Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5578
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha śrāddhepsuḥ pūrvedyur brāhmaṇān āmantrayet // (1.1) Par.?
dvitīye 'hni śuklapakṣasya pūrvāhṇe kṛṣṇapakṣasyāparāhṇe viprān susnātān svācāntān yathābhūyo vayaḥkrameṇa kuśottareṣv āsaneṣūpaveśayet // (2.1) Par.?
dvau daive prāṅmukhau trīṃśca pitrye udaṅmukhān // (3.1) Par.?
ekaikam ubhayatra veti // (4.1) Par.?
āmaśrāddheṣu kāmyeṣu ca prathamapañcakenāgniṃ hutvā // (5.1) Par.?
paśuśrāddheṣu madhyamapañcakena // (6.1) Par.?
amāvāsyāsūttamapañcakena // (7.1) Par.?
āgrahāyaṇyā ūrdhvaṃ kṛṣṇāṣṭakāsu ca krameṇaiva prathamamadhyamottamapañcakaiḥ // (8.1) Par.?
anvaṣṭakāsu ca // (9.1) Par.?
tato brāhmaṇānujñātaḥ pitṝn āvāhayet // (10.1) Par.?
apayantvasurā iti dvābhyāṃ tilaiḥ yātudhānānāṃ visarjanaṃ kṛtvā // (11.1) Par.?
eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt // (12.1) Par.?
ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti ca haviranumantraṇaṃ kṛtvā yathopapanneṣu pātreṣu viśeṣād rajatamayeṣv annaṃ namo viśvebhyo devebhya ityannam ādau prāṅmukhayor nivedayet // (13.1) Par.?
pitre pitāmahāya prapitāmahāya ca nāmagotrābhyām udaṅmukheṣu // (14.1) Par.?
tad adatsu brāhmaṇeṣu yan me prakāmād ahorātrair yad vaḥ kravyād iti japet // (15.1) Par.?
itihāsapurāṇadharmaśāstrāṇi ceti // (16.1) Par.?
ucchiṣṭasaṃnidhau dakṣiṇāgreṣu kuśeṣu pṛthivī darvir akṣitā ityekaṃ piṇḍaṃ pitre nidadhyāt // (17.1) Par.?
antarikṣaṃ darvir akṣitā iti dvitīyaṃ piṇḍaṃ pitāmahāya // (18.1) Par.?
dyaur darvir akṣitā iti tṛtīyaṃ prapitāmahāya // (19.1) Par.?
ye atra pitaraḥ pretā iti vāso deyam // (20.1) Par.?
vīrānnaḥ pitaro dhatta ityannam // (21.1) Par.?
atra pitaro mādayadhvaṃ yathābhāgam iti darbhamūle karāvagharṣaṇam // (22.1) Par.?
ūrjaṃ vahantīr ityanena sodakena pradakṣiṇaṃ piṇḍānāṃ vikiraṇaṃ kṛtvā arghapuṣpadhūpālepanānnādibhakṣyabhojyāni nivedayet // (23.1) Par.?
udakapātraṃ madhughṛtatilaiḥ saṃyuktaṃ ca // (24.1) Par.?
bhuktavatsu brāhmaṇeṣu tṛptim āgateṣu mā me kṣeṣṭhety annaṃ satṛṇam abhyukṣyānnavikiram ucchiṣṭāgrataḥ kṛtvā tṛptā bhavantaḥ sampannam iti ca pṛṣṭvā udaṅmukheṣvācamanam ādau dattvā tataḥ prāṅmukheṣu dattvā tataśca suprokṣitam iti śrāddhadeśaṃ saṃprokṣya darbhapāṇiḥ sarvaṃ kuryāt // (25.1) Par.?
tataḥ prāṅmukhāgrato yan me rāma iti pradakṣiṇaṃ kṛtvā pratyetya ca yathāśaktidakṣiṇābhiḥ samabhyarcya abhiramantu bhavanta ityuktvā tair ukte 'bhiratāḥ sma iti devāśca pitaraścetyabhijapet // (26.1) Par.?
akṣayyodakaṃ ca nāmagotrābhyāṃ dattvā viśve devāḥ prīyantām iti prāṅmukhebhyas tataḥ prāñjalir idaṃ tanmanāḥ sumanā yāceta // (27.1) Par.?
dātāro no 'bhivardhantāṃ vedāḥ saṃtatir eva ca / (28.1) Par.?
śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stv iti // (28.2) Par.?
tathāstviti brūyuḥ // (29.1) Par.?
annaṃ ca no bahu bhaved atithīṃśca labhemahi / (30.1) Par.?
yācitāraśca naḥ santu mā ca yāciṣma kaṃcana // (30.2) Par.?
ityetābhyām āśiṣaḥ pratigṛhya // (31.1) Par.?
vāje vāja iti ca tato brāhmaṇāṃśca visarjayet / (32.1) Par.?
pūjayitvā yathānyāyam anuvrajyābhivādya ca // (32.2) Par.?
Duration=0.083540916442871 secs.