Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10733
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indra piba tubhyaṃ suto madāyāva sya harī vi mucā sakhāyā / (1.1) Par.?
uta pra gāya gaṇa ā niṣadyāthā yajñāya gṛṇate vayo dhāḥ // (1.2) Par.?
asya piba yasya jajñāna indra madāya kratve apibo virapśin / (2.1) Par.?
tam u te gāvo nara āpo adrir induṃ sam ahyan pītaye sam asmai // (2.2) Par.?
samiddhe agnau suta indra soma ā tvā vahantu harayo vahiṣṭhāḥ / (3.1) Par.?
tvāyatā manasā johavīmīndrā yāhi suvitāya mahe naḥ // (3.2) Par.?
ā yāhi śaśvad uśatā yayāthendra mahā manasā somapeyam / (4.1) Par.?
upa brahmāṇi śṛṇava imā no 'thā te yajñas tanve vayo dhāt // (4.2) Par.?
yad indra divi pārye yad ṛdhag yad vā sve sadane yatra vāsi / (5.1) Par.?
ato no yajñam avase niyutvān sajoṣāḥ pāhi girvaṇo marudbhiḥ // (5.2) Par.?
Duration=0.020665884017944 secs.