Occurrences

Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Nibandhasaṃgraha
Paramānandīyanāmamālā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rājanighaṇṭu
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Bhāvaprakāśa
Caurapañcaśikā
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 2, 20.0 svarapṛṣṭhāś cet svārasāmikeṣu pṛṣṭhastotrīyeṣu yathāsvam //
Jaiminīyabrāhmaṇa
JB, 1, 189, 19.0 sarvasminn evaitat pṛṣṭharūpe rase tejasy aparājite chandasi yajñasyāntataḥ pratitiṣṭhati //
JB, 1, 274, 11.0 prajāḥ pṛṣṭhokthāni //
JB, 1, 274, 14.0 prajāḥ pṛṣṭhokthāni //
JB, 1, 276, 14.0 prajāḥ pṛṣṭhokthāni //
JB, 1, 276, 19.0 atha yasmāt pṛṣṭhokthaiḥ parācīnaiś cārvācīnaiś ca stuvate tasmād u parācīś cārvācīś ca prajāḥ //
JB, 1, 277, 8.0 prajāḥ pṛṣṭhokthāni //
JB, 1, 278, 3.0 prajāḥ pṛṣṭhokthāni //
JB, 1, 278, 5.0 atha yasmāt pṛṣṭhokthair nānārūpāsu nānādevatyāsu stuvate tasmād u prajā nānārūpāś śveto rohitaḥ kṛṣṇaḥ //
JB, 1, 279, 12.0 prajāḥ pṛṣṭhokthāni //
JB, 1, 333, 12.0 tasmin pṛṣṭharūpaṃ vā gāyed etā vā vyāhṛtīr vyāhṛtyodgāyed gauś cāśvaś cājā cāviś ca vrīhiś ca yavaś ceti //
Jaiminīyaśrautasūtra
JaimŚS, 18, 2.0 bhakṣiteṣu nārāśaṃseṣu pūrvayā dvārā sadaso 'dhi niṣkramyāparayā dvārāgnīdhraṃ prapadyāgnīdhre pṛṣṭhāhutī juhoti //
Kauśikasūtra
KauśS, 4, 3, 9.0 pārthivasya ityudyati pṛṣṭhasaṃhitāvupaveśayati //
Kauṣītakibrāhmaṇa
KauṣB, 12, 8, 16.0 yadi pṛṣṭhopāyaṃ bhavati //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 12.2 anaśnan saṃhitāsahasreṇa vā pṛṣṭhopatāpaśatasahasreṇa vā //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 12, 3.0 pūrvavatpavitreṇa trirutpūyājyasthālyāḥ pṛṣṭhabhasmedaṃ viṣṇuriti vedena śodhayitvodbhavaḥ sthod ahamiti barhir dagdhvāṅgāram antaritam ityājyasya darśayati //
Vaitānasūtra
VaitS, 6, 1, 17.1 abhi pra vaḥ surādhasam pra suśrutaṃ surādhasam iti pṛṣṭhastotriyānurūpau bārhatau pragāthau /
VaitS, 6, 1, 22.1 taṃ vo dasmamṛtīṣaham iti pṛṣṭhastotriyānurūpau //
VaitS, 6, 2, 1.2 prathamayor āvāpaḥ pṛṣṭhastotriyānurūpau ca //
VaitS, 6, 2, 6.1 tṛtīyādīnāṃ vayaṃ gha tvā sutāvanta iti pṛṣṭhastotriyānurūpāḥ //
VaitS, 6, 3, 6.1 citraṃ devānām ud agād anīkam tat sūryasya devatvaṃ tan mahitvam iti pṛṣṭhastotriyānurūpau /
VaitS, 6, 3, 9.1 viśvajiti vairājapṛṣṭhe yad dyāva indra te śatam yad indra yāvatas tvam iti pṛṣṭhastotriyānurūpau bārhatau //
VaitS, 6, 3, 16.1 vayaṃ gha tvā sutāvanta ityādi baṇ mahāṁ asi sūryetyantāḥ pṛṣṭhastotriyānurūpau //
VaitS, 6, 3, 24.1 ud u tye madhumattamā ud in nv asya ricyata iti pṛṣṭhastotriyānurūpau //
Vārāhaśrautasūtra
VārŚS, 1, 6, 5, 17.1 gātrāṇy asya mā hiṃsīr iti grīvāḥ pṛṣṭhadeśaṃ śam adbhya iti śeṣeṇa sarvataḥ //
VārŚS, 3, 2, 2, 48.1 pṛṣṭhavyasane pṛthagavasānīyābhir iṣṭvā jyotiṣṭomena yajeran //
Āpastambadharmasūtra
ĀpDhS, 1, 9, 27.0 pṛṣṭhārūḍhaḥ paśūnāṃ nādhīyīta //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 1, 12.0 atidiṣṭānāṃ stomapṛṣṭhasaṃsthānyatvād ananyabhāvaḥ //
Ṛgveda
ṚV, 5, 54, 1.2 gharmastubhe diva ā pṛṣṭhayajvane dyumnaśravase mahi nṛmṇam arcata //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 114.0 kaṇṭhapṛṣṭhagrīvājaṅghaṃ ca //
Aṣṭādhyāyī, 8, 3, 53.0 ṣaṣṭhyāḥ patiputrapṛṣṭhapārapadapayaspoṣeṣu //
Buddhacarita
