Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 3, 140.2 ādityavan nākapṛṣṭhe rejur airāvatodbhavāḥ //
MBh, 1, 15, 9.1 tasya pṛṣṭham upāruhya bahuratnācitaṃ śubham /
MBh, 1, 16, 11.1 kūrmeṇa tu tathetyuktvā pṛṣṭham asya samarpitam /
MBh, 1, 20, 15.15 aruṇaṃ cātmanaḥ pṛṣṭham āropya sa pitur gṛhāt /
MBh, 1, 24, 8.1 pakṣau te mārutaḥ pātu candraḥ pṛṣṭhaṃ tu putraka /
MBh, 1, 36, 11.2 pṛṣṭhato dhanur ādāya sasāra gahane vane //
MBh, 1, 62, 12.2 nāgapṛṣṭhe 'śvapṛṣṭhe ca babhūva pariniṣṭhitaḥ //
MBh, 1, 62, 12.2 nāgapṛṣṭhe 'śvapṛṣṭhe ca babhūva pariniṣṭhitaḥ //
MBh, 1, 68, 69.1 sā māṃ himavataḥ pṛṣṭhe suṣuve menakāpsarāḥ /
MBh, 1, 68, 73.2 yayā himavataḥ pṛṣṭhe nirmālyeva praveritā //
MBh, 1, 70, 26.2 paśuvaccaiva tān pṛṣṭhe vāhayāmāsa vīryavān //
MBh, 1, 102, 15.5 dhanurvede 'śvapṛṣṭhe ca gadāyuddhe 'sicarmaṇi /
MBh, 1, 102, 17.1 dhanurvede 'śvapṛṣṭhe ca gadāyuddhe 'sicarmaṇi /
MBh, 1, 106, 8.2 uvāsa giripṛṣṭheṣu mahāśālavaneṣu ca //
MBh, 1, 119, 20.5 bhagnapādorupṛṣṭhāśca bhinnamastakapārśvakāḥ //
MBh, 1, 124, 27.2 gajapṛṣṭhe 'śvapṛṣṭhe ca niyuddhe ca mahābalāḥ //
MBh, 1, 124, 27.2 gajapṛṣṭhe 'śvapṛṣṭhe ca niyuddhe ca mahābalāḥ //
MBh, 1, 138, 5.2 avahat tatra pṛṣṭhena rodhaḥsu viṣameṣu ca //
MBh, 1, 138, 8.17 bhīmapṛṣṭhasthitā cetthaṃ dūyamānena cetasā /
MBh, 1, 141, 22.16 muhūrtenābhavat kūrmapṛṣṭhavacchlakṣṇam avyayam //
MBh, 1, 143, 13.1 pṛṣṭhena vo vahiṣyāmi śīghrāṃ gatim abhīpsataḥ /
MBh, 1, 151, 10.2 jaghāna pṛṣṭhaṃ pāṇibhyām ubhābhyāṃ pṛṣṭhataḥ sthitaḥ //
MBh, 1, 151, 18.15 bhujābhyāṃ jānunaikena pṛṣṭhe samabhipīḍayat /
MBh, 1, 151, 22.1 tato 'sya jānunā pṛṣṭham avapīḍya balād iva /
MBh, 1, 151, 22.3 jānunyāropya tatpṛṣṭhaṃ mahāśabdaṃ babhañja ha /
MBh, 1, 193, 13.1 ajeyo hyarjunaḥ saṃkhye pṛṣṭhagope vṛkodare /
MBh, 1, 204, 6.1 tataḥ kadācid vindhyasya pṛṣṭhe samaśilātale /
MBh, 1, 214, 29.1 tatropaviṣṭau muditau nākapṛṣṭhe 'śvināviva /
MBh, 2, 11, 6.6 tato 'haṃ himavatpṛṣṭhe samārabdho mahāvratam //
MBh, 2, 11, 12.2 dīpyate nākapṛṣṭhasthā bhāsayantīva bhāskaram //
MBh, 2, 11, 69.1 yuddhaṃ ca pṛṣṭhagamanaṃ pṛthivīkṣayakārakam /
MBh, 2, 22, 6.2 babhañja pṛṣṭhe saṃkṣipya niṣpiṣya vinanāda ca //
