UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5462
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kena yogena vai sūta guṇaprāptiḥ satāmiha / (1.2)
Par.?
aṇimādiguṇopetā bhavantyeveha yoginaḥ / (1.3)
Par.?
tatsarvaṃ vistarātsūta vaktumarhasi sāṃpratam // (1.4)
Par.?
ata ūrdhvaṃ pravakṣyāmi yogaṃ paramadurlabham / (2.2)
Par.?
pañcadhā saṃsmaredādau sthāpya citte sanātanam // (2.3)
Par.?
kalpayeccāsanaṃ padmaṃ somasūryāgnisaṃyutam / (3.1)
Par.?
ṣaḍviṃśacchaktisaṃyuktamaṣṭadhā ca dvijottamāḥ // (3.2)
Par.?
tataḥ ṣoḍaśadhā caiva punardvādaśadhā dvijāḥ / (4.1)
Par.?
smarec ca tat tathā madhye devyā devam umāpatim // (4.2) Par.?
aṣṭaśaktisamāyuktamaṣṭamūrtimajaṃ prabhum / (5.1)
Par.?
tābhiścāṣṭavidhā rudrāścatuḥṣaṣṭividhāḥ punaḥ // (5.2)
Par.?
śaktayaś ca tathā sarvā guṇāṣṭakasamanvitāḥ / (6.1)
Par.?
evaṃ smaretkrameṇaiva labdhvā jñānamanuttamam // (6.2)
Par.?
evaṃ pāśupataṃ yogaṃ mokṣasiddhipradāyakam / (7.1)
Par.?
tasyāṇimādayo viprā nānyathā karmakoṭibhiḥ // (7.2)
Par.?
aiśvarya
tatrāṣṭaguṇamaiśvaryaṃ yogināṃ samudāhṛtam / (8.1)
Par.?
tatsarvaṃ kramayogena hyucyamānaṃ nibodhata // (8.2)
Par.?
aṇimā laghimā caiva mahimā prāptireva ca / (9.1)
Par.?
prākāmyaṃ caiva sarvatra īśitvaṃ caiva sarvataḥ // (9.2)
Par.?
vaśitvamatha sarvatra yatra kāmāvasāyitā / (10.1)
Par.?
taccāpi trividhaṃ jñeyamaiśvaryaṃ sārvakāmikam // (10.2)
Par.?
sāvadyaṃ niravadyaṃ ca sūkṣmaṃ caiva pravartate / (11.1)
Par.?
sāvadyaṃ nāma yattatra pañcabhūtātmakaṃ smṛtam // (11.2)
Par.?
indriyāṇi manaścaiva ahaṅkāraś ca yaḥ smṛtaḥ / (12.1)
Par.?
tatra sūkṣmapravṛttistu pañcabhūtātmikā punaḥ // (12.2)
Par.?
indriyāṇi manaścittabuddhyahaṅkārasaṃjñitam / (13.1)
Par.?
tathā sarvamayaṃ caiva ātmasthā khyātireva ca // (13.2)
Par.?
saṃyoga eva trividhaḥ sūkṣmeṣveva pravartate / (14.1)
Par.?
punaraṣṭaguṇaścāpi sūkṣmeṣveva vidhīyate // (14.2)
Par.?
tasya rūpaṃ pravakṣyāmi yathāha bhagavānprabhuḥ / (15.1)
Par.?
trailokye sarvabhūteṣu yathāsya niyamaḥ smṛtaḥ // (15.2)
Par.?
aṇimādyaṃ tathāvyaktaṃ sarvatraiva pratiṣṭhitam / (16.1)
Par.?
trailokye sarvabhūtānāṃ duṣprāpyaṃ samudāhṛtam // (16.2)
Par.?
tat tasya bhavati prāpyaṃ prathamaṃ yogināṃ balam / (17.1)
Par.?
laṅghanaṃ plavanaṃ loke rūpamasya sadā bhavet // (17.2)
Par.?
