Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): hathayoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 490
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śryādināthāya namo 'stu tasmai yenopadiṣṭā haṭhayogavidyā / (1.1) Par.?
śrī
comp.
∞ ādinātha
d.s.m.
root
namas
n.s.n.
as
3. sg., Pre. imp.
tad
d.s.m.
yad
i.s.m.
∞ upadiś
PPP, n.s.f.
∞ vidyā
n.s.f.
vibhrājate pronnatarājayogam āroḍhum icchor adhirohiṇīva // (1.2) Par.?
praṇamya śrīguruṃ nāthaṃ svātmārāmeṇa yoginā / (2.1) Par.?
kevalaṃ rājayogāya haṭhavidyopadiśyate // (2.2) Par.?
bhrāntyā bahumatadhvānte rājayogam ajānatām / (3.1) Par.?
haṭhapradīpikāṃ dhatte svātmārāmaḥ kṛpākaraḥ // (3.2) Par.?
haṭhavidyāṃ hi matsyendragorakṣādyā vijānate / (4.1) Par.?
svātmārāmo 'thavā yogī jānīte tatprasādataḥ // (4.2) Par.?
śryādināthamatsyendraśāvarānandabhairavāḥ / (5.1) Par.?
cauraṅgīmīnagorakṣavirūpākṣabileśayāḥ // (5.2) Par.?
manthāno bhairavo yogī siddhir buddhaś ca kanthaḍiḥ / (6.1) Par.?
koraṇṭakaḥ surānandaḥ siddhapādaś ca carpaṭiḥ // (6.2) Par.?
kānerī pūjyapādaś ca nityanātho nirañjanaḥ / (7.1) Par.?
kapālī bindunāthaś ca kākacaṇḍīśvarāhvayaḥ // (7.2) Par.?
allāmaḥ prabhudevaś ca ghoḍā colī ca ṭiṇṭiṇiḥ / (8.1) Par.?
bhānukī nāradevaś ca khaṇḍaḥ kāpālikas tathā // (8.2) Par.?
ityādayo mahāsiddhā haṭhayogaprabhāvataḥ / (9.1) Par.?
khaṇḍayitvā kāladaṇḍaṃ brahmāṇḍe vicaranti te // (9.2) Par.?
aśeṣatāpataptānāṃ samāśrayamaṭho haṭhaḥ / (10.1) Par.?
aśeṣayogayuktānām ādhārakamaṭho haṭhaḥ // (10.2) Par.?
haṭhavidyā paraṃ gopyā yoginā siddhim icchatā / (11.1) Par.?
bhaved vīryavatī guptā nirvīryā tu prakāśitā // (11.2) Par.?
surājye dhārmike deśe subhikṣe nirupadrave / (12.1) Par.?
dhanuḥpramāṇaparyantaṃ śilāgnijalavarjite / (12.2) Par.?
ekānte maṭhikāmadhye sthātavyaṃ haṭhayoginā // (12.3) Par.?
alpadvāram arandhragartavivaraṃ nātyuccanīcāyataṃ samyaggomayasāndraliptam amalaṃ niḥśeṣajantūjhitam / (13.1) Par.?
bāhye maṇḍapavedikūparuciraṃ prākārasaṃveṣṭitaṃ proktaṃ yogamaṭhasya lakṣaṇam idaṃ siddhair haṭhābhyāsibhiḥ // (13.2) Par.?
evaṃvidhe maṭhe sthitvā sarvacintāvivarjitaḥ / (14.1) Par.?
gurūpadiṣṭamārgeṇa yogam eva samabhyaset // (14.2) Par.?
atyāhāraḥ prayāsaś ca prajalpo niyamāgrahaḥ / (15.1) Par.?
janasaṅgaś ca laulyaṃ ca ṣaḍbhir yogo vinaśyati // (15.2) Par.?
utsāhāt sāhasād dhairyāt tattvajñānāc ca niścayāt / (16.1) Par.?
janasaṅgaparityāgāt ṣaḍbhir yogaḥ prasidhyati // (16.2) Par.?
ahiṃsā satyam asteyaṃ brahmacaryaṃ kṣamā dhṛtiḥ / (17.1) Par.?
dayārjavaṃ mitāhāraḥ śaucaṃ caiva yamā daśa // (17.2) Par.?
