Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5382
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhagavānuvāca / (1.1) Par.?
etadvaḥ sampravakṣyāmi kathā sarvasvamadya vai / (1.2) Par.?
agnirhyahaṃ somakartā somaścāgnimupāśritaḥ // (1.3) Par.?
kṛtametadvahatyagnirbhūyo lokasamāśrayāt / (2.1) Par.?
asakṛttvagninā dagdhaṃ jagat sthāvarajaṅgamam // (2.2) Par.?
bhasmasādvihitaṃ sarvaṃ pavitramidamuttamam / (3.1) Par.?
bhasmanā vīryamāsthāya bhūtāni pariṣiñcati // (3.2) Par.?
agnikāryaṃ ca yaḥ kṛtvā kariṣyati triyāyuṣam / (4.1) Par.?
bhasmanā mama vīryeṇa mucyate sarvakilbiṣaiḥ // (4.2) Par.?
bhāsata ityeva yadbhasma śubhaṃ bhāvayate ca yat / (5.1) Par.?
bhakṣaṇāt sarvapāpānāṃ bhasmeti parikīrtitam // (5.2) Par.?
ūṣmapāḥ pitaro jñeyā devā vai somasaṃbhavāḥ / (6.1) Par.?
agnīṣomātmakaṃ sarvaṃ jagatsthāvarajaṅgamam // (6.2) Par.?
ahamagnirmahātejāḥ somaścaiṣā mahāṃbikā / (7.1) Par.?
ahamagniś ca somaś ca prakṛtyā puruṣaḥ svayam // (7.2) Par.?
tasmādbhasma mahābhāgā madvīryamiti cocyate / (8.1) Par.?
svavīryaṃ vapuṣā caiva dhārayāmīti vai sthitiḥ // (8.2) Par.?
tadāprabhṛti lokeṣu rakṣārthamaśubheṣu ca / (9.1) Par.?
bhasmanā kriyate rakṣā sūtikānāṃ gṛheṣu ca // (9.2) Par.?
bhasmasnānaviśuddhātmā jitakrodho jitendriyaḥ / (10.1) Par.?
matsamīpaṃ samāgamya na bhūyo vinivartate // (10.2) Par.?
vrataṃ pāśupataṃ yogaṃ kāpilaṃ caiva nirmitam / (11.1) Par.?
pūrvaṃ pāśupataṃ hyetannirmitaṃ tadanuttamam // (11.2) Par.?
śeṣāścāśramiṇaḥ sarve paścātsṛṣṭāḥ svayaṃbhuvā / (12.1) Par.?
sṛṣṭireṣā mayā sṛṣṭā lajjāmohabhayātmikā // (12.2) Par.?
nagnā eva hi jāyante devatā munayas tathā / (13.1) Par.?
ye cānye mānavā loke sarve jāyantyavāsasaḥ // (13.2) Par.?
indriyairajitairnagno dukūlenāpi saṃvṛtaḥ / (14.1) Par.?
taireva saṃvṛtairgupto na vastraṃ kāraṇaṃ smṛtam // (14.2) Par.?
kṣamā dhṛtirahiṃsā ca vairāgyaṃ caiva sarvaśaḥ / (15.1) Par.?
tulyau mānāvamānau ca tadāvaraṇamuttamam // (15.2) Par.?
bhasmasnānena digdhāṅgo dhyāyate manasā bhavam / (16.1) Par.?
yadyakāryasahasrāṇi kṛtvā yaḥ snāti bhasmanā // (16.2) Par.?
tatsarvaṃ dahate bhasma yathāgnistejasā vanam / (17.1) Par.?
tasmād yatnaparo bhūtvā trikālamapi yaḥ sadā // (17.2) Par.?
bhasmanā kurute snānaṃ gāṇapatyaṃ sa gacchati / (18.1) Par.?
samāhṛtya kratūn sarvāngṛhītvā vratamuttamam // (18.2) Par.?
dhyāyanti ye mahādevaṃ līlāsadbhāvabhāvitāḥ / (19.1) Par.?
uttareṇāryapanthānaṃ te 'mṛtatvamavāpnuyuḥ // (19.2) Par.?
dakṣiṇena ca panthānaṃ ye śmaśānāni bhejire / (20.1) Par.?
aṇimā garimā caiva laghimā prāptireva ca // (20.2) Par.?
icchā kāmāvasāyitvaṃ tathā prākāmyameva ca / (21.1) Par.?
īkṣaṇena ca panthānaṃ ye śmaśānāni bhejire / (21.2) Par.?
aṇimā garimā caiva laghimā prāptireva ca // (21.3) Par.?
indrādayas tathā devāḥ kāmikavratamāsthitāḥ / (22.1) Par.?
aiśvaryaṃ paramaṃ prāpya sarve prathitatejasaḥ // (22.2) Par.?
vyapagatamadamohamuktarāgas tamorajodoṣavivarjitasvabhāvaḥ / (23.1) Par.?
paribhavamidamuttamaṃ viditvā paśupatiyogaparo bhavetsadaiva // (23.2) Par.?
imaṃ pāśupataṃ dhyāyan sarvapāpapraṇāśanam / (24.1) Par.?
yaḥ paṭhecca śucirbhūtvā śraddadhāno jitendriyaḥ // (24.2) Par.?
sarvapāpaviśuddhātmā rudralokaṃ sa gacchati / (25.1) Par.?
te sarve munayaḥ śrutvā vasiṣṭhādyā dvijottamāḥ // (25.2) Par.?
bhasmapāṇḍuradigdhāṅgā babhūvurvigataspṛhāḥ / (26.1) Par.?
rudralokāya kalpānte saṃsthitāḥ śivatejasā // (26.2) Par.?
tasmānna nindyāḥ pūjyāśca vikṛtā malinā api / (27.1) Par.?
rūpānvitāś ca viprendrāḥ sadā yogīndraśaṅkayā // (27.2) Par.?
bahunā kiṃ pralāpena bhavabhaktā dvijottamāḥ / (28.1) Par.?
saṃpūjyāḥ sarvayatnena śivavannātra saṃśayaḥ // (28.2) Par.?
malināścaiva viprendrā bhavabhaktā dṛḍhavratāḥ / (29.1) Par.?
dadhīcastu yathā devadevaṃ jitvā vyavasthitaḥ // (29.2) Par.?
nārāyaṇaṃ tathā loke rudrabhaktyā na saṃśayaḥ / (30.1) Par.?
tasmātsarvaprayatnena bhasmadigdhatanūruhāḥ // (30.2) Par.?
jaṭino muṇḍinaścaiva nagnā nānāprakāriṇaḥ / (31.1) Par.?
saṃpūjyāḥ śivavannityaṃ manasā karmaṇā girā // (31.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge yogipraśaṃsā nāma catustriṃśo 'dhyāyaḥ // (32.1) Par.?
Duration=0.12291789054871 secs.