Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 3, 2.1 pradhānaṃ prakṛtiśceti yadāhurliṅgamuttamam /
LiPur, 1, 3, 11.1 śivena dṛṣṭā prakṛtiḥ śaivī samabhavaddvijāḥ /
LiPur, 1, 3, 12.2 viśvadhātrī tvajākhyā ca śaivī sā prakṛtiḥ smṛtā //
LiPur, 1, 16, 32.1 prakṛtirvihitā brahmaṃstvatprasūtirmaheśvarī /
LiPur, 1, 16, 33.2 caturmukhī jagadyoniḥ prakṛtir gauḥ pratiṣṭhitā //
LiPur, 1, 16, 34.2 pradhānaṃ prakṛtiścaiva yāmāhustattvacintakāḥ //
LiPur, 1, 17, 20.2 kartāraṃ jagatāṃ sākṣātprakṛteś ca pravartakam //
LiPur, 1, 20, 71.2 pradhānamavyayo yoniravyaktaṃ prakṛtistamaḥ //
LiPur, 1, 21, 86.2 sāṃkhyāḥ prakṛteḥ paramaṃ tvāṃ viditvā kṣīṇadhyānāstvāmamṛtyuṃ viśanti //
LiPur, 1, 33, 3.2 strīliṅgamakhilaṃ devī prakṛtirmama dehajā //
LiPur, 1, 34, 7.2 ahamagniś ca somaś ca prakṛtyā puruṣaḥ svayam //
LiPur, 1, 35, 20.1 sarvabhūteṣu sarvatra triguṇe prakṛtau tathā /
LiPur, 1, 35, 21.2 puṣṭiś ca prakṛtiryasmātpuruṣasya dvijottama //
LiPur, 1, 36, 4.2 tvamādistvamanādiś ca prakṛtistvaṃ janārdanaḥ //
LiPur, 1, 38, 4.1 māmāhur ṛṣayaḥ prekṣya pradhānaṃ prakṛtiṃ tathā /
LiPur, 1, 53, 52.1 gṛhiṇī prakṛtirdivyā prajāś ca mahadādayaḥ /
LiPur, 1, 53, 61.2 ahaṃ purāsaṃ prakṛtiś ca puṃso yakṣasya cājñāvaśagetyathāha //
LiPur, 1, 60, 2.1 śeṣāṇāṃ prakṛtiṃ samyagvakṣyamāṇāṃ nibodhata /
LiPur, 1, 61, 48.1 tamovīryamayo rāhuḥ prakṛtyā kṛṣṇamaṇḍalaḥ /
LiPur, 1, 63, 55.1 nava prakṛtayo devāḥ pulastyasya vadāmi vaḥ /
LiPur, 1, 67, 8.2 prakṛtaya ūcuḥ /
LiPur, 1, 69, 50.1 sā caiva prakṛtiḥ sākṣātsarvadevanamaskṛtā /
LiPur, 1, 70, 2.2 maheśvaro mahādevaḥ prakṛteḥ puruṣasya ca /
LiPur, 1, 70, 3.2 pradhānaṃ prakṛtiśceti yadāhustattvacintakāḥ //
LiPur, 1, 70, 59.2 etā āvṛtya cānyonyamaṣṭau prakṛtayaḥ sthitāḥ //
LiPur, 1, 70, 75.2 arhamukhe pravṛttaś ca paraḥ prakṛtisaṃbhavaḥ //
LiPur, 1, 70, 82.1 paraḥ sa puruṣo jñeyaḥ prakṛtiḥ sā parā smṛtā //
LiPur, 1, 70, 269.1 prakṛtiṃ bhūtadhātrīṃ tāṃ kāmādvai sṛṣṭavānprabhuḥ /
LiPur, 1, 70, 335.2 prakṛtirvikṛtā raudrī durgā bhadrā pramāthinī //
LiPur, 1, 71, 102.1 prakṛtiḥ puruṣaḥ sākṣātsraṣṭā hartā jagadguro /
LiPur, 1, 71, 110.1 pravartakaṃ jagatyasminprakṛteḥ prapitāmaham /
LiPur, 1, 75, 9.1 prakṛtistasya patnī ca puruṣo liṅgamucyate /
LiPur, 1, 75, 12.1 athānenaiva karmātmā prakṛtestu pravartakaḥ /