tapaḥ saṃtoṣa āstikyaṃ dānam īśvarapūjanam / (18.1) Par.?
siddhāntavākyaśravaṇaṃ hrīmatī ca tapo hutam // (18.2) Par.?
niyamā daśa samproktā yogaśāstraviśāradaiḥ / (19.1) Par.?
haṭhasya prathamāṅgatvād āsanaṃ pūrvam ucyate // (19.2) Par.?
kuryāt tad āsanaṃ sthairyam ārogyaṃ cāṅgalāghavam / (20.1) Par.?
vasiṣṭhādyaiś ca munibhir matsyendrādyaiś ca yogibhiḥ // (20.2) Par.?
aṅgīkṛtāny āsanāni kathyante kānicin mayā / (21.1) Par.?
jānūrvor antare samyak kṛtvā pādatale ubhe // (21.2) Par.?
ṛjukāyaḥ samāsīnaḥ svastikaṃ tat pracakṣate / (22.1) Par.?
savye dakṣiṇagulphaṃ tu pṛṣṭhapārśve niyojayet // (22.2) Par.?
dakṣiṇe 'pi tathā savyaṃ gomukhaṃ gomukhākṛtiḥ / (23.1) Par.?
ekaṃ pādaṃ tathaikasmin vinyased uruṇi sthiram // (23.2) Par.?
itarasmiṃs tathā coruṃ vīrāsanam itīritam / (24.1) Par.?
gudaṃ nirudhya gulphābhyāṃ vyutkrameṇa samāhitaḥ // (24.2) Par.?
kūrmāsanaṃ bhaved etad iti yogavido viduḥ / (25.1) Par.?
padmāsanaṃ tu saṃsthāpya jānūrvor antare karau // (25.2) Par.?
niveśya bhūmau saṃsthāpya vyomasthaṃ kukkuṭāsanam / (26.1) Par.?
kukkuṭāsanabandhastho dorbhyāṃ sambadhya kandharām // (26.2) Par.?
bhavet kūrmavad uttāna etad uttānakūrmakam / (27.1) Par.?
pādāṅguṣṭhau tu pāṇibhyāṃ gṛhītvā śravaṇāvadhi // (27.2) Par.?
dhanurākarṣaṇaṃ kuryād dhanurāsanam ucyate / (28.1) Par.?
vāmorumūlārpitadakṣapādaṃ jānor bahir veṣṭitavāmapādam // (28.2) Par.?
pragṛhya tiṣṭhet parivartitāṅgaḥ śrīmatsyanāthoditam āsanaṃ syāt / (29.1) Par.?
matsyendrapīṭhaṃ jaṭharapradīptiṃ pracaṇḍaruṅmaṇḍalakhaṇḍanāstram // (29.2) Par.?
abhyāsataḥ kuṇḍalinīprabodhaṃ candrasthiratvaṃ ca dadāti puṃsām / (30.1) Par.?
prasārya pādau bhuvi daṇḍarūpau dorbhyāṃ padāgradvitayaṃ gṛhītvā // (30.2) Par.?
jānūparinyastalalāṭadeśo vased idaṃ paścimatānam āhuḥ / (31.1) Par.?
iti paścimatānam āsanāgryaṃ pavanaṃ paścimavāhinaṃ karoti // (31.2) Par.?
udayaṃ jaṭharānalasya kuryād udare kārśyam arogatāṃ ca puṃsām / (32.1) Par.?
dharām avaṣṭabhya karadvayena tatkūrparasthāpitanābhipārśvaḥ // (32.2) Par.?
uccāsano daṇḍavad utthitaḥ khe māyūram etat pravadanti pīṭham / (33.1) Par.?
harati sakalarogān āśu gulmodarādīn abhibhavati ca doṣān āsanaṃ śrīmayūram // (33.2) Par.?
bahu kadaśanabhuktaṃ bhasma kuryād aśeṣaṃ janayati jaṭharāgniṃ jārayet kālakūṭam / (34.1) Par.?
uttānaṃ śavavad bhūmau śayanaṃ tac chavāsanam // (34.2) Par.?