śīghratvaṃ sarvabhūteṣu dvitīyaṃ tu padaṃ smṛtam / (18.1)
Par.?
trailokye sarvabhūtānāṃ mahimnā caiva vanditam // (18.2)
Par.?
mahitvaṃ cāpi loke'smiṃs tṛtīyo yoga ucyate / (19.1)
Par.?
trailokye sarvabhūteṣu yatheṣṭagamanaṃ smṛtam // (19.2)
Par.?
prākāmān viṣayān bhuṅkte tathāpratihataḥ kvacit / (20.1)
Par.?
trailokye sarvabhūtānāṃ sukhaduḥkhaṃ pravartate // (20.2)
Par.?
īśo bhavati sarvatra pravibhāgena yogavit / (21.1)
Par.?
vaśyāni cāsya bhūtāni trailokye sacarācare // (21.2)
Par.?
icchayā tasya rūpāṇi bhavanti na bhavanti ca / (22.1)
Par.?
yatra kāmāvasāyitvaṃ trailokye sacarācare // (22.2)
Par.?
śabdaḥ sparśo raso gandho rūpaṃ caiva manas tathā / (23.1)
Par.?
pravartante 'sya cecchāto na bhavanti yathecchayā // (23.2)
Par.?
yogin is freed from attachment
na jāyate na mriyate chidyate na ca bhidyate / (24.1)
Par.?
na dahyate na muhyeta līyate na ca lipyate // (24.2)
Par.?
na kṣīyate na kṣarati khidyate na kadācana / (25.1)
Par.?
kriyate vā na sarvatra tathā vikriyate na ca // (25.2)
Par.?
agandharasarūpastu asparśaḥ śabdavarjitaḥ / (26.1)
Par.?
avarṇo hyasvaraś caiva asavarṇastu karhicit // (26.2)
Par.?
sa bhuṅkte viṣayāṃścaiva viṣayairna ca yujyate / (27.1)
Par.?
aṇutvāttu paraḥ sūkṣmaḥ sūkṣmatvād apavargikaḥ // (27.2)
Par.?
vyāpakastvapavargācca vyāpakātpuruṣaḥ smṛtaḥ / (28.1)
Par.?
puruṣaḥ sūkṣmabhāvāttu aiśvarye parame sthitaḥ // (28.2)
Par.?
guṇottaramathaiśvarye sarvataḥ sūkṣmamucyate / (29.1)
Par.?
aiśvaryaṃ cāpratīghātaṃ prāpya yogamanuttamam // (29.2)
Par.?
apavargaṃ tato gacchetsūkṣmaṃ tatparamaṃ padam / (30.1)
Par.?
evaṃ pāśupataṃ yogaṃ jñātavyaṃ munipuṅgavāḥ // (30.2)
Par.?
svargāpavargaphaladaṃ śivasāyujyakāraṇam / (31.1)
Par.?
athavā gatavijñāno rāgātkarma samācaret // (31.2)
Par.?
rājasaṃ tāmasaṃ vāpi bhuktvā tatraiva mucyate / (32.1)
Par.?
brahman guarantees liberation
tathā sukṛtakarmā tu phalaṃ svarge samaśnute // (32.2)
Par.?
tasmātsthānātpunaḥ śreṣṭho mānuṣyamupapadyate / (33.1)
Par.?
tasmādbrahma paraṃ saukhyaṃ brahma śāśvatam uttamam // (33.2)
Par.?
brahma eva hi seveta brahmaiva hi paraṃ sukham / (34.1)
Par.?
pariśramo hi yajñānāṃ mahatārthena vartate // (34.2)
Par.?
bhūyo mṛtyuvaśaṃ yāti tasmānmokṣaḥ paraṃ sukham / (35.1)
Par.?
athavā dhyānasaṃyukto brahmatattvaparāyaṇaḥ // (35.2)
Par.?
na tu cyāvayituṃ śakyo manvantaraśatairapi / (36.1)
Par.?
dṛṣṭvā tu puruṣaṃ divyaṃ viśvākhyaṃ viśvatomukham // (36.2)
Par.?
viśvapādaśirogrīvaṃ viśveśaṃ viśvarūpiṇam / (37.1)
Par.?
viśvagandhaṃ viśvamālyaṃ viśvāṃbaradharaṃ prabhum // (37.2)
Par.?
gobhir mahīṃ saṃpatate
patatriṇo naivaṃ bhūyo janayatyevameva / (38.1)
Par.?
kaviṃ purāṇam anuśāsitāraṃ sūkṣmācca sūkṣmaṃ mahato mahāntam // (38.2)
Par.?
