeṣa bāndhavaḥ kamalāghavaḥ /
BhāMañj, 5, 37.2 bhagadattaḥ sa cendrasya daityasaṃgrāmabāndhavaḥ //
BhāMañj, 12, 71.2 vṛddhaśca rājā drupadaḥ sāmātyasutabāndhavaḥ //
BhāMañj, 13, 697.2 kathaṃ samāśrayeddharmaṃ vinaṣṭadhanabāndhavaḥ //
Gītagovinda
GītGov, 10, 21.1 bandhūkadyutibāndhavaḥ ayam adharaḥ snigdhaḥ madhūkachaviḥ gaṇḍaḥ caṇḍi cakāsti nīlanalinaśrīmocanam locanam /
Hitopadeśa
Hitop, 1, 74.3 rājadvāre śmaśāne ca yas tiṣṭhati sa bāndhavaḥ //
Hitop, 1, 108.4 yasmin deśe na sammāno na vṛttir na ca bāndhavaḥ /
Hitop, 2, 155.2 ekatra rājaviśvāso naśyaty anyatra bāndhavaḥ /
Hitop, 4, 68.12 rājadvāre śmaśāne ca yas tiṣṭhati sa bāndhavaḥ //
Kathāsaritsāgara
KSS, 4, 2, 120.2 deśāntaragatena prākprāptaḥ kṛcchraikabāndhavaḥ //
KSS, 4, 2, 145.1 tatastadvismayākrānto nandatsvajanabāndhavaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 51.2 candrikānagare pūrvam āste vaiśyaḥ sabāndhavaḥ //
Haribhaktivilāsa
HBhVil, 1, 138.2 japet sa yāti viprendra viṣṇulokaṃ sabāndhavaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 23.1 dadyāt putro 'thavā bhrātāpy anyo vāpi ca bāndhavaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 140.2 hataḥ sa rāmacandreṇa saputraḥ sahabāndhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 7.2 śrutvāhaṃ tvatprasādena yatra yāmi sabāndhavaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 12, 26.2 bāndhavaḥ sarvabhūtānāṃ cirāyuḥ sukham edhate //