BCar, 5, 73.2 vinatonnatapṛṣṭhakukṣipārśvaṃ vipulaprothalalāṭakaṭyuraskam //
BCar, 9, 61.1 yatpāṇipādodarapṛṣṭhamūrdhnā nirvartate garbhagatasya bhāvaḥ /
Carakasaṃhitā
Ca, Sū., 14, 22.1 pārśvapṛṣṭhakaṭīkukṣisaṃgrahe gṛdhrasīṣu ca /
Ca, Sū., 15, 11.1 pītavantaṃ tu khalvenaṃ muhūrtam anukāṅkṣeta tasya yadā jānīyāt svedaprādurbhāveṇa doṣaṃ pravilayanamāpadyamānaṃ lomaharṣeṇa ca sthānebhyaḥ pracalitaṃ kukṣisamādhmāpanena ca kukṣimanugataṃ hṛllāsāsyasravaṇābhyāmapi cordhvamukhībhūtām athāsmai jānusamam asaṃbādhaṃ suprayuktāstaraṇottarapracchadopadhānaṃ sopāśrayamāsanamupaveṣṭuṃ prayacchet pratigrahāṃścopacārayet lālāṭapratigrahe pārśvopagrahaṇe nābhiprapīḍane pṛṣṭhonmardane cānapatrapaṇīyāḥ suhṛdo 'numatāḥ prayateran //
Ca, Sū., 17, 85.2 ślakṣṇā kacchapapṛṣṭhābhā piḍakā kacchapī matā //
Ca, Sū., 17, 101.1 athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṃ śvāsaḥ plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ nābhijāyāṃ hikkā vaṅkṣaṇajāyāṃ sakthisādaḥ bastijāyāṃ kṛcchrapūtimūtravarcastvaṃ ceti //
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Vim., 2, 7.4 tatra vātaḥ śūlānāhāṅgamardamukhaśoṣamūrchābhramāgnivaiṣamyapārśvapṛṣṭhakaṭigrahasirākuñcanastambhanāni karoti pittaṃ punar jvarātīsārāntardāhatṛṣṇāmadabhramapralapanāni śleṣmā tu chardyarocakāvipākaśītajvarālasyagātragauravāṇi //
Ca, Śār., 6, 22.0 garbhastu khalu mātuḥ pṛṣṭhābhimukha ūrdhvaśirāḥ saṃkucyāṅgānyāste 'ntaḥkukṣau //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 8, 28.2 tailābhyaṅgena cāsyā abhīkṣṇam udaravastivaṅkṣaṇorukaṭīpārśvapṛṣṭhapradeśān īṣad uṣṇenopacaret //
Ca, Śār., 8, 36.0 tasyāstu khalvimāni liṅgāni prajananakālamabhito bhavanti tadyathā klamo gātrāṇāṃ glānir ānanasya akṣṇoḥ śaithilyaṃ vimuktabandhanatvamiva vakṣasaḥ kukṣer avasraṃsanam adhogurutvaṃ vaṅkṣaṇavastikaṭīkukṣipārśvapṛṣṭhanistodaḥ yoneḥ prasravaṇam anannābhilāṣaśceti tato'nantaramāvīnāṃ prādurbhāvaḥ prasekaśca garbhodakasya //
Ca, Śār., 8, 38.5 tasyāścāntarāntarā kaṭīpārśvapṛṣṭhasakthideśān īṣad uṣṇena tailenābhyajyānusukham avamṛdnīyāt /
Ca, Indr., 3, 5.1 tadvyāsato 'nuvyākhyāsyāmaḥ tasya cet parimṛśyamānaṃ pṛthaktvena pādajaṅghorusphigudarapārśvapṛṣṭheṣikāpāṇigrīvātālvoṣṭhalalāṭaṃ svinnaṃ śītaṃ stabdhaṃ dāruṇaṃ vītamāṃsaśoṇitaṃ vā syāt parāsurayaṃ puruṣo na cirāt kālaṃ mariṣyatīti vidyāt /
Mahābhārata
MBh, 1, 138, 8.17 bhīmapṛṣṭhasthitā cetthaṃ dūyamānena cetasā /
MBh, 1, 141, 22.16 muhūrtenābhavat kūrmapṛṣṭhavacchlakṣṇam avyayam //
MBh, 1, 193, 13.1 ajeyo hyarjunaḥ saṃkhye pṛṣṭhagope vṛkodare /
MBh, 2, 11, 12.2 dīpyate nākapṛṣṭhasthā bhāsayantīva bhāskaram //
MBh, 2, 11, 69.1 yuddhaṃ ca pṛṣṭhagamanaṃ pṛthivīkṣayakārakam /
MBh, 4, 56, 6.1 pāṇipādaśiraḥpṛṣṭhabāhuśākhānirantaram /
MBh, 6, 2, 29.1 gṛhītaśastrābharaṇā varmiṇo vājipṛṣṭhagāḥ /
MBh, 7, 18, 27.1 pṛṣṭhacchinnān vicaraṇān vimastiṣkekṣaṇāṅgulīn /
MBh, 7, 22, 30.1 rukmapṛṣṭhāvakīrṇāstu kauśeyasadṛśā hayāḥ /
MBh, 7, 68, 37.2 gajapṛṣṭhagatā mlecchā nānāvikṛtadarśanāḥ //
MBh, 7, 95, 47.1 taṃ yāntaṃ pṛṣṭhagoptāram arjunasya viśāṃ pate /
MBh, 7, 131, 75.2 gajasthaiśca rathasthaiśca vājipṛṣṭhagatair api //
MBh, 7, 148, 13.2 vājipṛṣṭhagatasyāpi bhūmiṣṭhasya ca māriṣa //
MBh, 7, 150, 75.2 gajasthaiśca rathasthaiśca vājipṛṣṭhagataistathā //
