Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 15, 5.0 sarvāṇi vāva chandāṃsi ca pṛṣṭhāni ca somaṃ rājānaṃ krītam anv āyanti yāvantaḥ khalu vai rājānam anuyanti tebhyaḥ sarvebhya ātithyaṃ kriyate //
AB, 4, 28, 5.0 tāni trīṇy anyāni trīṇy anyāni ṣaṭ pṛṣṭhāny āsan //
AB, 4, 28, 6.0 tāni ha tarhi trīṇi chandāṃsi ṣaṭ pṛṣṭhāni nodāpnuvan sā gāyatrī garbham adhatta sānuṣṭubham asṛjata triṣṭub garbham adhatta sā paṅktim asṛjata jagatī garbham adhatta sātichandasam asṛjata tāni trīṇy anyāni trīṇy anyāni ṣaṭ chandāṃsy āsan ṣaṭ pṛṣṭhāni tāni tathākalpanta kalpate yajño 'pi //
AB, 6, 5, 2.0 atha tathā na madhyaṃdine śrīr vai pṛṣṭhāni tāni tasmai na tasthānāni yat stotriyaṃ stotriyasyānurūpaṃ kuryuḥ //
Atharvaprāyaścittāni
AVPr, 3, 3, 17.0 aindrāṇi pṛṣṭhāni //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 1, 11.0 agniṣṭomasaṃsthaṃ cet triṃśānyājyāni ṣaṭtriṃśāni pṛṣṭhāni //
DrāhŚS, 8, 3, 6.0 ābhijitāni pṛṣṭhāni //
DrāhŚS, 8, 3, 18.0 ābhijitāni pṛṣṭhāni //
Gopathabrāhmaṇa
GB, 1, 5, 10, 2.0 teṣāṃ pañca śatāni saṃvatsarāṇāṃ paryupetāny āsann athedaṃ sarvaṃ śaśrāma ye stomā yāni pṛṣṭhāni yāni śastrāṇi //
GB, 1, 5, 10, 11.0 te hyeva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi //
GB, 1, 5, 10, 18.0 te hy eva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi //
GB, 1, 5, 10, 22.0 te hy eva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi //
GB, 1, 5, 10, 29.0 te hy eva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi //
GB, 1, 5, 10, 33.0 te hy eva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi //
Jaiminīyabrāhmaṇa
JB, 1, 219, 12.0 ya u ha vā eṣāṃ lokānāṃ śreṣṭhās te pṛṣṭhāni //
JB, 1, 251, 15.0 saptadaśāni pṛṣṭhāni //
JB, 1, 254, 19.0 atha pṛṣṭhāni //
JB, 1, 254, 20.0 indriyaṃ vai vīryaṃ pṛṣṭhāni //
JB, 1, 254, 22.0 indriyaṃ hy etad vīryaṃ yat pṛṣṭhāni //
JB, 1, 257, 9.0 pṛṣṭhāny eva pṛṣṭhāni //
JB, 1, 257, 9.0 pṛṣṭhāny eva pṛṣṭhāni //
JB, 1, 257, 20.0 pṛṣṭhāny eva pṛṣṭhāni //
JB, 1, 257, 20.0 pṛṣṭhāny eva pṛṣṭhāni //
JB, 1, 348, 2.0 ṛtavo vai pṛṣṭhāni //
JB, 2, 1, 1.0 vāg eṣā yat pṛṣṭhāni //
JB, 2, 297, 9.0 śrīr vai varṣma pṛṣṭhāni //
JB, 2, 297, 11.0 ojo vai vīryaṃ pṛṣṭhāni //
JB, 2, 297, 13.0 svargo vai lokaḥ pṛṣṭhāni //
Kāṭhakasaṃhitā
KS, 12, 5, 19.0 sarvāṇi vā etānīndriyāṇi vīryāṇi yat pṛṣṭhāni //
KS, 12, 5, 66.0 sarvadevatyāni pṛṣṭhāni //
KS, 15, 10, 2.0 pañcadaśo mādhyaṃdinaḥ pavamānas saptadaśāni pṛṣṭhāni //
KS, 15, 10, 5.0 saptadaśāni pṛṣṭhāny ekaviṃśo 'gniṣṭomaś cokthāni ca saptadaśo daśapeyas sarvaḥ //
KS, 15, 10, 7.0 saptadaśo mādhyaṃdinaḥ pavamānaḥ pañcadaśāni pṛṣṭhāni //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 6, 9.0 ṣaḍ vai pṛṣṭhāni //
Pañcaviṃśabrāhmaṇa
PB, 4, 8, 7.0 pṛṣṭhāni bhavanti vīryaṃ vai pṛṣṭhāni vīrya eva pratitiṣṭhanti chandomā bhavanti paśavo vai chandomāḥ paśuṣv eva pratitiṣṭhanty athaitad daśamam ahar āptastomam āptacchanda āptavibhaktikam aniruktaṃ prājāpatyam //
