Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Vaitānasūtra
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Parāśarasmṛtiṭīkā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 7, 19, 3.0 taṃ kṣatram ananvāpya nyavartatāyudhebhyo ha smāsya vijamānaḥ parāṅ evaity athainam brahmānvait tam āpnot tam āptvā parastān nirudhyātiṣṭhat sa āptaḥ parastān niruddhas tiṣṭhañ jñātvā svāny āyudhāni brahmopāvartata tasmāddhāpy etarhi yajño brahmaṇy eva brāhmaṇeṣu pratiṣṭhitaḥ //
Atharvaprāyaścittāni
AVPr, 6, 6, 9.0 uttamam āgnīdhrīye somabhāgaṃ brāhmaṇeṣu śaṃset //
Atharvaveda (Śaunaka)
AVŚ, 4, 34, 8.1 imam odanaṃ ni dadhe brāhmaṇeṣu viṣṭāriṇaṃ lokajitaṃ svargam /
AVŚ, 11, 1, 28.2 idaṃ dhanaṃ ni dadhe brāhmaṇeṣu kṛṇve panthāṃ pitṛṣu yaḥ svargaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 2.1 brahma vai svaṃ mahimānaṃ brāhmaṇeṣv adadhād adhyayanādhyāpanayajanayājanadānapratigrahasaṃyuktaṃ vedānāṃ guptyai //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 49.2 ariṣṭam asmākaṃ kṛṇotv asau brāhmaṇo brāhmaṇeṣu iti /
Gopathabrāhmaṇa
GB, 2, 1, 3, 4.0 prāśitam anumantrayate yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin ma etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman iti //
Jaiminīyabrāhmaṇa
JB, 1, 264, 6.0 atha yata idam etā vigīyante tato haitāni śilpāni brāhmaṇeṣv adhigamyante //
Kauśikasūtra
KauśS, 8, 6, 15.1 yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭaḥ /
KauśS, 13, 1, 12.0 brāhmaṇeṣvāyudhiṣu //
Vaitānasūtra
VaitS, 1, 3, 12.1 prāśitam anumantrayate yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman iti //
Ṛgvedakhilāni
ṚVKh, 3, 10, 1.2 ṛṣibhiḥ saṃbhṛto raso brāhmaṇeṣv amṛtaṃ hitam //
ṚVKh, 3, 10, 17.2 ṛṣibhiḥ saṃbhṛto raso brāhmaṇeṣv amṛtaṃ hitam //
Arthaśāstra
ArthaŚ, 1, 6, 6.1 kopājjanamejayo brāhmaṇeṣu vikrāntaḥ tālajaṅghaśca bhṛguṣu //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 69.0 gotrāntevāsimānavabrāhmaṇeṣu kṣepe //
Mahābhārata
MBh, 1, 9, 1.2 teṣu tatropaviṣṭeṣu brāhmaṇeṣu samantataḥ /
MBh, 1, 56, 33.3 idaṃ hi brāhmaṇair loke ākhyātaṃ brāhmaṇeṣviha /
MBh, 1, 61, 88.37 nādeyaṃ brāhmaṇeṣvāsīt tasmin kāle mahātmanaḥ /
MBh, 1, 104, 17.2 nādeyaṃ brāhmaṇeṣvāsīt tasmin kāle mahātmanaḥ /
MBh, 1, 152, 19.9 na vai na sambhavet sarvaṃ brāhmaṇeṣu mahātmasu /
MBh, 1, 165, 18.3 brāhmaṇeṣu kuto vīryaṃ praśānteṣu dhṛtātmasu /
MBh, 1, 206, 8.1 niviṣṭe tatra kaunteye brāhmaṇeṣu ca bhārata /
MBh, 2, 38, 13.1 strīṣu goṣu na śastrāṇi pātayed brāhmaṇeṣu ca /
MBh, 3, 2, 6.2 viśeṣato brāhmaṇeṣu sadācārāvalambiṣu //
MBh, 3, 2, 7.2 mamāpi paramā bhaktir brāhmaṇeṣu sadā dvijāḥ /