śavāsanaṃ śrāntiharaṃ cittaviśrāntikārakam / (35.1) Par.?
caturaśīty āsanāni śivena kathitāni ca // (35.2) Par.?
tebhyaś catuṣkam ādāya sārabhūtaṃ bravīmy aham / (36.1) Par.?
siddhaṃ padmaṃ tathā siṃhaṃ bhadraṃ veti catuṣṭayam / (36.2) Par.?
śreṣṭhaṃ tatrāpi ca sukhe tiṣṭhet siddhāsane sadā // (36.3) Par.?
yonisthānakam aṅghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyaset meṇḍhre pādam athaikam eva hṛdaye kṛtvā hanuṃ susthiram / (37.1) Par.?
sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyed bhruvor antaraṃ hy etan mokṣakapāṭabhedajanakaṃ siddhāsanaṃ procyate // (37.2) Par.?
meṇḍhrād upari vinyasya savyaṃ gulphaṃ tathopari / (38.1) Par.?
gulphāntaraṃ ca nikṣipya siddhāsanam idaṃ bhavet // (38.2) Par.?
etat siddhāsanaṃ prāhur anye vajrāsanaṃ viduḥ / (39.1) Par.?
muktāsanaṃ vadanty eke prāhur guptāsanaṃ pare // (39.2) Par.?
yameṣv iva mitāhāram ahiṃsā niyameṣv iva / (40.1) Par.?
mukhyaṃ sarvāsaneṣv ekaṃ siddhāḥ siddhāsanaṃ viduḥ // (40.2) Par.?
caturaśītipīṭheṣu siddham eva sadābhyaset / (41.1) Par.?
dvāsaptatisahasrāṇāṃ nāḍīnāṃ malaśodhanam // (41.2) Par.?
ātmadhyāyī mitāhārī yāvad dvādaśavatsaram / (42.1) Par.?
sadā siddhāsanābhyāsād yogī niṣpattim āpnuyāt // (42.2) Par.?
kim anyair bahubhiḥ pīṭhaiḥ siddhe siddhāsane sati / (43.1) Par.?
prāṇānile sāvadhāne baddhe kevalakumbhake // (43.2) Par.?
utpadyate nirāyāsāt svayam evonmanī kalā / (44.1) Par.?
tathaikasminn eva dṛḍhe siddhe siddhāsane sati // (44.2) Par.?
bandhatrayam anāyāsāt svayam evopajāyate / (45.1) Par.?
nāsanaṃ siddhasadṛśaṃ na kumbhaḥ kevalopamaḥ // (45.2) Par.?
na khecarīsamā mudrā na nādasadṛśo layaḥ / (46.1) Par.?
vāmorūpari dakṣiṇaṃ ca caraṇaṃ saṃsthāpya vāmaṃ tathā // (46.2) Par.?
dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham / (47.1) Par.?
aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgram ālokayet // (47.2) Par.?
etad vyādhivināśakāri yamināṃ padmāsanaṃ procyate / (48.1) Par.?
uttānau caraṇau kṛtvā ūrusaṃsthau prayatnataḥ // (48.2) Par.?
ūrumadhye tathottānau pāṇī kṛtvā tato dṛśau / (49.1) Par.?
nāsāgre vinyased rājadantamūle tu jihvayā // (49.2) Par.?
uttambhya cibukaṃ vakṣasy utthāpya pavanaṃ śanaiḥ / (50.1) Par.?
idaṃ padmāsanaṃ proktaṃ sarvavyādhivināśanam // (50.2) Par.?
durlabhaṃ yena kenāpi dhīmatā labhyate bhuvi / (51.1) Par.?
kṛtvā saṃpuṭitau karau dṛḍhataraṃ baddhvā tu padmāsanaṃ gāḍhaṃ vakṣasi saṃnidhāya cibukaṃ dhyāyaṃś ca tac cetasi // (51.2) Par.?
vāraṃ vāram apānam ūrdhvam anilaṃ protsārayan pūritaṃ nyañcan prāṇam upaiti bodham atulaṃ śaktiprabhāvān naraḥ / (52.1) Par.?
padmāsane sthito yogī nāḍīdvāreṇa pūritam // (52.2) Par.?
mārutaṃ dhārayed yas tu sa mukto nātra saṃśayaḥ / (53.1) Par.?
gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipet // (53.2) Par.?