PB, 4, 8, 7.0 pṛṣṭhāni bhavanti vīryaṃ vai pṛṣṭhāni vīrya eva pratitiṣṭhanti chandomā bhavanti paśavo vai chandomāḥ paśuṣv eva pratitiṣṭhanty athaitad daśamam ahar āptastomam āptacchanda āptavibhaktikam aniruktaṃ prājāpatyam //
PB, 7, 7, 17.0 pṛṣṭhāni vā asṛjyanta tair devāḥ svargaṃ lokam āyaṃs teṣāṃ rathantaraṃ mahimnā nāśaknod utpatat //
PB, 7, 8, 5.0 yat pṛṣṭheṣu nyadadhus tenaindraṃ sarvāṇi hi pṛṣṭhānīndrasya niṣkevalyāni //
PB, 7, 9, 1.0 pitā vai vāmadevyaṃ putrāḥ pṛṣṭhāni //
PB, 8, 9, 6.0 pṛṣṭhāni vā asṛjyanta teṣāṃ yat tejo raso 'tyaricyata tad devāḥ samabharaṃs tad udvaṃśīyam abhavat //
PB, 13, 10, 15.0 brahmavādino vadanti yad bṛhadāyatanāni pṛṣṭhāny athaite dve gāyatryau dve jagatyau kva tarhi bṛhatyo bhavantīti //
PB, 14, 10, 7.0 yacca pṛṣṭhāni yāni caitānyahāni teṣām ubhayeṣāṃ santatyai //
Taittirīyasaṃhitā
TS, 5, 5, 8, 8.0 tejo vai pṛṣṭhāni //
TS, 6, 6, 8, 8.0 upastambhanaṃ vā etad yajñasya yad atigrāhyāś cakre pṛṣṭhāni //
TS, 6, 6, 8, 9.0 yat pṛṣṭhye na gṛhṇīyāt prāñcaṃ yajñam pṛṣṭhāni saṃśṛṇīyuḥ //
Taittirīyāraṇyaka
TĀ, 5, 6, 4.1 pṛṣṭhāni vā acyutaṃ cyāvayanti /
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 5, 2.1 rathantarapṛṣṭhāny ayujāni //
ĀśvŚS, 7, 5, 3.1 bṛhatpṛṣṭhānītarāṇi //
Śatapathabrāhmaṇa
ŚBM, 13, 3, 2, 1.0 parameṇa vā eṣa stomena jitvā catuṣṭomena kṛtenāyānām uttare 'hannekaviṃśe pratiṣṭhāyām pratitiṣṭhaty ekaviṃśātpratiṣṭhāyā uttaram ahar ṛtūn anvārohaty ṛtavo vai pṛṣṭhānyṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati //
ŚBM, 13, 5, 1, 1.0 atha prātar gotamasya caturuttara stomo bhavati tasya catasṛṣu bahiṣpavamānam aṣṭāsvaṣṭāsvājyāni dvādaśasu mādhyandinaḥ pavamānaḥ ṣoḍaśasu pṛṣṭhāni viṃśatyām ārbhavaḥ pavamānaś caturviṃśatyām agniṣṭomasāma //
ŚBM, 13, 5, 3, 10.0 tasya trivṛdbahiṣpavamānam pañcadaśānyājyāni saptadaśo mādhyandinaḥ pavamāna ekaviṃśāni pṛṣṭhāni trinavas tṛtīyaḥ pavamānas trayastriṃśam agniṣṭomasāmaikaviṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir yad dvitīyasyāhnaḥ pṛṣṭhyasya ṣaḍahasya tacchastram atirātro yajñas tenāmuṃ lokam ṛdhnoti //
ŚBM, 13, 5, 4, 20.0 tasya vidhā caturviṃśāḥ pavamānāḥ trivṛdabhyāvartam catuścatvāriṃśāḥ pavamānā ekaviṃśānyājyāni triṇavāny ukthāny ekaviṃśāni pṛṣṭhāni ṣaṭtriṃśāḥ pavamānās trayastriṃśam abhyāvartam āgniṣṭomasāmād ekaviṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛtsandhiḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 7.1 atha yad eva tata ūrdhvaṃ tāni pṛṣṭhāni //
Mahābhārata
MBh, 4, 31, 7.1 rukmapṛṣṭhāni cāpāni vyatiṣaktāni dhanvinām /
MBh, 6, 92, 47.1 raṇe cārūṇi cāpāni hemapṛṣṭhāni bhārata /
Rāmāyaṇa
Rām, Ār, 23, 5.2 rukmapṛṣṭhāni cāpāni viveṣṭante ca lakṣmaṇa //
Rām, Yu, 59, 14.1 dhanūṃṣi cāsya sajyāni hemapṛṣṭhāni sarvaśaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 5, 8.0 nava pṛṣṭhāni //
ŚāṅkhŚS, 15, 6, 3.0 triṇavāni pṛṣṭhāni //