MBh, 3, 27, 20.1 brāhmaṇeṣūttamā vṛttis tava nityaṃ yudhiṣṭhira /
MBh, 3, 91, 11.1 yadi te brāhmaṇeṣvasti kācit prītir janādhipa /
MBh, 3, 101, 4.1 kṣīṇeṣu ca brāhmaṇeṣu pṛthivī kṣayam eṣyati /
MBh, 3, 138, 11.1 tathā kalyāṇaśīlas tvaṃ brāhmaṇeṣu mahātmasu /
MBh, 3, 207, 20.2 karmabhir bahubhiḥ khyātān nānātvaṃ brāhmaṇeṣviha //
MBh, 3, 238, 24.1 brāhmaṇeṣu sadā vṛttiṃ kurvīthāś cāpramādataḥ /
MBh, 3, 257, 6.2 draupadyā brāhmaṇeṣveva dharmaḥ sucarito mahān //
MBh, 3, 287, 19.2 brāhmaṇeṣviha sarveṣu gurubandhuṣu caiva ha //
MBh, 5, 36, 59.1 brāhmaṇeṣu ca ye śūrāḥ strīṣu jñātiṣu goṣu ca /
MBh, 5, 38, 27.1 daivateṣu ca yatnena rājasu brāhmaṇeṣu ca /
MBh, 5, 109, 22.1 brāhmaṇeṣu ca yat kṛtsnaṃ svantaṃ kṛtvā dhanaṃ mahat /
MBh, 5, 177, 12.2 jitvā vai kṣatriyān sarvān brāhmaṇeṣu pratiśrutam //
MBh, 8, 68, 45.2 nādeyaṃ brāhmaṇeṣv āsīd yasya svam api jīvitam //
MBh, 12, 32, 3.2 brāhmaṇeṣu ca yo dharmaḥ sa nityo vedaniścitaḥ //
MBh, 12, 75, 14.1 tapomantrabalaṃ nityaṃ brāhmaṇeṣu pratiṣṭhitam /
MBh, 12, 79, 21.1 kṣatrasyābhipravṛddhasya brāhmaṇeṣu viśeṣataḥ /
MBh, 12, 106, 17.1 yajñadānapraśaṃsāsmai brāhmaṇeṣvanuvarṇyatām /
MBh, 12, 121, 35.2 satye vyavasthito dharmo brāhmaṇeṣvavatiṣṭhate //
MBh, 12, 123, 19.2 sevitavyā trayī vidyā satkāro brāhmaṇeṣu ca //
MBh, 12, 128, 25.2 api hyetad brāhmaṇeṣu dṛṣṭaṃ vṛttiparikṣaye //
MBh, 12, 146, 15.2 teṣu te satataṃ dveṣo brāhmaṇeṣu nirarthakaḥ //
MBh, 12, 224, 67.1 kṛte yuge yastu dharmo brāhmaṇeṣu pradṛśyate /
MBh, 12, 255, 34.1 nāśrāvayanna ca yajanna dadad brāhmaṇeṣu ca /
MBh, 13, 8, 15.1 na hi me vṛjinaṃ kiṃcid vidyate brāhmaṇeṣviha /
MBh, 13, 8, 16.2 yanme kṛtaṃ brāhmaṇeṣu tenādya na tapāmyaham //
MBh, 13, 32, 27.1 ye sarvātithayo nityaṃ goṣu ca brāhmaṇeṣu ca /
MBh, 13, 34, 8.1 brāhmaṇeṣu tu tuṣṭeṣu prīyante pitaraḥ sadā /
MBh, 13, 34, 15.2 brāhmaṇeṣveva śāmyanti tejāṃsi ca balāni ca //
MBh, 13, 34, 18.2 sarvaṃ tad brāhmaṇeṣveva gūḍho 'gnir iva dāruṣu //
MBh, 13, 58, 35.3 brāhmaṇeṣveva śāmyanti tejāṃsi ca tapāṃsi ca //
MBh, 13, 58, 40.2 yanme kṛtaṃ brāhmaṇeṣu na tapye tena pārthiva //
MBh, 13, 60, 18.2 yogakṣemaśca te nityaṃ brāhmaṇeṣvastu bhārata //
MBh, 13, 61, 74.1 brāhmaṇeṣv ṛṇabhūtaṃ syāt pārthivasya puraṃdara /
MBh, 13, 62, 17.1 brāhmaṇeṣvakṣayaṃ dānam annaṃ śūdre mahāphalam /
MBh, 13, 74, 37.1 pratyakṣaṃ ca tavāpyetad brāhmaṇeṣu tapasviṣu /
MBh, 13, 93, 14.1 abhuktavatsu nāśnāti brāhmaṇeṣu tu yo naraḥ /
MBh, 13, 98, 9.1 brāhmaṇeṣvārjavaṃ yacca sthairyaṃ ca dharaṇītale /
MBh, 13, 129, 3.2 brāhmaṇeṣu hi yo dharmaḥ sa dharmaḥ paramo mataḥ //