MBh, 8, 33, 42.2 kurubhiḥ sahito vīraiḥ pṛṣṭhagaiḥ pṛṣṭham anvayāt //
MBh, 8, 35, 45.2 krauñcapṛṣṭhāruṇaṃ raudraṃ bāṇajālaṃ vyadṛśyata //
MBh, 9, 26, 29.3 sahadevaṃ tava suto hayapṛṣṭhagato 'bhyayāt //
MBh, 10, 8, 110.1 pṛṣṭhacchinnāñ śiraśchinnān pārśvacchinnāṃstathāparān /
MBh, 12, 59, 6.2 tulyaduḥkhasukhātmā ca tulyapṛṣṭhabhujodaraḥ //
MBh, 12, 100, 16.1 samānapṛṣṭhodarapāṇipādāḥ paścācchūraṃ bhīravo 'nuvrajanti /
MBh, 12, 151, 2.1 himavatpṛṣṭhajaḥ kaścicchalmaliḥ parivāravān /
MBh, 12, 186, 13.2 na bhakṣayed vṛthāmāṃsaṃ pṛṣṭhamāṃsaṃ ca varjayet //
MBh, 12, 225, 2.2 akāṣṭhā nistṛṇā bhūmir dṛśyate kūrmapṛṣṭhavat //
MBh, 12, 300, 6.2 kūrmapṛṣṭhasamā bhūmir bhavatyatha samantataḥ //
MBh, 13, 96, 16.3 khādecca pṛṣṭhamāṃsāni yaste harati puṣkaram //
MBh, 13, 96, 24.2 pṛṣṭhamāṃsaṃ samaśnātu divā gacchatu maithunam /
MBh, 13, 104, 18.2 saṃrabdha eva bhūtānāṃ pṛṣṭhamāṃsānyabhakṣayam //
MBh, 13, 107, 55.1 vṛthā māṃsaṃ na khādeta pṛṣṭhamāṃsaṃ tathaiva ca /
MBh, 13, 148, 17.2 pṛṣṭhamāṃsaṃ vṛthāmāṃsaṃ putramāṃsaṃ ca tat samam //
Rāmāyaṇa
Rām, Ki, 46, 10.1 taṃ prasravaṇapṛṣṭhasthaṃ samāsādyābhivādya ca /
Rām, Su, 35, 22.1 tvāṃ hi pṛṣṭhagatāṃ kṛtvā saṃtariṣyāmi sāgaram /
Rām, Su, 37, 40.1 mama pṛṣṭhagatau tau ca candrasūryāvivoditau /
Rām, Su, 66, 24.1 mama pṛṣṭhagatau tau ca candrasūryāv ivoditau /
Rām, Utt, 20, 2.2 abravīnmeghapṛṣṭhastho rāvaṇaṃ puṣpake sthitam //
Rām, Utt, 36, 42.1 asau purā vyākaraṇaṃ grahīṣyan sūryonmukhaḥ pṛṣṭhagamaḥ kapīndraḥ /
Amarakośa
AKośa, 2, 334.1 syāccharīrāsthni kaṃkālaḥ pṛṣṭhāsthni tu kaśerukā /
Amaruśataka
AmaruŚ, 1, 1.1 jyākṛṣṭibaddhakhaṭakāmukhapāṇipṛṣṭhapreṅkhannakhāṃśucayasaṃvalito 'mbikāyāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 19.2 mūrchām ākuñcanaṃ kampaṃ kaṭīpṛṣṭhādiṣu vyathām //
AHS, Sū., 17, 26.1 aṅgamardakaṭīpārśvapṛṣṭhakukṣihanugrahe /
AHS, Sū., 29, 62.2 śākhāvadanakarṇoraḥpṛṣṭhapārśvagalodare //
AHS, Śār., 1, 75.2 vedanorūdarakaṭīpṛṣṭhahṛdvastivaṅkṣaṇe //
AHS, Śār., 3, 24.1 pṛṣṭhavaj jaṭhare tāsāṃ mehanasyopari sthite /
AHS, Śār., 3, 26.2 grīvāyāṃ pṛṣṭhavat tāsāṃ nīle manye kṛkāṭike //
AHS, Śār., 5, 86.1 piṭikā marmahṛtpṛṣṭhastanāṃsagudamūrdhagāḥ /
AHS, Śār., 6, 9.1 guhyapṛṣṭhastanagrīvājaṭharānāmikāṅgulīḥ /
AHS, Nidānasthāna, 3, 32.1 kṣīṇasya sāsṛṅmūtratvaṃ syācca pṛṣṭhakaṭīgrahaḥ /
AHS, Nidānasthāna, 7, 19.1 śiraḥpṛṣṭhorasāṃ śūlam ālasyaṃ bhinnavarṇatā /
AHS, Nidānasthāna, 7, 48.1 tena tīvrā rujā koṣṭhapṛṣṭhahṛtpārśvagā bhavet /
AHS, Nidānasthāna, 10, 28.2 ślakṣṇā kacchapapṛṣṭhābhā piṭikā kacchapī matā //
AHS, Nidānasthāna, 12, 13.1 kukṣipārśvodarakaṭīpṛṣṭharuk parvabhedanam /
AHS, Nidānasthāna, 12, 24.2 so 'ṣṭhīlevātikaṭhinaḥ prāk tataḥ kūrmapṛṣṭhavat //
AHS, Nidānasthāna, 15, 7.2 malarodhāśmavardhmārśastrikapṛṣṭhakaṭīgraham //
AHS, Nidānasthāna, 15, 24.1 pārśvayor vedanāṃ vākyahanupṛṣṭhaśirograham /
AHS, Nidānasthāna, 16, 41.2 sarvadhātvāvṛte vāyau śroṇivaṅkṣaṇapṛṣṭharuk //
AHS, Cikitsitasthāna, 1, 118.1 prakṣīṇakaphapittasya trikapṛṣṭhakaṭīgrahe /
AHS, Cikitsitasthāna, 8, 9.2 prāg dakṣiṇaṃ tato vāmam arśaḥ pṛṣṭhāgrajaṃ tataḥ //
AHS, Cikitsitasthāna, 8, 92.1 kaṭyūrupṛṣṭhadaurbalyam ānāhaṃ vaṅkṣaṇāśrayam /
AHS, Cikitsitasthāna, 14, 51.1 pītaṃ niṣkvāthya toyena koṣṭhapṛṣṭhāṃsaśūlajit /