dakṣiṇe savyagulphaṃ tu dakṣagulphaṃ tu savyake / (54.1) Par.?
hastau tu jānvoḥ saṃsthāpya svāṅgulīḥ samprasārya ca // (54.2) Par.?
vyāttavaktro nirīkṣeta nāsāgraṃ susamāhitaḥ / (55.1) Par.?
siṃhāsanaṃ bhaved etat pūjitaṃ yogipuṃgavaiḥ // (55.2) Par.?
bandhatritayasaṃdhānaṃ kurute cāsanottamam / (56.1) Par.?
gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipte // (56.2) Par.?
savyagulphaṃ tathā savye dakṣagulphaṃ tu dakṣiṇe / (57.1) Par.?
pārśvapādau ca pāṇibhyāṃ dṛḍhaṃ baddhvā suniścalam // (57.2) Par.?
bhadrāsanaṃ bhaved etat sarvavyādhivināśanam / (58.1) Par.?
gorakṣāsanam ity āhur idaṃ vai siddhayoginaḥ // (58.2) Par.?
evam āsanabandheṣu yogīndro vigataśramaḥ / (59.1) Par.?
abhyasen nāḍikāśuddhiṃ mudrādipavanīkriyām // (59.2) Par.?
āsanaṃ kumbhakaṃ citraṃ mudrākhyaṃ karaṇaṃ tathā / (60.1) Par.?
atha nādānusaṃdhānam abhyāsānukramo haṭhe // (60.2) Par.?
brahmacārī mitāhārī tyāgī yogaparāyaṇaḥ / (61.1) Par.?
abdād ūrdhvaṃ bhavet siddho nātra kāryā vicāraṇā // (61.2) Par.?
susnigdhamadhurāhāraś caturthāṃśavivarjitaḥ / (62.1) Par.?
bhujyate śivasamprītyai mitāhāraḥ sa ucyate // (62.2) Par.?
kaṭvāmlatīkṣṇalavaṇoṣṇahārītaśākasauvīratailatilasarṣapamadyamatsyān / (63.1) Par.?
ājādimāṃsadadhitakrakulatthakolapiṇyākahiṅgulaśunādyam apathyam āhuḥ // (63.2) Par.?
bhojanam ahitaṃ vidyāt punar asyoṣṇīkṛtaṃ rūkṣam / (64.1) Par.?
atilavaṇam amlayuktaṃ kadaśanaśākotkaṃ varjyam // (64.2) Par.?
vahnistrīpathisevānām ādau varjanam ācaret / (65.1) Par.?
tathā hi gorakṣavacanam // (65.2) Par.?
varjayed durjanaprāntaṃ vahnistrīpathisevanam / (66.1) Par.?
prātaḥsnānopavāsādi kāyakleśavidhiṃ tathā // (66.2) Par.?
godhūmaśāliyavaṣaṣṭikaśobhanānnaṃ kṣīrājyakhaṇḍanavanītasiddhāmadhūni / (67.1) Par.?
śuṇṭhīpaṭolakaphalādikapañcaśākaṃ mudgādi divyam udakaṃ ca yamīndrapathyam // (67.2) Par.?
puṣṭaṃ sumadhuraṃ snigdhaṃ gavyaṃ dhātuprapoṣaṇam / (68.1) Par.?
mano'bhilaṣitaṃ yogyaṃ yogī bhojanam ācaret // (68.2) Par.?
yuvo vṛddho 'tivṛddho vā vyādhito durbalo'pi vā / (69.1) Par.?
abhyāsāt siddhim āpnoti sarvayogeṣv atandritaḥ // (69.2) Par.?
kriyāyuktasya siddhiḥ syād akriyasya kathaṃ bhavet / (70.1) Par.?
na śāstrapāṭhamātreṇa yogasiddhiḥ prajāyate // (70.2) Par.?
na veṣadhāraṇaṃ siddheḥ kāraṇaṃ na ca tatkathā / (71.1) Par.?
kriyaiva kāraṇaṃ siddheḥ satyam etan na saṃśayaḥ // (71.2) Par.?
pīṭhāni kumbhakāś citrā divyāni karaṇāni ca / (72.1) Par.?
sarvāṇy api haṭhābhyāse rājayogaphalāvadhi // (72.2) Par.?
Duration=0.21330094337463 secs.