MBh, 2, 31, 25.2 bhrājate sma tadā rājannākapṛṣṭham ivāmaraiḥ //
MBh, 2, 66, 10.2 kṛtvā kaṇṭhe ca pṛṣṭhe ca kaḥ samutsraṣṭum arhati //
MBh, 3, 13, 83.2 aṃsayoś ca yamau kṛtvā pṛṣṭhe bībhatsum eva ca //
MBh, 3, 19, 17.1 apayātaṃ hataṃ pṛṣṭhe bhītaṃ raṇapalāyinam /
MBh, 3, 39, 16.2 śuśubhe himavatpṛṣṭhe vasamāno 'rjunas tadā //
MBh, 3, 39, 26.1 eṣa pārtho mahātejā himavatpṛṣṭham āśritaḥ /
MBh, 3, 80, 45.2 pūyante sarvapāpāni nākapṛṣṭhe ca pūjyate //
MBh, 3, 80, 118.2 gacchatyantarhitā yatra marupṛṣṭhe sarasvatī /
MBh, 3, 83, 19.2 vājapeyam avāpnoti nākapṛṣṭhe ca modate //
MBh, 3, 83, 87.2 jātīḥ sa smarate bahvīr nākapṛṣṭhe ca modate //
MBh, 3, 86, 20.2 ujjayante sma taptāṅgo nākapṛṣṭhe mahīyate //
MBh, 3, 87, 15.2 pāpāṇi vipraṇaśyanti nākapṛṣṭhe ca modate //
MBh, 3, 129, 13.2 etad vai nākapṛṣṭhasya dvāram āhur manīṣiṇaḥ //
MBh, 3, 146, 15.1 rukmapṛṣṭhaṃ dhanur gṛhya śarāṃś cāśīviṣopamān /
MBh, 3, 155, 16.2 pṛṣṭhe himavataḥ puṇye nānādrumalatāyute //
MBh, 3, 157, 8.1 medhyāni himavatpṛṣṭhe madhūni vividhāni ca /
MBh, 3, 157, 28.2 rukmapṛṣṭhaṃ dhanuḥ khaḍgaṃ tūṇāṃś cāpi parāmṛśat //
MBh, 3, 214, 12.1 sā tatra sahasā gatvā śailapṛṣṭhaṃ sudurgamam /
MBh, 3, 254, 19.1 viśīryantīṃ nāvam ivārṇavānte ratnābhipūrṇāṃ makarasya pṛṣṭhe /
MBh, 3, 264, 40.1 rāmastu caturo māsān pṛṣṭhe mālyavataḥ śubhe /
MBh, 3, 266, 1.3 vasan mālyavataḥ pṛṣṭhe dadarśa vimalaṃ nabhaḥ //
MBh, 3, 266, 21.1 sa rāmaṃ sahasugrīvo mālyavatpṛṣṭham āsthitam /
MBh, 4, 3, 3.4 naduṣṭāśca bhaviṣyanti pṛṣṭheṣu ca ratheṣu ca /
MBh, 4, 3, 3.6 naduṣṭāśca bhaviṣyanti pṛṣṭhe dhuri ca madgatāḥ //
MBh, 4, 30, 13.2 suvarṇapṛṣṭhaṃ sūryābhaṃ sūryadatto 'bhyahārayat //
MBh, 4, 31, 7.1 rukmapṛṣṭhāni cāpāni vyatiṣaktāni dhanvinām /
MBh, 4, 38, 21.1 vāraṇā yasya sauvarṇāḥ pṛṣṭhe bhāsanti daṃśitāḥ /
MBh, 4, 38, 22.2 pṛṣṭhe vibhaktāḥ śobhante kasyaitad dhanur uttamam //
MBh, 4, 38, 30.1 kasyāyaṃ sāyako dīrghaḥ śilīpṛṣṭhaḥ śilīmukhaḥ /
MBh, 4, 38, 54.1 yastvayaṃ sāyako dīrghaḥ śilīpṛṣṭhaḥ śilīmukhaḥ /
MBh, 4, 39, 14.2 jāto himavataḥ pṛṣṭhe tena māṃ phalgunaṃ viduḥ //
MBh, 4, 53, 25.1 visphārya sumahaccāpaṃ hemapṛṣṭhaṃ durāsadam /