yogena paśyenna ca cakṣuṣā punarnirindriyaṃ puruṣaṃ rukmavarṇam / (39.1)
Par.?
aliṅginaṃ nirguṇaṃ cetanaṃ ca nityaṃ sadā sarvagaṃ sarvasāram // (39.2)
Par.?
paśyanti yuktyā hyacalaprakāśaṃ tadbhāvitāstejasā dīpyamānam / (40.1)
Par.?
apāṇipādodarapārśvajihvo hyatīndriyo vāpi susūkṣma ekaḥ // (40.2)
Par.?
paśyatyacakṣuḥ sa śṛṇotyakarṇo na cāstyabuddhaṃ na ca buddhir asti / (41.1)
Par.?
sa veda sarvaṃ na ca sarvavedyaṃ tamāhuragryaṃ puruṣaṃ mahāntam // (41.2)
Par.?
acetanāṃ sarvagatāṃ sūkṣmāṃ prasavadharmiṇīm / (42.1)
Par.?
prakṛtiṃ sarvabhūtānāṃ yuktāḥ paśyanti yoginaḥ // (42.2)
Par.?
sarvataḥ pāṇipādaṃ tatsarvato'kṣiśiromukham / (43.1)
Par.?
sarvataḥ śrutimal loke sarvamāvṛtya tiṣṭhati // (43.2)
Par.?
yukto yogena ceśānaṃ sarvataś ca sanātanam / (44.1)
Par.?
puruṣaṃ sarvabhūtānāṃ taṃ vidvānna vimuhyati // (44.2)
Par.?
bhūtātmānaṃ mahātmānaṃ paramātmānamavyayam / (45.1)
Par.?
sarvātmānaṃ paraṃ brahma tadvai dhyātā na muhyati // (45.2)
Par.?
pavano hi yathā grāhyo vicaransarvamūrtiṣu / (46.1)
Par.?
puri śete sudurgrāhyastasmātpuruṣa ucyate // (46.2)
Par.?
development of an embryo
atha celluptadharmā tu sāvaśeṣaiḥ svakarmabhiḥ / (47.1)
Par.?
tatastu brahmagarbhe vai śukraśoṇitasaṃyute // (47.2)
Par.?
strīpuṃsoḥ saṃprayoge hi jāyate hi tataḥ prabhuḥ / (48.1)
Par.?
tatastu garbhakālena kalalaṃ nāma jāyate // (48.2)
Par.?
kālena kalalaṃ cāpi budbudaṃ samprajāyate / (49.1)
Par.?
mṛtpiṇḍastu yathā cakre cakrāvartena pīḍitaḥ // (49.2)
Par.?
hastābhyāṃ kriyamāṇastu biṃbatvamanugacchati / (50.1)
Par.?
evamādhyātmikairyuktā vāyunā saṃprapūritaḥ // (50.2)
Par.?
yadi yoniṃ vimuñcāmi tatprapadye maheśvaram / (51.1)
Par.?
yāvaddhi vaiṣṇavo vāyurjātamātraṃ na saṃspṛśet // (51.2)
Par.?
tāvatkālaṃ mahādevamarcayāmīti cintayet / (52.1)
Par.?
jāyate mānuṣastatra yathārūpaṃ yathāvayaḥ // (52.2)
Par.?
vāyuḥ saṃbhavate khāttu vātādbhavati vai jalam / (53.1)
Par.?
jalāt sambhavati prāṇaḥ prāṇācchukraṃ vivardhate // (53.2)
Par.?
raktabhāgās trayastriṃśad retobhāgāś caturdaśa / (54.1)
Par.?
bhāgato'rdhaphalaṃ kṛtvā tato garbho niṣicyate // (54.2)
Par.?
tatastu garbhasaṃyuktaḥ pañcabhir vāyubhir vṛtaḥ / (55.1)
Par.?
pituḥ śarīrātpratyaṅgaṃ rūpamasyopajāyate // (55.2)
Par.?
tato 'sya māturāhārāt pītalīḍhapraveśanāt / (56.1)
Par.?
nābhideśena vai prāṇāste hyādhārā hi dehinām // (56.2)
Par.?
navamāsāt parikliṣṭaḥ saṃveṣṭitaśirodharaḥ / (57.1)
Par.?