MBh, 13, 142, 1.3 śṛṇu me brāhmaṇeṣveva mukhyaṃ karma janādhipa //
MBh, 13, 144, 3.2 kiṃ phalaṃ brāhmaṇeṣvasti pūjāyāṃ madhusūdana /
MBh, 13, 147, 23.1 brāhmaṇeṣu ca vṛttir yā pitṛpaitāmahocitā /
MBh, 14, 24, 10.2 saṃjāyate brāhmaṇeṣu jñānaṃ buddhisamanvitam //
Manusmṛti
ManuS, 1, 97.1 brāhmaṇeṣu ca vidvāṃso vidvatsu kṛtabuddhayaḥ /
ManuS, 7, 32.2 suhṛtsv ajihmaḥ snigdheṣu brāhmaṇeṣu kṣamānvitaḥ //
ManuS, 7, 83.2 tasmād rājñā nidhātavyo brāhmaṇeṣv akṣayo nidhiḥ //
Rāmāyaṇa
Rām, Yu, 105, 18.2 dṛśyase sarvabhūteṣu brāhmaṇeṣu ca goṣu ca //
Rām, Utt, 89, 14.2 mātṝṇām aviśeṣeṇa brāhmaṇeṣu tapasviṣu //
Kūrmapurāṇa
KūPur, 2, 33, 149.1 tasmāt sadaiva dātavyaṃ brāhmaṇeṣu viśeṣataḥ /
Matsyapurāṇa
MPur, 18, 2.1 daśāhaṃ śāvamāśaucaṃ brāhmaṇeṣu vidhīyate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 20, 3.0 sthānamātravailakṣaṇyadarśanād brāhmaṇeṣveva kaścic chabdaḥ //
Viṣṇusmṛti
ViSmṛ, 3, 96.2 suhṛtsv ajihmaḥ snigdheṣu brāhmaṇeṣu kṣamānvitaḥ //
ViSmṛ, 21, 4.1 bhuktavatsu brāhmaṇeṣu dakṣiṇayābhipūjiteṣu pretanāmagotrābhyāṃ dattākṣayyodakaḥ caturaṅgulapṛthvīḥ tāvadantarāḥ tāvadadhaḥkhātāḥ vitastyāyatāḥ tisraḥ karṣūḥ kuryāt //
ViSmṛ, 73, 15.1 tad adatsu brāhmaṇeṣu yan me prakāmād ahorātrair yad vaḥ kravyād iti japet //
ViSmṛ, 73, 25.1 bhuktavatsu brāhmaṇeṣu tṛptim āgateṣu mā me kṣeṣṭhety annaṃ satṛṇam abhyukṣyānnavikiram ucchiṣṭāgrataḥ kṛtvā tṛptā bhavantaḥ sampannam iti ca pṛṣṭvā udaṅmukheṣvācamanam ādau dattvā tataḥ prāṅmukheṣu dattvā tataśca suprokṣitam iti śrāddhadeśaṃ saṃprokṣya darbhapāṇiḥ sarvaṃ kuryāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 29.2 brāhmaṇeṣu cared bhaikṣam anindyeṣv ātmavṛttaye //
YāSmṛ, 1, 335.1 brāhmaṇeṣu kṣamī snigdheṣv ajihmaḥ krodhano 'riṣu /
Bhāgavatapurāṇa
BhāgPur, 3, 29, 31.2 brāhmaṇeṣv api vedajño hy arthajño 'bhyadhikas tataḥ //
Garuḍapurāṇa
GarPur, 1, 94, 15.2 brāhmaṇeṣu caredbhaikṣamanindyeṣvātmavṛttaye //
Hitopadeśa
Hitop, 3, 122.5 devatāsu gurau goṣu rājasu brāhmaṇeṣu ca /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 138.1 bahvāgamavirodheṣu brāhmaṇeṣu vivādiṣu /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 97.2 jātaśrāddhe na dadyāttu pakvānnaṃ brāhmaṇeṣvapi /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 310.2 brāhmaṇeṣu caredbhaikṣyam anindyeṣv ātmavṛttaye /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 312.0 brāhmaṇeṣviti svasvajātīyopalakṣaṇam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 98, 32.1 mā dadasveti yatpāpaṃ govahnibrāhmaṇeṣu ca /
SkPur (Rkh), Revākhaṇḍa, 208, 6.1 brāhmaṇeṣu ca tīrtheṣu devāyatanakarmasu /