AHS, Cikitsitasthāna, 15, 58.1 sphuraṇākṣepasaṃdhyasthipārśvapṛṣṭhatrikārtiṣu /
AHS, Kalpasiddhisthāna, 3, 12.1 bhṛśam ādhmāpayennābhiṃ pṛṣṭhapārśvaśirorujam /
AHS, Kalpasiddhisthāna, 4, 10.1 jaṅghorupādatrikapṛṣṭhakoṣṭhahṛdguhyaśūlaṃ gurutāṃ vibandham /
AHS, Kalpasiddhisthāna, 5, 13.2 pṛṣṭhapārśvodaraṃ mṛjyāt karairuṣṇairadhomukham //
AHS, Utt., 2, 8.1 ādhmānapṛṣṭhanamanajaṭharonnamanairapi /
AHS, Utt., 2, 28.1 pṛṣṭhabhaṅge biḍālānāṃ barhiṇāṃ ca śikhodbhave /
AHS, Utt., 25, 14.2 tathā sphikpāyumeḍhrauṣṭhapṛṣṭhāntarvaktragaṇḍagaḥ //
AHS, Utt., 27, 8.2 yacca bhagnaṃ bhavecchaṅkhaśiraḥpṛṣṭhastanāntare //
AHS, Utt., 28, 1.3 hastyaśvapṛṣṭhagamanakaṭhinotkaṭakāsanaiḥ /
AHS, Utt., 28, 44.1 aśvapṛṣṭhagamanaṃ calarodhaṃ madyamaithunam ajīrṇam asātmyam /
AHS, Utt., 33, 32.1 maithunād atibālāyāḥ pṛṣṭhajaṅghoruvaṅkṣaṇam /
AHS, Utt., 35, 16.2 skandhapṛṣṭhakaṭībhaṅgo bhaven mṛtyuśca saptame //
AHS, Utt., 35, 42.1 śroṇipṛṣṭhaśiraḥskandhasaṃdhayaḥ syuḥ savedanāḥ /
AHS, Utt., 36, 22.2 skandhapṛṣṭhakaṭībhaṅgaḥ sarvaceṣṭānivartanam //
AHS, Utt., 37, 53.1 śyāvauṣṭhavaktradantatvaṃ pṛṣṭhagrīvāvabhañjanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 14.2 taṭasthā hastipṛṣṭhasthaṃ sābhāṣata ruṣā nṛpam //
BKŚS, 4, 123.2 kim ahaṃ bhavatā krītā pṛṣṭhasaṃvāhiketi tam //
BKŚS, 10, 41.1 so 'ham ājñāpito rājñā yathaite pṛṣṭhavāhinaḥ /
BKŚS, 18, 518.1 tatrāciradyutipiśaṅgajaṭaṃ munīndram aikṣe nikharvakuśaviṣṭarapṛṣṭhabhājam /
BKŚS, 20, 307.2 prasāritabhujaḥ prahvam āmṛśat pṛṣṭhamūrdhani //
BKŚS, 28, 38.1 atha prāsādapṛṣṭhastho dāntair ujjvalamaṇḍanaiḥ /
Daśakumāracarita
DKCar, 2, 2, 352.1 tadidamatra prāptarūpam iti tān eva capalamabhipatya svapṛṣṭhasamarpitakūrparaḥ parāṅmukhaḥ sthitvā bhadrāḥ yadyaham asmi taskaraḥ badhnīta mām //
Divyāvadāna
Divyāv, 8, 506.0 evamukte bālāho 'śvarājaḥ supriyaṃ mahāsārthavāhamidamavocat na te mahāsārthavāha mama pṛṣṭhādhirūḍhena diśo nāvalokayitavyāḥ nimīlitākṣeṇa te stheyam //
Harṣacarita
Harṣacarita, 1, 98.1 pulinapṛṣṭhapratiṣṭhitaśivaliṅgā ca bhaktyā paramayā parabrahmapuraḥsarāṃ samyaṅmudrābandhavihitaparikarāṃ dhruvāgītigarbhām avanipavanavanagaganadahanatapanatuhinakiraṇayajamānamayīr mūrtīr aṣṭāvapi dhyāyantī suciramaṣṭapuṣpikām adāt //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 2, 17.1 atha tenānīyamānam atidūragamanagurujaḍajaṅghākāṇḍam kārdamikacelacīrikāniyamitoccaṇḍacaṇḍātakam pṛṣṭhapreṅkhatpaṭaccarakarpaṭaghaṭitagalagranthim atinibiḍasūtrabandhanimnitāntarālakṛtalekhavyavacchedayā lekhamālikayā parikalitamūrdhānam praviśantaṃ lekhahārakamadrākṣīt //
Kāmasūtra
KāSū, 2, 2, 16.1 caraṇena caraṇam ākramya dvitīyenorudeśam ākramantī veṣṭayantī vā tatpṛṣṭhasaktaikabāhur dvitīyenāṃsam avanamayantī īṣanmandaśītkṛtakūjitā cumbanārtham evādhiroḍhum icched iti vṛkṣādhirūḍhakam //
Liṅgapurāṇa
LiPur, 2, 18, 48.2 śiraḥ pāṇistathā pārśvaṃ pṛṣṭhodaramanantaram //
LiPur, 2, 25, 38.2 padmapṛṣṭhasamākāraṃ pādaṃ vai karṇikākṛtim //
LiPur, 2, 25, 39.1 gajoṣṭhasadṛśākāraṃ tasya pṛṣṭhākṛtirbhavet /
Matsyapurāṇa
MPur, 93, 124.2 kūrmapṛṣṭhonnatā madhye pārśvayoścāṅgulocchritā //
MPur, 114, 54.2 ete janapadāḥ khyātā vindhyapṛṣṭhanivāsinaḥ //
MPur, 119, 31.1 aṅgulīpṛṣṭhavinyastadevaśīrṣadharaṃ bhujam /