veṣṭitaḥ sarvagātraiś ca aparyāptapraveśanaḥ // (57.2)
Par.?
navamāsoṣitaścāpi yonicchidrādavāṅmukhaḥ / (58.1)
Par.?
hell
tataḥ svakarmabhiḥ pāpairnirayaṃ samprapadyate // (58.2)
Par.?
asipatravanaṃ caiva śālmalicchedanaṃ tathā / (59.1)
Par.?
tāḍanaṃ bhakṣaṇaṃ caiva pūyaśoṇitabhakṣaṇam // (59.2)
Par.?
yathā hyāpastu saṃchinnāḥ saṃśleṣmam upayānti vai / (60.1)
Par.?
tathā chinnāś ca bhinnāśca yātanāsthānam āgatāḥ // (60.2)
Par.?
evaṃ jīvāstu taiḥ pāpaistapyamānāḥ svayaṃkṛtaiḥ / (61.1)
Par.?
prāpnuyuḥ karmabhiḥ śeṣairduḥkhaṃ vā yadi vetarat // (61.2)
Par.?
ekenaiva tu gantavyaṃ sarvamutsṛjya vai janam / (62.1)
Par.?
ekenaiva tu bhoktavyaṃ tasmātsukṛtamācaret // (62.2)
Par.?
na hyenaṃ prasthitaṃ kaścid gacchantam anugacchati / (63.1)
Par.?
yadanena kṛtaṃ karma tadenamanugacchati // (63.2)
Par.?
te nityaṃ yamaviṣayeṣu sampravṛttāḥ krośantaḥ satatamaniṣṭasaṃprayogaiḥ / (64.1)
Par.?
śuṣyante parigatavedanāḥ
śarīrā bahvībhiḥ subhṛśamanantayātanābhiḥ // (64.2)
Par.?
diff. forms of rebirth
karmaṇā manasā vācā yadabhīkṣṇaṃ niṣevate / (65.1)
Par.?
tadabhyāso haratyenaṃ tasmātkalyāṇamācaret // (65.2)
Par.?
anādimānprabandhaḥ syātpūrvakarmaṇi dehinaḥ / (66.1)
Par.?
saṃsāraṃ tāmasaṃ ghoraṃ ṣaḍvidhaṃ pratipadyate // (66.2)
Par.?
mānuṣyātpaśubhāvaś ca paśubhāvān mṛgo bhavet / (67.1)
Par.?
mṛgatvātpakṣibhāvaś ca tasmāccaiva sarīsṛpaḥ // (67.2)
Par.?
sarīsṛpatvādgacchedvai sthāvaratvaṃ na saṃśayaḥ / (68.1)
Par.?
sthāvaratve punaḥ prāpte yāvad unmilate janaḥ // (68.2)
Par.?
kulālacakravadbhrāntastatraiva parivartate / (69.1)
Par.?
ityevaṃ hi manuṣyādiḥ saṃsāraḥ sthāvarāntikaḥ // (69.2)
Par.?
vijñeyastāmaso nāma tatraiva parivartate / (70.1)
Par.?
sāttvikaścāpi saṃsāro brahmādiḥ parikīrtitaḥ // (70.2)
Par.?
piśācāntaḥ sa vijñeyaḥ svargasthāneṣu dehinām / (71.1)
Par.?
brāhme tu kevalaṃ sattvaṃ sthāvare kevalaṃ tamaḥ // (71.2)
Par.?
caturdaśānāṃ sthānānāṃ madhye viṣṭambhakaṃ rajaḥ / (72.1)
Par.?
marmasu chidyamāneṣu vedanārtasya dehinaḥ // (72.2)
Par.?
tatastatparamaṃ brahma kathaṃ vipraḥ smariṣyati / (73.1)
Par.?
saṃsāraḥ pūrvadharmasya bhāvanābhiḥ praṇoditaḥ // (73.2)
Par.?
mānuṣaṃ bhajate nityaṃ tasmāddhyānaṃ samācaret / (74.1)
Par.?
caturdaśavidhaṃ hyetad buddhvā saṃsāramaṇḍalam // (74.2)
Par.?
nityaṃ samārabheddharmaṃ saṃsārabhayapīḍitaḥ / (75.1)
Par.?