MBh, 4, 56, 4.1 suvarṇapṛṣṭhaṃ gāṇḍīvaṃ drakṣyanti kuravo mama /
MBh, 4, 56, 6.1 pāṇipādaśiraḥpṛṣṭhabāhuśākhānirantaram /
MBh, 4, 57, 6.2 sādinaścāśvapṛṣṭhebhyo bhūmau cāpi padātayaḥ //
MBh, 5, 11, 9.2 kailāse himavatpṛṣṭhe mandare śvetaparvate /
MBh, 5, 38, 17.1 giripṛṣṭham upāruhya prāsādaṃ vā rahogataḥ /
MBh, 5, 55, 14.1 kalmāṣāṅgāstittiricitrapṛṣṭhā bhrātrā dattāḥ prīyatā phalgunena /
MBh, 5, 81, 10.1 ṛṣabhaṃ pṛṣṭha ālabhya brāhmaṇān abhivādya ca /
MBh, 5, 109, 5.1 atra vai himavatpṛṣṭhe nityam āste maheśvaraḥ /
MBh, 5, 124, 14.2 upaviṣṭasya pṛṣṭhaṃ te pāṇinā parimārjatu //
MBh, 5, 164, 11.2 eṣa bhārata yuddhasya pṛṣṭhaṃ saṃśamayiṣyati //
MBh, 6, 2, 29.1 gṛhītaśastrābharaṇā varmiṇo vājipṛṣṭhagāḥ /
MBh, 6, 46, 47.2 niṣādaiḥ sahitaścāpi pṛṣṭham āsīd yudhiṣṭhiraḥ //
MBh, 6, 46, 52.2 pṛṣṭham arbudam evāsīt sahasrāṇi ca viṃśatiḥ /
MBh, 6, 47, 19.2 mahatyā senayā sārdhaṃ senāpṛṣṭhe vyavasthitāḥ //
MBh, 6, 52, 6.2 pṛṣṭhe duryodhano rājā sodaraiḥ sānugair vṛtaḥ //
MBh, 6, 58, 37.1 pṛṣṭhaṃ bhīmasya rakṣantaḥ śaravarṣeṇa vāraṇān /
MBh, 6, 58, 47.2 bhagnapṛṣṭhān bhagnakumbhānnihatān parvatopamān //
MBh, 6, 59, 14.2 sādinaścāśvapṛṣṭhebhyo bhūmau caiva padātinaḥ //
MBh, 6, 65, 12.1 pṛṣṭhe samabhavacchrīmān svayaṃ rājā yudhiṣṭhiraḥ /
MBh, 6, 67, 4.2 dadṛśur gāṇḍivaṃ yodhā rukmapṛṣṭhaṃ mahārathe //
MBh, 6, 67, 10.2 sādinaścāśvapṛṣṭhebhyo bhūmau cāpi padātayaḥ //
MBh, 6, 71, 8.1 pṛṣṭham āsīnmahārāja virāṭo vāhinīpatiḥ /
MBh, 6, 86, 33.1 urasyapi ca pṛṣṭhe ca pārśvayośca bhṛśāhataḥ /
MBh, 6, 92, 47.1 raṇe cārūṇi cāpāni hemapṛṣṭhāni bhārata /
MBh, 6, 92, 49.2 carmāṇi cāpaviddhāni rukmapṛṣṭhāni dhanvinām //
MBh, 6, 96, 5.1 rathinaṃ ca rathāt tūrṇaṃ hayapṛṣṭhācca sādinam /
MBh, 6, 96, 12.1 hemapṛṣṭhaṃ dhanuścāsya dadṛśe carato diśaḥ /
MBh, 6, 100, 31.2 nyapatad dharaṇīpṛṣṭhe maholkeva gataprabhā //
MBh, 6, 104, 32.1 sādinaścāśvapṛṣṭhebhyaḥ padātīṃśca samāgatān /
MBh, 7, 18, 27.1 pṛṣṭhacchinnān vicaraṇān vimastiṣkekṣaṇāṅgulīn /
MBh, 7, 19, 11.1 pṛṣṭhe kaliṅgāḥ sāmbaṣṭhā māgadhāḥ paundramadrakāḥ /
MBh, 7, 22, 30.1 rukmapṛṣṭhāvakīrṇāstu kauśeyasadṛśā hayāḥ /
MBh, 7, 22, 45.2 dadhipṛṣṭhāś candramukhāḥ pāñcālyam avahan drutam //