LiPur, 1, 76, 10.2 prakṛtiṃ vāmataścaiva buddhiṃ vai buddhideśataḥ //
LiPur, 1, 77, 77.1 madhyadeśe ca deveśīṃ prakṛtiṃ brahmarūpiṇīm /
LiPur, 1, 81, 44.2 pīṭhe vai prakṛtiḥ sākṣānmahadādyairvyavasthitā //
LiPur, 1, 82, 18.2 sṛṣṭyarthaṃ sarvabhūtānāṃ prakṛtitvaṃ gatāvyayā //
LiPur, 1, 85, 8.1 sarvaṃ prakṛtimāpannaṃ tvayā pralayameṣyati /
LiPur, 1, 85, 10.1 ahameko dvidhāpyāsaṃ prakṛtyātmaprabhedataḥ /
LiPur, 1, 86, 138.1 na jīvaḥ prakṛtiḥ sattvaṃ rajaścātha tamaḥ punaḥ /
LiPur, 1, 87, 8.1 na hyeṣā prakṛtirjaivī vikṛtiś ca vicārataḥ /
LiPur, 1, 88, 42.2 prakṛtiṃ sarvabhūtānāṃ yuktāḥ paśyanti yoginaḥ //
LiPur, 1, 91, 6.2 prakṛteś ca nivarteta cāṣṭau māsāṃś ca jīvati //
LiPur, 1, 92, 115.1 tatastvadṛṣṭamākāraṃ buddhvā sā prakṛtisthitam /
LiPur, 1, 92, 115.2 prakṛtermūrtimāsthāya yogena parameśvarī //
LiPur, 1, 96, 40.1 prakṛtistvaṃ pumān rudrastvayi vīryaṃ samāhitam /
LiPur, 1, 98, 59.1 kalyāṇaprakṛtiḥ kalpaḥ sarvalokaprajāpatiḥ /
LiPur, 1, 98, 140.2 saptajihvaḥ sahasrārciḥ snigdhaḥ prakṛtidakṣiṇaḥ //
LiPur, 1, 102, 44.1 iyaṃ ca prakṛtirdevī sadā te sṛṣṭikāraṇa /
LiPur, 1, 102, 50.2 anayā haimavatyā ca prakṛtyā saha sattamam //
LiPur, 1, 103, 43.2 eṣā hy ajā śuklakṛṣṇā lohitā prakṛtirbhavān //
LiPur, 2, 10, 3.1 nāsya prakṛtibandho 'bhūdbuddhibandho na kaścana /
LiPur, 2, 10, 8.1 buddhiṃ sūte niyogena prakṛtiḥ puruṣasya ca /
LiPur, 2, 11, 4.1 puruṣaṃ śaṅkaraṃ prāhurgaurīṃ ca prakṛtiṃ dvijāḥ /
LiPur, 2, 11, 22.1 aṣṭau prakṛtayo devyā mūrtayaḥ parikīrtitāḥ /
LiPur, 2, 12, 18.1 saumyānāṃ vasujātānāṃ prakṛtitvamupāgatā /
LiPur, 2, 13, 14.2 samastasaumyavastūnāṃ prakṛtitvena viśrutaḥ //
LiPur, 2, 14, 6.2 bhoktā prakṛtivargasya bhogyasyeśānasaṃjñitaḥ //
LiPur, 2, 14, 7.2 prakṛtiḥ sā hi vijñeyā paramātmaguhātmikā //
LiPur, 2, 15, 25.1 vadantyavyaktaśabdena prakṛtiḥ ca parāṃ tathā /
LiPur, 2, 16, 3.1 kṣetrajñaḥ prakṛtirvyaktaṃ kālātmeti munīśvaraiḥ /
LiPur, 2, 16, 4.1 kṣetrajñaṃ puruṣaṃ prāhuḥ pradhānaṃ prakṛtiṃ budhāḥ /
LiPur, 2, 16, 4.2 vikārajātaṃ niḥśeṣaṃ prakṛtervyaktamityapi //
LiPur, 2, 17, 12.2 diśaśca vidiśaścāhaṃ prakṛtiśca pumānaham //
LiPur, 2, 45, 22.1 oṃ janaḥ prakṛtaye namaḥ //
LiPur, 2, 45, 23.1 oṃ janaḥ prakṛtaye svāhā //
LiPur, 2, 54, 26.1 pañcabhūtānyahaṅkāro buddhiḥ prakṛtireva ca /