MPur, 120, 20.1 kācitpṛṣṭhakṛtādityā keśanistoyakāriṇī /
MPur, 144, 56.1 prācyānpratīcyāṃśca tathā vindhyapṛṣṭhāparāntikān /
MPur, 148, 87.2 nākapṛṣṭhaśikhaṇḍāstu vaiḍūryamakaradhvajāḥ //
MPur, 153, 25.1 pṛṣṭharakṣo'bhavadviṣṇuḥ sasainyasya śatakratoḥ /
MPur, 161, 46.2 dīpyate nākapṛṣṭhasthā bhāsayantīva bhāskaram //
Nāṭyaśāstra
NāṭŚ, 4, 59.1 uraḥpṛṣṭhodaropetaṃ vakṣyamāṇaṃ nibodhata /
NāṭŚ, 4, 107.2 bāhuśīrṣāñcitau hastau pādaḥ pṛṣṭhāñcitastathā //
NāṭŚ, 4, 130.2 pṛṣṭhaprasāritaḥ pādaḥ latārecitakau karau //
NāṭŚ, 4, 134.2 pṛṣṭhaprasāritaḥ pādaḥ kiṃcidañcito jānukaḥ //
NāṭŚ, 4, 150.2 pṛṣṭhaprasarpitaḥ pādastathā hastau nikuñcitau //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 4, 2.0 atra anu iti pṛṣṭhakarmakriyāyāṃ bhavati //
PABh zu PāśupSūtra, 5, 17, 20.0 anu pṛṣṭhakarmakriyāyām //
PABh zu PāśupSūtra, 5, 33, 4.0 anu pṛṣṭhakarmakriyāyām //
Suśrutasaṃhitā
Su, Sū., 18, 18.1 tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt //
Su, Sū., 18, 24.1 tatra sphikkukṣikakṣāvaṅkṣaṇoruśiraḥsu gāḍhaḥ śākhāvadanakarṇakaṇṭhameḍhramuṣkapṛṣṭhapārśvodaroraḥsu samaḥ akṣṇoḥ sandhiṣu ca śithila iti //
Su, Sū., 23, 5.1 sphikpāyuprajananalalāṭagaṇḍauṣṭhapṛṣṭhakarṇaphalakośodarajatrumukhābhyantarasaṃsthāḥ sukharopaṇīyā vraṇāḥ //
Su, Sū., 35, 4.1 tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhim anuccair baddhastanam upacitamahāromaśakarṇaṃ paścānmastiṣkaṃ snātānuliptaṃ mūrdhānupūrvyā viśuṣyamāṇaśarīraṃ paścācca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayam iti /
Su, Sū., 42, 10.4 kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādanaḥ stanyaśukramedasām upahantā ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati /
Su, Sū., 46, 130.2 tadyathā raktādiṣu śukrānteṣu dhātuṣūttarottarā gurutarāstathā sakthiskandhakroḍaśiraḥpādakarakaṭīpṛṣṭhacarmakāleyakayakṛdantrāṇi //
Su, Nid., 2, 10.1 tatra mārutāt pariśuṣkāruṇavivarṇāni viṣamamadhyāni kadambapuṣpatuṇḍikerīnāḍīmukulasūcīmukhākṛtīni ca bhavanti tair upadrutaḥ saśūlaṃ saṃhatam upaveśyate kaṭīpṛṣṭhapārśvameḍhragudanābhipradeśeṣu cāsya vedanā bhavanti gulmāṣṭhīlāplīhodarāṇi cāsya tannimittānyeva bhavanti kṛṣṇatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 3, 18.1 nābhipṛṣṭhakaṭīmuṣkagudavaṅkṣaṇaśephasām /
Su, Nid., 7, 8.2 saṃgṛhya pārśvodarapṛṣṭhanābhīryadvardhate kṛṣṇasirāvanaddham //
Su, Nid., 9, 21.1 kaṭīpṛṣṭhagrahastīvro vaṅkṣaṇotthe tu vidradhau /
Su, Śār., 5, 4.1 ataḥ paraṃ pratyaṅgāni vakṣyante mastakodarapṛṣṭhanābhilalāṭanāsācibukavastigrīvā ity etā ekaikāḥ karṇanetrabhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣaṇapārśvasphigjānubāhūruprabhṛtayo dve dve viṃśatiraṅgulayaḥ srotāṃsi vakṣyamāṇāni eṣa pratyaṅgavibhāga uktaḥ //
Su, Śār., 5, 11.1 ṣoḍaśa kaṇḍarāstāsāṃ catasraḥ pādayos tāvatyo hastagrīvāpṛṣṭheṣu tatra hastapādagatānāṃ kaṇḍarāṇāṃ nakhā agraprarohā grīvāhṛdayanibandhinīnām adhobhāgagatānāṃ meḍhraṃ śroṇipṛṣṭhanibandhinīnām adhobhāgagatānāṃ bimbaṃ mūrdhoruvakṣo'ṃsapiṇḍādīnāṃ ca //
Su, Śār., 5, 18.2 teṣāṃ saviṃśamasthiśataṃ śākhāsu saptadaśottaraṃ śataṃ śroṇipārśvapṛṣṭhoraḥsu grīvāṃ pratyūrdhvaṃ triṣaṣṭiḥ evamasthnāṃ trīṇi śatāni pūryante //