MBh, 7, 63, 27.1 teṣāṃ ca pṛṣṭhato rāja balena mahatā vṛtaḥ /
MBh, 7, 66, 19.2 haṃsā himavataḥ pṛṣṭhe vāriviprahatā iva //
MBh, 7, 68, 37.2 gajapṛṣṭhagatā mlecchā nānāvikṛtadarśanāḥ //
MBh, 7, 70, 48.1 saindhavaḥ pṛṣṭhatastvāsīt sarvasainyasya bhārata /
MBh, 7, 79, 3.1 rukmapṛṣṭhaiśca duṣprekṣyaiḥ kārmukaiḥ pṛthivīpate /
MBh, 7, 92, 16.1 athānyad dhanur ādāya hemapṛṣṭhaṃ durāsadam /
MBh, 7, 92, 33.1 rukmadhvajo rukmapṛṣṭhaṃ mahad visphārya kārmukam /
MBh, 7, 95, 47.1 taṃ yāntaṃ pṛṣṭhagoptāram arjunasya viśāṃ pate /
MBh, 7, 96, 3.2 rukmapṛṣṭhaṃ mahāvegaṃ rukmacandrakasaṃkulam //
MBh, 7, 98, 42.2 kārmukaṃ bhrāmayāmāsa hemapṛṣṭhaṃ durāsadam //
MBh, 7, 100, 23.3 kaccid duryodhanaḥ sūta nākārṣīt pṛṣṭhato raṇam //
MBh, 7, 100, 33.1 tasya tānnighnataḥ śatrūn hemapṛṣṭhaṃ mahad dhanuḥ /
MBh, 7, 107, 17.1 tato visphārya sumahaddhemapṛṣṭhaṃ durāsadam /
MBh, 7, 108, 26.1 karṇo 'pyanyad dhanur gṛhya hemapṛṣṭhaṃ durāsadam /
MBh, 7, 111, 8.2 tat papāta mahārāja svarṇapṛṣṭhaṃ mahāsvanam //
MBh, 7, 114, 34.1 rukmapṛṣṭhaṃ mahaccāpaṃ bhīmasyāsīd viśāṃ pate /
MBh, 7, 114, 91.1 tataḥ suvarṇapṛṣṭhānāṃ dhanuṣāṃ kūjatāṃ raṇe /
MBh, 7, 128, 26.1 tasya tānnighnataḥ śatrūn rukmapṛṣṭhaṃ mahad dhanuḥ /
MBh, 7, 131, 75.2 gajasthaiśca rathasthaiśca vājipṛṣṭhagatair api //
MBh, 7, 138, 25.2 dvāvaśvapṛṣṭhe paripārśvato 'nye dhvajeṣu cānye jaghaneṣu cānye //
MBh, 7, 148, 13.2 vājipṛṣṭhagatasyāpi bhūmiṣṭhasya ca māriṣa //
MBh, 7, 150, 75.2 gajasthaiśca rathasthaiśca vājipṛṣṭhagataistathā //
MBh, 7, 150, 105.1 te bhagnā vikṛtāṅgāśca chinnapṛṣṭhāśca sāyakaiḥ /
MBh, 7, 158, 29.2 pāñcālī ca pariśrāntā pṛṣṭhenoḍhā mahātmanā //
MBh, 7, 159, 35.1 aśvapṛṣṭheṣu cāpyanye rathanīḍeṣu cāpare /
MBh, 7, 171, 62.1 tasyāsyataḥ suniśitān pītadhārān drauṇeḥ śarān pṛṣṭhataścāgrataśca /
MBh, 8, 7, 7.2 hemapṛṣṭhena dhanuṣā hastikakṣyeṇa ketunā //
MBh, 8, 14, 28.1 paśya bhārata cāpāni rukmapṛṣṭhāni dhanvinām /
MBh, 8, 14, 31.1 varmāṇi cāpaviddhāni rukmapṛṣṭhāni bhārata /
MBh, 8, 17, 59.1 athānyad dhanur ādāya hemapṛṣṭhaṃ durāsadam /
MBh, 8, 28, 52.2 padbhyām utkṣipya vepantaṃ pṛṣṭham āropayacchanaiḥ //
