Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 34, 11.1 ā nāsatyā tribhir ekādaśair iha devebhir yātam madhupeyam aśvinā /
ṚV, 1, 45, 9.1 prātaryāvṇaḥ sahaskṛta somapeyāya santya /
ṚV, 1, 120, 11.2 somapeyaṃ sukho rathaḥ //
ṚV, 2, 18, 4.2 āṣṭābhir daśabhiḥ somapeyam ayaṃ sutaḥ sumakha mā mṛdhas kaḥ //
ṚV, 2, 18, 5.2 ā pañcāśatā surathebhir indrā ṣaṣṭyā saptatyā somapeyam //
ṚV, 3, 25, 4.2 amardhantā somapeyāya devā //
ṚV, 3, 43, 1.1 ā yāhy arvāṅ upa vandhureṣṭhās taved anu pradivaḥ somapeyam /
ṚV, 3, 52, 8.2 dive dive sadṛśīr indra tubhyaṃ vardhantu tvā somapeyāya dhṛṣṇo //
ṚV, 4, 14, 4.2 ime hi vām madhupeyāya somā asmin yajñe vṛṣaṇā mādayethām //
ṚV, 4, 44, 3.1 ko vām adyā karate rātahavya ūtaye vā sutapeyāya vārkaiḥ /
ṚV, 5, 29, 5.1 adha kratvā maghavan tubhyaṃ devā anu viśve adaduḥ somapeyam /
ṚV, 6, 40, 4.1 ā yāhi śaśvad uśatā yayāthendra mahā manasā somapeyam /
ṚV, 7, 24, 3.1 ā no diva ā pṛthivyā ṛjīṣinn idam barhiḥ somapeyāya yāhi /
ṚV, 8, 6, 45.2 somapeyāya vakṣataḥ //
ṚV, 8, 14, 12.1 indram it keśinā harī somapeyāya vakṣataḥ /
ṚV, 8, 32, 30.2 somapeyāya vakṣataḥ //
ṚV, 10, 112, 2.1 yas te ratho manaso javīyān endra tena somapeyāya yāhi /