Su, Śār., 5, 20.2 teṣāṃ jānunitambāṃsagaṇḍatāluśaṅkhaśiraḥsu kapālāni daśanāstu rucakāni ghrāṇakarṇagrīvākṣikośeṣu taruṇāni pārśvapṛṣṭhoraḥsu valayāni śeṣāṇi nalakasaṃjñāni //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 6, 6.3 pṛṣṭhamarmāṇi tu kaṭīkataruṇakukundaranitambapārśvasandhibṛhatyaṃsaphalakānyaṃsau ceti /
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 7, 22.2 dvātriṃśacchroṇyāṃ tāsām aṣṭāvaśastrakṛtyāḥ dve dve viṭapayoḥ kaṭīkataruṇayośca aṣṭāvaṣṭāvekaikasmin pārśve tāsāmekaikāmūrdhvagāṃ pariharet pārśvasandhigate ca dve catasro viṃśatiś ca pṛṣṭhe pṛṣṭhavaṃśamubhayatas tāsāmūrdhvagāminyau dve dve pariharedbṛhatīsire tāvatya evodare tāsāṃ meḍhropari romarājīmubhayato dve dve pariharet catvāriṃśadvakṣasi tāsāṃ caturdaśāśastrakṛtyā hṛdaye dve dve dve stanamūle stanarohitāpalāpastambheṣūbhayato 'ṣṭau evaṃ dvātriṃśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti /
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Śār., 8, 8.5 śroṇīpṛṣṭhaskandheṣūnnāmitapṛṣṭhasyāvākśiraskasyopaviṣṭasya visphūrjitapṛṣṭhasya vidhyet /
Su, Śār., 9, 5.3 etābhir ūrdhvaṃ nābher udarapārśvapṛṣṭhoraḥskandhagrīvābāhavo dhāryante yāpyante ca //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 34, 9.1 asnigdhasvinnena rūkṣauṣadham upayuktamabrahmacāriṇā vā vāyuṃ kopayati tatra vāyuḥ prakupitaḥ pārśvapṛṣṭhaśroṇimanyāmarmaśūlaṃ mūrcchāṃ bhramaṃ madaṃ saṃjñānāśaṃ ca karoti taṃ vātaśūlamityācakṣate tamabhyajya dhānyasvedena svedayitvā yaṣṭīmadhukavipakvena tailenānuvāsayet //
Su, Cik., 35, 28.1 sa kaṭīpṛṣṭhakoṣṭhasthān vīryeṇāloḍya saṃcayān /
Su, Cik., 37, 10.2 kaṭyūrupṛṣṭhakoṣṭhasthān vātarogāṃśca nāśayet //
Su, Cik., 38, 46.1 pṛṣṭhorutrikaśūlāśmaviṇmūtrānilasaṅginām /
Su, Ka., 2, 39.2 skandhapṛṣṭhakaṭībhaṅgaḥ saṃnirodhaśca saptame //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 7, 17.1 grīvāstambhaḥ pṛṣṭhaśopho gandhājñānaṃ visūcikā /
Su, Utt., 39, 128.2 kaṭīpṛṣṭhagrahārtasya dīptāgneranuvāsanam //
Su, Utt., 56, 22.2 stambhaḥ kaṭīpṛṣṭhapurīṣamūtre śūlo 'tha mūrcchā sa śakṛdvamecca //
Su, Utt., 65, 19.2 yathā śiraḥpāṇipādapārśvapṛṣṭhodarorasām ityukte puruṣagrahaṇaṃ vināpi gamyate puruṣasyeti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 39.2, 1.5 tathā prārabdhaṃ śarīraṃ sūkṣmair mātāpitṛjaiśca saha mahābhūtaistridhā viśeṣaiḥ pṛṣṭhodarajaṅghākaṭyuraḥśiraḥprabhṛti ṣaṭkauśikaṃ pañcabhautikaṃ rudhiramāṃsasnāyuśukrāsthimajjāsaṃbhṛtam /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 17.2, 2.0 yadā tu tatpratipakṣalokottaranirvikalpajñānalābhāt prabuddho bhavati tadā tatpṛṣṭhalabdhaśuddhalaukikajñānasaṃmukhībhāvād viṣayābhāvaṃ yathāvad avagacchatīti samānametat //
Viṣṇupurāṇa
ViPur, 2, 6, 44.1 kva nākapṛṣṭhagamanaṃ punarāvṛttilakṣaṇam /
ViPur, 5, 14, 4.2 viṇmūtraliptapṛṣṭhāṅgo gavāmudvegakārakaḥ //
ViPur, 5, 16, 15.1 dvipādapṛṣṭhapucchārdhaśravaṇaikākṣināsike /
ViPur, 5, 29, 1.3 ājagāmātha maitreya mattairāvatapṛṣṭhagaḥ //
ViPur, 6, 3, 23.2 bhavaty eṣā ca vasudhā kūrmapṛṣṭhopamākṛtiḥ //
ViPur, 6, 5, 10.2 ulbasaṃveṣṭito bhugnapṛṣṭhagrīvāsthisaṃhatiḥ //
ViPur, 6, 5, 29.1 prakaṭībhūtasarvāsthir natapṛṣṭhāsthisaṃhatiḥ /
Viṣṇusmṛti
ViSmṛ, 43, 44.1 bhagnapṛṣṭhaśirogrīvāḥ sūcīkaṇṭhāḥ sudāruṇāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 31, 8.2 āste kṛtvā śiraḥ kukṣau bhugnapṛṣṭhaśirodharaḥ //
Bhāratamañjarī