MBh, 8, 28, 53.1 āropya pṛṣṭhaṃ kākaṃ taṃ haṃsaḥ karṇa vicetasam /
MBh, 8, 32, 67.2 karṇasya yudhi durdharṣaḥ punaḥ pṛṣṭham apālayat //
MBh, 8, 33, 42.2 kurubhiḥ sahito vīraiḥ pṛṣṭhagaiḥ pṛṣṭham anvayāt //
MBh, 8, 33, 42.2 kurubhiḥ sahito vīraiḥ pṛṣṭhagaiḥ pṛṣṭham anvayāt //
MBh, 8, 35, 45.2 krauñcapṛṣṭhāruṇaṃ raudraṃ bāṇajālaṃ vyadṛśyata //
MBh, 8, 56, 50.1 kṛtvā śūnyān rathopasthān vājipṛṣṭhāṃś ca bhārata /
MBh, 8, 60, 13.1 taṃ bhīmaseno 'nu yayau rathena pṛṣṭhe rakṣan pāṇḍavam ekavīram /
MBh, 9, 22, 50.1 anyonyam aśvapṛṣṭhebhyo vikarṣanto mahābalāḥ /
MBh, 9, 24, 21.1 tato duryodhano rājā pṛṣṭham āruhya vājinaḥ /
MBh, 9, 24, 34.2 apakrānte tava sute hayapṛṣṭhaṃ samāśrite //
MBh, 9, 26, 29.3 sahadevaṃ tava suto hayapṛṣṭhagato 'bhyayāt //
MBh, 9, 26, 33.2 śūrāṇām aśvapṛṣṭhebhyaḥ śirāṃsi nicakarta ha //
MBh, 9, 27, 20.2 prāṇāñ jahāti yo vīro yudhi pṛṣṭham adarśayan //
MBh, 9, 27, 43.1 tato gāndhārakair guptaṃ pṛṣṭhair aśvair jaye dhṛtam /
MBh, 9, 44, 92.1 kṛṣṇā nirmāṃsavaktrāśca dīrghapṛṣṭhā nirūdarāḥ /
MBh, 9, 44, 92.2 sthūlapṛṣṭhā hrasvapṛṣṭhāḥ pralambodaramehanāḥ //
MBh, 9, 44, 92.2 sthūlapṛṣṭhā hrasvapṛṣṭhāḥ pralambodaramehanāḥ //
MBh, 9, 47, 41.1 bhavadbhir himavatpṛṣṭhe yat tapaḥ samupārjitam /
MBh, 10, 7, 28.1 pṛṣṭheṣu baddheṣudhayaścitrabāṇā raṇotkaṭāḥ /
MBh, 10, 8, 110.1 pṛṣṭhacchinnāñ śiraśchinnān pārśvacchinnāṃstathāparān /
MBh, 12, 12, 5.2 devayānena nākasya pṛṣṭham āpnoti bhārata //
MBh, 12, 12, 36.2 nākasya pṛṣṭhe 'si narendra gantā na śocitavyaṃ bhavatādya pārtha //
MBh, 12, 59, 6.2 tulyaduḥkhasukhātmā ca tulyapṛṣṭhabhujodaraḥ //
MBh, 12, 83, 54.2 arer hi durhatād bheyaṃ bhagnapṛṣṭhād ivoragāt //
MBh, 12, 98, 15.1 pṛṣṭhato bhīravaḥ saṃkhye vartante 'dhamapūruṣāḥ /
MBh, 12, 98, 31.2 prāpnotīndrasya sālokyaṃ śūraḥ pṛṣṭham adarśayan //
MBh, 12, 100, 16.1 samānapṛṣṭhodarapāṇipādāḥ paścācchūraṃ bhīravo 'nuvrajanti /
MBh, 12, 151, 2.1 himavatpṛṣṭhajaḥ kaścicchalmaliḥ parivāravān /
MBh, 12, 160, 31.2 tadā himavataḥ pṛṣṭhe suramye padmatārake //
MBh, 12, 186, 13.2 na bhakṣayed vṛthāmāṃsaṃ pṛṣṭhamāṃsaṃ ca varjayet //
MBh, 12, 196, 6.1 yathā himavataḥ pārśvaṃ pṛṣṭhaṃ candramaso yathā /