tatastarati saṃsāraṃ krameṇa parivartitaḥ // (75.2)
Par.?
tasmācca satataṃ yukto dhyānatatparayuñjakaḥ / (76.1)
Par.?
tathā samārabhedyogaṃ yathātmānaṃ sa paśyati // (76.2)
Par.?
eṣa āpaḥ paraṃ jyotireṣa seturanuttamaḥ / (77.1)
Par.?
vivṛtyā hyeṣa saṃbhedād bhūtānāṃ caiva śāśvataḥ // (77.2)
Par.?
tadenaṃ setumātmānamagniṃ vai viśvatomukham / (78.1)
Par.?
hṛdisthaṃ sarvabhūtānāmupāsīta maheśvaram // (78.2)
Par.?
tathāntaḥ saṃsthitaṃ devaṃ svaśaktyā parimaṇḍitam / (79.1)
Par.?
aṣṭadhā cāṣṭadhā caiva tathā cāṣṭavidhena ca // (79.2)
Par.?
sṛṣṭyarthaṃ saṃsthitaṃ vahniṃ saṃkṣipya ca hṛdi sthitam / (80.1)
Par.?
dhyātvā yathāvaddeveśaṃ rudraṃ bhuvananāyakam // (80.2)
Par.?
hutvā pañcāhutīḥ samyak taccintāgatamānasaḥ / (81.1)
Par.?
vaiśvānaraṃ hṛdisthaṃ tu yathāvadanupūrvaśaḥ // (81.2)
Par.?
āpaḥ pūtāḥ sakṛtprāśya tūṣṇīṃ hutvā hyupāviśan / (82.1)
Par.?
prāṇāyeti tatastasya prathamā hyāhutiḥ smṛtā // (82.2)
Par.?
apānāya dvitīyā ca vyānāyeti tathā parā / (83.1)
Par.?
udānāya caturthī syāt samānāyeti pañcamī // (83.2)
Par.?
svāhākāraiḥ pṛthagghutvā śeṣaṃ bhuñjīta kāmataḥ / (84.1)
Par.?
apaḥ punaḥ sakṛtprāśya ācamya hṛdayaṃ spṛśet // (84.2)
Par.?
prāṇānāṃ granthirasyātmā rudro hyātmā viśāntakaḥ / (85.1)
Par.?
rudro vai hyātmanaḥ prāṇa evamāpyāyayetsvayam // (85.2)
Par.?
prāṇe niviṣṭo vai rudrastasmātprāṇamayaḥ svayam / (86.1)
Par.?
prāṇāya caiva rudrāya juhotyamṛtamuttamam // (86.2)
Par.?
śivāviśeha māmīśa svāhā brahmātmane svayam / (87.1)
Par.?
evaṃ pañcāhutīścaiva prabhuḥ prīṇātu śāśvataḥ // (87.2)
Par.?
puruṣo'si pure śeṣe tvaṃ aṅguṣṭhapramāṇataḥ / (88.1)
Par.?
āśritaścaiva cāṅguṣṭham īśaḥ paramakāraṇam // (88.2)
Par.?
sarvasya jagataścaiva prabhuḥ prīṇātu śāśvataḥ / (89.1)
Par.?
tvaṃ devānāmasi jyeṣṭho rudrastvaṃ ca puro vṛṣā // (89.2)
Par.?
mṛdustvamannamasmabhyametadastu hutaṃ tava / (90.1)
Par.?
ityevaṃ kathitaṃ sarvaṃ guṇaprāptiviśeṣataḥ // (90.2)
Par.?
yogācāraḥ svayaṃ tena brahmaṇā kathitaḥ purā / (91.1)
Par.?
evaṃ pāśupataṃ jñānaṃ jñātavyaṃ ca prayatnataḥ // (91.2)
Par.?
bhasmasnāyī bhaven nityaṃ bhasmaliptaḥ sadā bhavet / (92.1)
Par.?
yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān // (92.2)
Par.?
daive karmaṇi pitrye vā sa yāti paramāṃ gatim // (93.1)
Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge
'ṇimādyaṣṭasiddhitriguṇasaṃsāraprāgnau homādivarṇanaṃ nāmāṣṭāśītitamo 'dhyāyaḥ // (94.1)
Par.?
Duration=0.59009909629822 secs.