BhāMañj, 5, 502.1 āpṛṣṭhatāpād udyantaṃ taṃ bhāskaramupasthitam /
Garuḍapurāṇa
GarPur, 1, 71, 7.1 tatrākaṭhoraśukakaṇṭhaśirīṣapuṣpakhadyotapṛṣṭhacaraśādvalaśaivalānām /
GarPur, 1, 149, 15.1 kṣīṇasya sāsṛṅmūtratvaṃ śvāsapṛṣṭhakaṭigrahaḥ /
GarPur, 1, 156, 19.2 śiraḥpṛṣṭhorasāṃ śūlamālasyaṃ bhinnavarcasam //
GarPur, 1, 156, 48.2 tena tīvrā rujā koṣṭhapṛṣṭhahṛtpārśvagā bhavet //
GarPur, 1, 161, 13.2 kukṣipārśvodarakaṭīpṛṣṭharukparvabhedanam //
GarPur, 1, 161, 25.1 so 'ṣṭhīlā cātikaṭhinaḥ pronnataḥ kūrmapṛṣṭhavat /
GarPur, 1, 166, 8.1 malarodhaṃ svarabhraṃśaṃ dṛṣṭipṛṣṭhakaṭigraham /
GarPur, 1, 166, 23.1 pārśvayorvedanāṃ bāhyāṃ hanupṛṣṭhaśirograham /
GarPur, 1, 167, 39.2 sarvadhātvāvṛte vāyau śroṇivaṅkṣaṇapṛṣṭharuk //
Hitopadeśa
Hitop, 1, 82.2 prāk pādayoḥ patati khādati pṛṣṭhamāṃsaṃ karṇe phalaṃ kim api rauti śanair vicitram /
Kathāsaritsāgara
KSS, 2, 4, 181.2 iti ca stambhapṛṣṭhasthā kuṭṭanyevamacintayat //
KSS, 3, 1, 41.1 pṛṣṭhasthadīpāṃ mañjūṣāṃ guptamānayateha tām /
KSS, 3, 3, 39.1 yaḥ purā pṛṣṭhapatite na tatrāsa mahorage /
KSS, 4, 2, 107.1 saṭālasiṃhapṛṣṭhasthā subhrūr dṛṣṭā mayā ca sā /
KSS, 5, 2, 189.2 saṃdarśya skandhapṛṣṭhasthapretakāyo jagāda tām //
KSS, 5, 3, 34.2 pṛṣṭhapakṣāntare so 'tha śaktidevo vyalīyata //
KSS, 5, 3, 158.1 ekadā harmyapṛṣṭhastho dhṛtagomāṃsabhārakam /
KSS, 6, 1, 152.1 nirgacchan gajapṛṣṭhastho bāhye śūnye surālaye /
Kālikāpurāṇa
KālPur, 53, 12.1 kūrmapṛṣṭhasamaṃ pṛṣṭhaṃ kuryād dakṣiṇahastataḥ /
KālPur, 56, 36.1 reto vāyau nābhirandhre pṛṣṭhasandhiṣu sarvataḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 76.1 kujapṛṣṭhagato bhānuḥ samudramapi śoṣayet /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 66.1 kva nākapṛṣṭhagamanaṃ punarāvṛttilakṣaṇam /
Mātṛkābhedatantra
MBhT, 7, 30.1 rakāraṃ pṛṣṭhadeśaṃ ca rakāraṃ dakṣapārśvakam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 21.2, 13.0 pipīlikādīnām talliṅgatvādityādinā sahāsthiśabdaḥ talliṅgatvādityādinā sahāsthiśabdaḥ talliṅgatvādityādinā rajastamasī sarvadā rogā athaśabdaḥ ananusaraṇād iti keṣāṃcideva prakṣiptam anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā pratyekaṃ mūrdhoraḥpṛṣṭhodarāṇyaṅgāni rajastamasī keṣāṃcideva anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni devādidrohakajanasamparkajā ca sambandha eva śiṣyapraśnānantarye avagantavyam //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 18.1 apānaḥ pṛṣṭhapārṣṇistha udāno hṛcchiro'ntare /
Rasaprakāśasudhākara
RPSudh, 1, 39.1 dvyaṃgulaḥ pṛṣṭhavistāro madhye 'timasṛṇīkṛtaḥ /
Rasaratnasamuccaya
RRS, 9, 35.2 cullyāṃ tṛṇasya cādāhān maṇikāpṛṣṭhavartinaḥ /
RRS, 16, 1.2 hṛtpṛṣṭhodaravastimastakarujaḥ saśvāsakāsaṃ jvaraṃ gacchannūrdhvamasau hi nūnam aniśaṃ kopādudāvartayet //
Rasaratnākara
RRĀ, R.kh., 5, 38.1 meṣaśṛṅgabhujaṃgāsthikūrmapṛṣṭhāmlavetasaiḥ /
RRĀ, V.kh., 19, 29.2 gharṣayetpṛṣṭhabhāgaṃ tu tasya kārṣṇyāpanuttaye //
Rājanighaṇṭu
RājNigh, Śat., 164.1 śimṛḍī kaṭur uṣṇā ca vātahṛt pṛṣṭhaśūlahā /
RājNigh, Śālm., 18.2 gṛdhrasīkaṭipṛṣṭhādiśūlapakṣābhighātanut //
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 34.2 kāñcīpīṭhaṃ kaṭīdeśe śrīhṛṭṭaṃ pṛṣṭhadeśake //
Ānandakanda
ĀK, 1, 19, 66.2 bhajedavṛddhasūryāṃśūn pṛṣṭhabhāgena śāmbhavi //