MBh, 12, 225, 2.2 akāṣṭhā nistṛṇā bhūmir dṛśyate kūrmapṛṣṭhavat //
MBh, 12, 226, 17.2 apaḥ pradāya śītoṣṇā nākapṛṣṭhe mahīyate //
MBh, 12, 226, 19.2 brāhmaṇārtham upākṛtya nākapṛṣṭham ito gataḥ //
MBh, 12, 284, 21.2 vāsaḥ prāsādapṛṣṭhe ca tat sarvaṃ tapasaḥ phalam //
MBh, 12, 300, 6.2 kūrmapṛṣṭhasamā bhūmir bhavatyatha samantataḥ //
MBh, 12, 311, 12.1 taṃ gaṅgā saritāṃ śreṣṭhā merupṛṣṭhe janeśvara /
MBh, 12, 314, 30.2 uvāsa himavatpṛṣṭhe pārāśaryo mahāmuniḥ //
MBh, 12, 319, 1.2 giripṛṣṭhaṃ samāruhya suto vyāsasya bhārata /
MBh, 12, 319, 10.1 kailāsapṛṣṭhād utpatya sa papāta divaṃ tadā /
MBh, 12, 320, 25.2 girigahvarapṛṣṭheṣu vyājahāra śukaṃ prati //
MBh, 12, 342, 15.2 ṛjavo nākapṛṣṭhe vai śuddhātmānaḥ pratiṣṭhitāḥ //
MBh, 13, 7, 18.2 maruṃ sādhayato rājyaṃ nākapṛṣṭham anāśake //
MBh, 13, 53, 41.2 pṛṣṭhe viddhau kaṭe caiva nirvikārau tam ūhatuḥ //
MBh, 13, 57, 14.2 maruṃ sādhayato rājyaṃ nākapṛṣṭham anāśake //
MBh, 13, 61, 77.2 tasya vāsaḥ sahasrākṣa nākapṛṣṭhe mahīyate //
MBh, 13, 78, 21.1 vairāṭapṛṣṭham ukṣāṇaṃ sarvaratnair alaṃkṛtam /
MBh, 13, 96, 16.3 khādecca pṛṣṭhamāṃsāni yaste harati puṣkaram //
MBh, 13, 96, 24.2 pṛṣṭhamāṃsaṃ samaśnātu divā gacchatu maithunam /
MBh, 13, 101, 6.2 ramaṇīye śilāpṛṣṭhe sahitau saṃnyaṣīdatām //
MBh, 13, 104, 18.2 saṃrabdha eva bhūtānāṃ pṛṣṭhamāṃsānyabhakṣayam //
MBh, 13, 105, 40.2 prājāpatyāḥ santi lokā mahānto nākasya pṛṣṭhe puṣkalā vītaśokāḥ /
MBh, 13, 107, 55.1 vṛthā māṃsaṃ na khādeta pṛṣṭhamāṃsaṃ tathaiva ca /
MBh, 13, 107, 138.2 hastipṛṣṭhe 'śvapṛṣṭhe ca rathacaryāsu caiva ha /
MBh, 13, 107, 138.2 hastipṛṣṭhe 'śvapṛṣṭhe ca rathacaryāsu caiva ha /
MBh, 13, 116, 72.2 ye caranti mahātmāno nākapṛṣṭhe vasanti te //
MBh, 13, 127, 16.2 giripṛṣṭheṣu ramyeṣu vyāharanto janapriyāḥ //
MBh, 13, 148, 17.2 pṛṣṭhamāṃsaṃ vṛthāmāṃsaṃ putramāṃsaṃ ca tat samam //
MBh, 14, 8, 1.2 girer himavataḥ pṛṣṭhe muñjavānnāma parvataḥ /
MBh, 14, 46, 45.1 apāṇipādapṛṣṭhaṃ tam aśiraskam anūdaram /
MBh, 14, 93, 72.2 śuddhena manasā vipra nākapṛṣṭhaṃ tato gataḥ //
MBh, 15, 9, 7.2 niṣaṇṇaṃ pāṇinā pṛṣṭhe saṃspṛśann ambikāsutaḥ //
MBh, 15, 26, 11.2 sa cāpi tapasā lebhe nākapṛṣṭham ito nṛpaḥ //