ĀK, 1, 20, 53.2 vinyasya karayugmena pṛṣṭhabhāgagatena ca //
ĀK, 1, 26, 128.1 cullyāṃ tṛṇasya cādāhānmaṇikāpṛṣṭhavartinaḥ /
Āryāsaptaśatī
Āsapt, 2, 497.2 bhindanti pṛṣṭhapatitāḥ priya hṛdayaṃ mama tava śvāsāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 46.2, 2.0 śarabhaḥ aṣṭāpada uṣṭrapramāṇo mahāśṛṅgaḥ pṛṣṭhagatacatuṣpādaḥ kāśmīre prasiddhaḥ //
Śukasaptati
Śusa, 4, 6.10 govindaḥ pṛṣṭhastho mārgāsanne grāme gatvā phūtkṛtavān yadanena caureṇa mama bhāryā gṛhītā /
Śusa, 11, 9.1 tataḥ sa tadantikamāgatya jagāda bhadre kiṃ vidheyam sāha tvayā mama pṛṣṭhalagnena asmadgṛhaṃ samāgantavyaṃ mama patyuśca namaskāro vidheyaḥ /
Śusa, 19, 2.9 tataḥ svacchandā pṛṣṭhalagnā tatra praviṣṭā /
Bhāvaprakāśa
BhPr, 7, 3, 245.0 meṣaśṛṅgabhujaṅgāsthikūrmapṛṣṭhāmlavetasān //
Caurapañcaśikā
CauP, 1, 50.1 adyāpi nojhati haraḥ kila kālakūṭaṃ kūrmo bibharti dharaṇīṃ khalu pṛṣṭhabhāge /
Gheraṇḍasaṃhitā
GherS, 2, 9.2 pādāṅguṣṭhau karābhyāṃ ca dhṛtvā ca pṛṣṭhadeśataḥ //
GherS, 2, 16.1 pādau bhūmau ca saṃsthāpya pṛṣṭhapārśve niveśayet /
GherS, 2, 34.1 pādatalau pṛṣṭhadeśe aṅguṣṭhau dvau ca saṃspṛśet /
Haribhaktivilāsa
HBhVil, 5, 269.2 brahmāṇḍagaṃ vāmapādaṃ dakṣiṇaṃ śeṣapṛṣṭhagam //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 22.2 savye dakṣiṇagulphaṃ tu pṛṣṭhapārśve niyojayet //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 21.1 mūlavidyāpañcadaśavarṇān mūrdhni mūle hṛdi cakṣustritaye śrutidvayamukhabhujayugalapṛṣṭhajānuyugalanābhiṣu vinyasya ṣoḍhā cakre nyasyānyasya vā //
Rasakāmadhenu
RKDh, 1, 1, 81.2 cullyāṃ tṛṇasya cādāhānmaṇikāpṛṣṭhavartinaḥ //
RKDh, 1, 1, 85.2 cullyāṃ tṛṇasya cāvāhānmaṇipṛṣṭhavartinaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 42.3, 2.0 kaṭhinamṛttikāyāṃ vitastimānaṃ vartulaṃ gartam ekaṃ kṛtvā tanmadhye caturaṅgulavistāraṃ caturaṅgulagabhīraṃ gartād bhūpṛṣṭhaparyantayāyivakrākṛtinālasaṃyuktam īṣaducchritaṃ ca gartamanyaṃ kuryāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 8.3, 2.0 atha nyubjasthāpyasya viśālapṛṣṭhasya mṛtpātrasyāṅgulād adho 'ṅgulamitapṛṣṭhabhāgād adhobhāge toyādhāraḥ kāryaḥ //
RRSṬīkā zu RRS, 10, 30.3, 3.0 upari mṛttikayā tām caturaṅgulamitam ācchādya bhūmipṛṣṭhoparītyarthaḥ //
RRSṬīkā zu RRS, 10, 42.3, 2.0 tatra dvādaśāṅgulaṃ gartaṃ vidhāya tattalamadhye caturaṅgulagāmbhīryavistāram anyaṃ vartulaṃ gartaṃ kṛtvā garbhagartatalam ārabhya pṛṣṭhabhāgaparyantaṃ bāhyagartābhimukhaṃ tatsallagnaṃ kiṃcitsamunnataṃ tiryaṅnālasamanvitaṃ dvāraṃ vidhāya garbhagartopari mṛccakrīṃ pañcarandhraviśiṣṭāṃ vāyor ūrdhvagamanārthaṃ kṣipet //
RRSṬīkā zu RRS, 10, 56.2, 2.0 bhūmipṛṣṭhabhāge kuḍyena nirmitaṃ caturviṃśatyaṅgulocchrāyaṃ tāvanmānameva tale mukhe ca vistṛtametādṛśaṃ yadgartaṃ bheṣajaṃ paktumupalādibhiḥ pūryate tatkukkuṭapuṭasaṃjñaṃ bhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 15.2 kūrmapṛṣṭhopagāṃ devīṃ mahārṇavagatāṃ prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 24.2 viśīrṇaśailaśṛṅgaughā kūrmapṛṣṭhopamābhavat //
SkPur (Rkh), Revākhaṇḍa, 83, 107.1 yamaḥ pṛṣṭhasthito nityaṃ śubhāśubhaparīkṣakaḥ /
Sātvatatantra
SātT, 7, 33.2 pūjāṃ kṛtvā pṛṣṭhadarśam agre ca bhramaṇaṃ tathā //
Uḍḍāmareśvaratantra
UḍḍT, 8, 13.4 rocanayā kuṅkumena saha yadā tilakaṃ kriyate tadā sā strī pṛṣṭhalagnā bhramati /